Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
śrīdevyuvāca / (1.1)
deva tvaṃ pāradendrasya proktā me bālajāraṇā / (1.2)
ataḥ paraṃ samācakṣva samyagbaddhasya jāraṇām // (1.3)
śrībhairava uvāca / (2.1)
yā pūrvaṃ varṇitā seyamadhamā bālajāraṇā / (2.2)
uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā // (2.3)
abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet / (3.1)
baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet // (3.2)
sumukho nirmukho dhatte sampūrṇottamalakṣaṇe / (4.1)
sāmānyo 'gnisahatvena mahāratnāni jārakaḥ // (4.2)
sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ / (5.1)
vasudehakaro devi sāmānyo hi bhavedayam // (5.2)
grāsahīnastu yo baddho divyasiddhikaro bhavet // (6.0)
uttamo mūlabandhastu madhyamaṃ rasabandhanam / (7.1)
adhamaḥ pākabandhaḥ syādevaṃ trividhabandhanam // (7.2)
mūlabandhastu yo bandho vāsanābandha ucyate / (8.1)
syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam // (8.2)
prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam / (9.1)
pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam // (9.2)
piṇḍikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet / (10.1)
divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // (10.2)
drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ // (11.0)
abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam / (12.1)
dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ // (12.2)
dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam / (13.1)
mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ // (13.2)
raktikārdhārdhamātreṇa parvatānapi vedhayet / (14.1)
bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / (14.2)
krīḍate saptalokeṣu śivatulyaparākramaḥ // (14.3)
drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu // (15.0)
vajrakandaṃ lāṅgalī ca uccāṭena samanvitam / (16.1)
abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ // (16.2)
kṛṣṇāguruśaṅkhanābhīrasonasitarāmaṭhaiḥ / (17.1)
nārīkusumapālāśabījatailasamanvitaiḥ / (17.2)
soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ // (17.3)
mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā / (18.1)
strīstanyena viliptaṃ ca sarvadvaṃdvāni melayet // (18.2)
jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam / (19.1)
krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam // (19.2)
aśvasya lālā laśunamārdrakaṃ nimbapallavam / (20.1)
ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet // (20.2)
abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet / (21.1)
krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ / (21.2)
tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt // (21.3)
śatavedhī bhavet so'yamāratāre ca śulvake / (22.1)
tasya madhye tathā deyā abhrahemadrutiḥ punaḥ // (22.2)
tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam / (23.1)
sahasravedhī sa bhavet nātra kāryā vicāraṇā // (23.2)
saṃkalaiḥ saṃkalairbandhe vedhaṃ daśaguṇottaram / (24.1)
saptasaṃkalikābaddhaḥ koṭivedhī mahārasaḥ // (24.2)
śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ / (25.1)
trikaṭutriphalāyuktaṃ ghṛtena madhunā saha / (25.2)
jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // (25.3)
śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ / (26.1)
jīvettena pramāṇena vajravallī yathā rasaḥ // (26.2)
hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ / (27.1)
vedhayet pūrvayogena bhakṣayet sarvayogataḥ / (27.2)
labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ // (27.3)
ārābhrahemadrutayaḥ pāradena samanvitāḥ / (28.1)
vaṅgasya prativāpena śatāṃśe stambhanaṃ dhruvam // (28.2)
tīkṣṇamāraṃ tathā hema pāradena samanvitam / (29.1)
nāgasya prativāpena śatāṃśe stambhanaṃ bhavet // (29.2)
tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam / (30.1)
vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ // (30.2)
evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ / (31.1)
anena drutiyogena dehalohakaro rasaḥ // (31.2)

0 secs.