Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
śrībhairava uvāca / (1.1)
punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari // (1.2)
gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim / (2.1)
tadrajo rasarājasya bandhane jāraṇe hitam // (2.2)
vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ / (3.1)
dvipadī rajasāmardya yāvattat kalkatāṃ gatam // (3.2)
pādāṃśena suvarṇasya pattralepaṃ tu kārayet // (4.0)
vyomavallīrasaṃ kāntaṃ ṭaṅkaṇaṃ ca sucūrṇitam / (5.1)
abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet // (5.2)
naṣṭapiṣṭaṃ catuṣkaṃ tadandhayitvā puṭettataḥ / (6.1)
andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam / (6.2)
khoṭastu jāyate devi śatavedhī mahārasaḥ // (6.3)
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet / (7.1)
ajīrṇe milite hemnā samāvartastu jāyate // (7.2)
ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ // (8.0)
ekaguṇena sūtena ekā saṃkalikocyate / (9.1)
triguṇena tu sūtena dvitīyā saṃkalī bhavet // (9.2)
ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet / (10.1)
daśaguṇena sūtena caturthī saṃkalī bhavet // (10.2)
pañcadaśaguṇeneśi pañcamī saṃkalī bhavet / (11.1)
ekaviṃśadguṇeneśi ṣaṣṭhī saṃkalikā matā // (11.2)
aṣṭāviṃśadguṇeneśi saptamī saṃkalī smṛtā / (12.1)
ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī // (12.2)
pañcacatvāriṃśadguṇaiḥ saṃkalī navamī matā / (13.1)
pañcapañcāśadguṇena daśamī saṃkalī smṛtā // (13.2)
evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam // (14.0)
prathame daśavedhī syāt śatavedhī dvitīyake / (15.1)
tṛtīye sahasravedhī ca caturthe 'yutavedhakaḥ // (15.2)
pañcame lakṣavedhī syāt daśalakṣaṃ tu ṣaṣṭhake / (16.1)
saptame koṭivedhī ca daśakoṭi tathāṣṭame // (16.2)
dhūmāvaloko navame daśame śabdavedhakaḥ / (17.1)
saṃkalaiḥ saṃkalairbaddho vedho daśaguṇo bhavet // (17.2)
daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ / (18.1)
yathā lohe tathā dehe kramate nātra saṃśayaḥ // (18.2)
vedhayettatpramāṇena dhātūṃścaiva śarīrakam / (19.1)
kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // (19.2)
mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ / (20.1)
tasya mantraṃ pravakṣyāmi tridaśairapi durlabham // (20.2)
praṇavo bhuvaneśībījaṃ lakṣmībījaṃ tataḥ param // (21.0)
oṃ hrīṃ śrīṃ kālikā kāli mahākāli māṃsaśoṇitabhojini / (22.1)
hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me // (22.2)
śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ // (23.0)
pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ / (24.1)
tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm // (24.2)
śatavedhena yā baddhā rasena guṭikā priye / (25.1)
māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi // (25.2)
tathā sahasravedhena yā baddhā guṭikā śubhā / (26.1)
māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // (26.2)
daśasahasravedhena baddhā ca guṭikā yadi / (27.1)
śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane // (27.2)
lakṣavedhena yā baddhā guṭikā divyarūpiṇī / (28.1)
caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati // (28.2)
daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī / (29.1)
pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet // (29.2)
koṭivedhena yā baddhā guṭikā divyarūpiṇī / (30.1)
ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet // (30.2)
śatakoṭiprabhedena guṭikā divyarūpiṇī / (31.1)
saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam // (31.2)
dhūmāvalokane baddhā guṭikā śivarūpiṇī / (32.1)
aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet // (32.2)
śabdavedhena yā baddhā guṭikā śivarūpiṇī / (33.1)
navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ // (33.2)
navasaṃkalikābaddhaḥ svayambhurvā maheśvaraḥ / (34.1)
kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ // (34.2)
sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ / (35.1)
icchayā kurute sṛṣṭimicchayā saṃharejjagat // (35.2)
svacchandagamano bhūtvā viśvarūpo bhavennaraḥ / (36.1)
pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ // (36.2)
punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham // (37.0)
samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet / (38.1)
mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ // (38.2)
prāgvaccheṣaṃ purājātaṃ haṃsapādyā vimarditam / (39.1)
bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet // (39.2)
vajrabaddho bhavet siddho devadānavadurjayaḥ / (40.1)
caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhidaḥ // (40.2)
vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimardayet / (41.1)
puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet // (41.2)
dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ / (42.1)
yāvacchakrodayaprakhyo jāyate sa rasaḥ priye // (42.2)
vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet / (43.1)
amaratvamavāpnoti vaktrasthena surādhipe // (43.2)
jārayitvā rasaṃ taddhi punastenaiva jārayet / (44.1)
koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam // (44.2)
vedhayettatpramāṇena dhātuṃ caiva śarīrakam / (45.1)
kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane // (45.2)
anena kramayogena yāvacchakyaṃ tu mārayet / (46.1)
tadbhasmasūtakaṃ devi sarvaroganibarhaṇam // (46.2)
hemnā ca sārayitvādau candrārkaṃ lepayettataḥ / (47.1)
dvātriṃśāṃśena hemārdhaṃ mātrikābhyadhikaṃ bhavet // (47.2)
badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / (48.1)
yathā lohe tathā dehe kramate nānyathā kvacit // (48.2)
vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam / (49.1)
rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam // (49.2)
bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / (50.1)
bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm / (50.2)
svedayeddevadeveśi yāvadbhavati golakam // (50.3)
lāṅgalī jīvakaścaiva mustāyuktendravāruṇī / (51.1)
eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet // (51.2)
mūṣāmadhye tu nikṣipya andhayitvā prayatnataḥ / (52.1)
bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // (52.2)
anenaiva pradānena bandhameti mahārasaḥ // (53.0)
golakaṃ dhārayedvaktre varṣamekaṃ yadi priye / (54.1)
jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ // (54.2)
varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate / (55.1)
gātrasya tasya prasvedāt aṣṭau lohāstu kāñcanam // (55.2)
vajrabhasma tathā sūtaṃ kāñcanena samanvitam / (56.1)
vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ // (56.2)
kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / (57.1)
mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet // (57.2)
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / (58.1)
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // (58.2)
mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / (59.1)
mardayettaptakhallena bhasmībhavati sūtakaḥ // (59.2)
mārayedbhūdhare yantre saptasaṃkalikākramāt / (60.1)
guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet // (60.2)
saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ / (61.1)
valīpalitanirmukto mahābalaparākramaḥ // (61.2)
tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca / (62.1)
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (62.2)
jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ / (63.1)
tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam // (63.2)
taṃ khoṭaṃ rañjayet paścāt vaṅgābhrakakapālinā / (64.1)
rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham // (64.2)
hemnā saha samāvartya sāraṇātrayasāritam / (65.1)
sahasrāṃśena tenaiva sarvalohāni vedhayet // (65.2)
kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / (66.1)
tīkṣṇaṃ ca baddhasūtaṃ ca mākṣikaṃ ca samanvitam // (66.2)
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / (67.1)
hemnā saha samāvartya sāraṇātrayasāritam // (67.2)
śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet / (68.1)
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (68.2)
baddhasūtasya bhāgaikaṃ bhāgaikaṃ pannagasya ca / (69.1)
hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ // (69.2)
ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet / (70.1)
śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet // (70.2)
baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca / (71.1)
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (71.2)
tasya khoṭasya bhāgaikaṃ bhāgaikaṃ gandhakasya ca / (72.1)
andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam // (72.2)
anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam / (73.1)
anena kramayogena vahennāgaṃ ca ṣaḍguṇam // (73.2)
tadrasaṃ rañjayetpaścāt tīkṣṇaśulvakapālinā / (74.1)
rañjayet tat prayatnena yāvat kuṅkumasaṃnibham // (74.2)
hemnā saha samāvartya sāraṇātrayasāritam / (75.1)
śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate // (75.2)
punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam // (76.0)
rañjayet śuddhakanakaṃ tīkṣṇaśulvakapālinā / (77.1)
pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam / (77.2)
mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt // (77.3)
mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / (78.1)
mardayet taptakhallena bhasmībhavati sūtakam // (78.2)
mārayedbhūdhare yantre saptasaṃkalikākramāt / (79.1)
tadbhasma tu punaḥ paścāt madhyamāmlena mardayet // (79.2)
puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam / (80.1)
tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham // (80.2)
tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam / (81.1)
mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam // (81.2)
devadālīśaṅkhapuṣpīrasena marditaṃ kramāt / (82.1)
mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt // (82.2)
phūtkārāṇāṃ sahasreṇa dhāmyamāno na gacchati / (83.1)
īdṛśaṃ bhasmasūtaṃ ca dehe lohe ca yojayet // (83.2)
tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam / (84.1)
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (84.2)
taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ / (85.1)
sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet // (85.2)
bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca / (86.1)
puṭena jāyeta bhasma sindūrāruṇasaṃnibham // (86.2)
tadbhasma tu punaḥ paścād gopittena tu mardayet / (87.1)
tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā // (87.2)
mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam // (88.0)
tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam / (89.1)
ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ // (89.2)
tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam / (90.1)
anena kramayogeṇa vaṅgabhasma prajāyate // (90.2)
sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / (91.1)
tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // (91.2)
śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam / (92.1)
vaṅgaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam // (92.2)
andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham / (93.1)
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // (93.2)
mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / (94.1)
mardayettaptakhallena bhasmībhavati sūtakaḥ // (94.2)
mārayedbhūdhare yantre saptasaṃkalikākramāt / (95.1)
tataśca jāyate bhasma śaṅkhakundendusaṃnibham // (95.2)
tadbhasma palamekaṃ tu palamekaṃ tu gandhakam / (96.1)
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (96.2)
tāreṇa ca samāvartya sāraṇātrayasāritam / (97.1)
sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet // (97.2)
tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam / (98.1)
mardayettaptakhallena kuṣṭhachallīrasena ca // (98.2)
tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam / (99.1)
mardayettaptakhallena bhasmībhavati tatkṣaṇāt // (99.2)
mārayedbhūdhare yantre saptasaṃkalikākramāt / (100.1)
ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet // (100.2)
tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca / (101.1)
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (101.2)
tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam / (102.1)
dvau bhāgau drutasūtasya sarvam ekatra mardayet // (102.2)
taptakhalle tu saṃmardya golako bhavati kṣaṇāt / (103.1)
mārayedbhūdhare yantre saptasaṃkalikākramāt // (103.2)
tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham / (104.1)
tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // (104.2)
anena kramayogeṇa saptasaṃkalikākramāt / (105.1)
tadbhasma jārayet paścāt sāraṇātrayasāritam // (105.2)
lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet / (106.1)
bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet // (106.2)PROC
mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt / (107.1)
dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam // (107.2)
dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca / (108.1)
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (108.2)
palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam / (109.1)
mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // (109.2)
ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet / (110.1)
vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam // (110.2)
pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet / (111.1)
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // (111.2)
ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet // (112.0)
mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca / (113.1)
sattvacūrṇapalaikaṃ tu trayamekatra melayet // (113.2)
mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // (114.0)
mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / (115.1)
ekatra mardayet khalle oṣadhīdravasaṃyutam // (115.2)
mārayedbhūdhare yantre puṭānāṃ saptakena tu / (116.1)
tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // (116.2)
sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet / (117.1)
ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam // (117.2)
viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare / (118.1)
tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham // (118.2)
tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt / (119.1)
vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam // (119.2)
anena kramayogeṇa mārayecca pṛthak pṛthak / (120.1)
tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // (120.2)
bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam / (121.1)
dve pale mṛtatārasya sattvabhasmapaladvayam // (121.2)
śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam / (122.1)
ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet // (122.2)
vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa / (123.1)
eṣa siddharasaḥ sākṣāt durlabhastridaśairapi // (123.2)
vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye / (124.1)
siddhaṃ bhasma bhavellohaśalākena ca cālayet // (124.2)
vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet / (125.1)
andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam // (125.2)
kadācit puṭite tāre punarvaṅgaṃ pradāpayet / (126.1)
pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet // (126.2)
stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam / (127.1)
mṛtavajrasya bhāgaikam ekatraiva tu mardayet // (127.2)
devadālī śaṅkhapuṣpī tadrasena tu mardayet / (128.1)
mārayedbhūdhare yantre puṭānāṃ saptakena tu // (128.2)
tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet // (129.0)
bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam / (130.1)
śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca / (130.2)
ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet // (130.3)
āraṇyopalakaiḥ paścāt puṭaṃ dadyāccaturdaśa / (131.1)
raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt // (131.2)
kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam / (132.1)
gandhakasya palaṃ caikam ekīkṛtyātha mardayet // (132.2)
mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt // (133.0)
mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam / (134.1)
mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ // (134.2)
āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare / (135.1)
anena kramayogeṇa saptasaṃkalikāṃ kuru // (135.2)
śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet / (136.1)
taṃ khoṭaṃ rañjayet paścāt śulvābhrakakapālinā // (136.2)
punastaṃ rañjayet paścāt tīkṣṇaśulvakapālinā / (137.1)
punastaṃ rañjayet paścāt nāgābhrākakapālinā // (137.2)
hemnā saha samāvartya sāraṇātrayasāritam / (138.1)
sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet // (138.2)
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (139.0)
vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ / (140.1)
tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet // (140.2)
tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu / (141.1)
tattulyaṃ puṭayennāgamahimārāṭarūṣakaiḥ // (141.2)
hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam / (142.1)
catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet // (142.2)
aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet / (143.1)
puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham // (143.2)
tattulyaṃ mārayeddhema kāñcanārarase puṭet / (144.1)
tattulyaṃ mārayecchulvaṃ gṛhakanyārasena ca // (144.2)
paścādamlena puṭayed yāvat sindūrasaṃnibham / (145.1)
candrārkaṃ rañjayettena śatāṃśena tu vedhayet // (145.2)
sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam / (146.1)
tadbhasma mardayet paścāt svarṇapattrarasena tu // (146.2)
tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet // (147.0)
vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam / (148.1)
rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ // (148.2)
kadalīkandasauvīraṃ kaṇṭakārīrasaplutam / (149.1)
krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam // (149.2)
timirasya tu pañcāṅgaṃ mārjārībījasaṃyutam / (150.1)
ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet // (150.2)
vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet // (151.0)
kāntapāṣāṇacūrṇaṃ tu bhūlatā rāmaṭhaṃ madhu / (152.1)
guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // (152.2)
etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet / (153.1)
mūṣālepagataṃ prānte vajramelāpakaḥ sukhī // (153.2)
haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca / (154.1)
susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te // (154.2)
kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt / (155.1)
bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate // (155.2)
mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam / (156.1)
śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet // (156.2)
andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet / (157.1)
anena kramayogeṇa saptavārāṃśca dāpayet / (157.2)
milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā // (157.3)
cūrṇe narakapālasya mṛtavajraṃ tu dāpayet / (158.1)
andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt // (158.2)
bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam / (159.1)
bālavatsapurīṣaṃ ca strīstanyena ca peṣayet // (159.2)
mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet / (160.1)
andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā // (160.2)
kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam / (161.1)
stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet // (161.2)
andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt // (162.0)
kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet / (163.1)
hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet // (163.2)
veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet / (164.1)
dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram // (164.2)
uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet / (165.1)
drutā vajrāstu tenaiva melanīyāstu pārvati // (165.2)
drutabandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ // (166.0)
ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi / (167.1)
śatasāhasravedhī ca dehasiddhipradāyakaḥ // (167.2)
musalī citrakaṃ vandhyākarkoṭī kandapadminī / (168.1)
kañcukī nīlasindūrī vāsā nāgabalā tathā // (168.2)
kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā / (169.1)
ātape dhārayitvā tu adhaḥ kuryādathānalam // (169.2)
oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ / (170.1)
yāmamātraṃ ca gharme tu drutirmilati vai rasam // (170.2)
na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi // (171.0)
saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale / (172.1)
drutābhrasya rasenaiva melanaṃ paramaṃ matam // (172.2)
vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam / (173.1)
sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca // (173.2)
tanmamācakṣva deveśi kimanyacchrotumicchasi // (174.0)

0 secs.