Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
śrīprasādavarārūḍho jayati tripurāpriyaḥ / (1.1)
nityānandamayo nātho gurur nārāyaṇaḥ svayam // (1.2)
upakaraṇadhātusaṃgrahasūtakarmacikitsācatuṣpādaiḥ / (2.1)
jayati rasakāmadhenuś cūḍāmaṇisaṃgṛhīteyam // (2.2)
rasoparasalohāni khalvapāṣāṇamardakam / (3.1)
mṛnmayāni ca yantrāṇi dhamanī lohayantrakam // (3.2)
koṣṭhikā vakranālaṃ ca gomayaṃ sāram indhanam / (4.1)
saṃdaṃśī paṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam // (4.2)
pratimānāni ca tulā chedanī nikaṣopalam / (5.1)
vaṃśanālī lohanālī mūsalolūkhalāni ca // (5.2)
mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam / (6.1)
snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // (6.2)
evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret / (7.1)
tatra rasā daradābhrakasasyakacapalādayo ratnāni ca / (7.2)
uparasā gandhatālaśilādayaḥ / (7.3)
lohāni svarṇādyā dhātavaḥ / (7.4)
eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ / (7.5)
ata evaiṣāṃ prathamata eva kathanam / (7.6)
utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ / (7.7)
kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet // (7.8)
utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ / (8.1)
pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye // (8.2)
mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā / (9.1)
anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ // (9.2)
asmin pañcapalaḥ sūto mardanīyo viśuddhaye / (10.1)
tattadaucityayogena khalveṣvanyeṣu yojayet // (10.2)
dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ / (11.1)
caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ // (11.2)
lohair nivartito yastu taptakhalvaḥ sa ucyate / (12.1)
ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet // (12.2)
tasyopari sthitaḥ khalvas taptakhalvaḥ sa ucyate / (13.1)
sudṛḍho mardakaḥ kāryaś caturaṅgulakoṭikaḥ // (13.2)
sarvalohamayaḥ śailo hy ayaskāntamayo 'thavā / (14.1)
lauho navāṅguloccastu nimnatve ca ṣaḍaṅgulaḥ // (14.2)
mardako 'ṣṭāṅgulaścaiva taptakhalvo 'bhidhīyate / (15.1)
lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā // (15.2)
anyatkāryaṃ dṛḍhaṃ khalvaṃ śilāpaṭṭaṃ saloṣṭakam / (16.1)
kharparaṃ bahudhā sthālīlohodumbaramṛnmayam // (16.2)
khalvayantraṃ tridhā proktam mardanādiṣu karmasu / (17.1)
pāṣāṇaṃ dārusambhūtaṃ tṛtīyaṃ lohasambhavam // (17.2)
lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ / (18.1)
mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // (18.2)
kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / (19.1)
tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet / (19.2)
tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ // (19.3)
pradravatyativegena sveditā nātra saṃśayaḥ / (20.1)
kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // (20.2)
ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / (21.1)
tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ // (21.2)
dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (22.1)
mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // (22.2)
taṃ svedayedatalagaṃ dolāyantram iti smṛtam / (23.1)
dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (23.2)
kaṇṭhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // (23.3)
tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / (24.1)
baddhvā tu svedayedevaṃ dolāyantram iti smṛtam // (24.2)
dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / (25.1)
mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // (25.2)
tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / (26.1)
baddhvā tu svedayedetad dolāyantram iti smṛtam // (26.2)
vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / (27.1)
rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // (27.2)
saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / (28.1)
adhastājjvālayed agniṃ tattaduktakrameṇa hi // (28.2)
dolāyantram idaṃ proktam / (29.1)
sūtādikaṃ svedanīyaṃ nikṣipet triguṇāmbare / (29.2)
sphītakena nirudhyātha poṭalīṃ kārayed bhṛśam // (29.3)
pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ / (30.1)
randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet // (30.2)
daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm / (31.1)
gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ // (31.2)
svedayecca tataścaitad dolāyantramiti smṛtam / (32.1)
dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate // (32.2)
kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam / (33.1)
navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset // (33.2)
rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / (34.1)
lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ // (34.2)
cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ / (35.1)
yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ // (35.2)
kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / (36.1)
anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // (36.2)
etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram / (37.1)
bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / (37.2)
tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // (37.3)
ādadīta tatas tasminnauṣadhāni nidhāpayet / (38.1)
āsyam asya śarāveṇa chidragarbheṇa rodhayet // (38.2)
pātram etattu gartasthe pātre yatnena vinyaset / (39.1)
vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam // (39.2)
mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / (40.1)
svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ // (40.2)
uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet / (41.1)
adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ // (41.2)
etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam / (42.1)
āhartuṃ gandhakādīnāṃ tailam etat prayujyate // (42.2)
vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet / (43.1)
ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam // (43.2)
vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / (44.1)
dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // (44.2)
yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat / (45.1)
bhūgarte tat samādhāya cordhvamākīrya vahninā // (45.2)
adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet / (46.1)
etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi // (46.2)
sthālikopari vinyasya sthālīṃ nyubjatayāparām / (47.1)
pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam // (47.2)
ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam / (48.1)
adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet // (48.2)
ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ / (49.1)
uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet // (49.2)
ekāṃ tu nāḍikāṃ prājño yatnataḥ kuṇḍalīkṛtām / (50.1)
jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet // (50.2)
kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / (51.1)
yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // (51.2)
yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet / (52.1)
yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam // (52.2)
sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca / (53.1)
ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ // (53.2)
etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave / (54.1)
iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt / (54.2)
adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe / (54.3)
aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam / (54.4)
caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // (54.5)
adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ / (55.1)
ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // (55.2)
pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / (56.1)
liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet // (56.2)
cullyām āropayed etat pātanayantram īritam / (57.1)
athordhvabhājane liptasthāpitasya jale sudhīḥ // (57.2)
dīptair vanopalaiḥ kuryād adhaḥpātaṃ prayatnataḥ / (58.1)
kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / (58.2)
yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram // (58.3)
tiryakpātanasthāne etat / (59.1)
iti pātanayantrāṇi / (59.2)
atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam / (59.3)
pātālākāśasaṃjñe ca śrīrañjakakaruṇākaram // (59.4)
vāruṇī jyotir ityādi yantrāṇi syur anekadhā / (60.1)
cullyām āropayet pātraṃ gambhīraṃ kalkapūritam / (60.2)
tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ // (60.3)
patanti yena tadyantraṃ siddhasārākhyam īritam / (61.1)
kalko mūrchanamāraṇabandhanauṣadhījanitaḥ // (61.2)
tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam / (62.1)
pidhāya pātrāntarato madhye svalpakacolake // (62.2)
pātane bāṣpabindūnāṃ garbhasāraṃ pracakṣate / (63.1)
etadapi kalkasattvapātanārthameva / (63.2)
tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / (63.3)
dravapāto yataḥ proktaṃ paramānandamūrti tat // (63.4)
atrāmlakṣārakāñjikadravasattvapātanam / (64.1)
snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake / (64.2)
garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // (64.3)
atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / (65.1)
sacchidram iti chidraṃ cātra pātrādhastājjñeyam / (65.2)
etattailapātanārtham eva / (65.3)
uparyagnir ghaṭasyārdhaṃ kharparaṃ sammukhasthitam / (65.4)
nyubjam uccair vastrabaddhaṃ mukhaṃ mallapidhānakam // (65.5)
vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ / (66.1)
anyapātre kācajādau yantram ākāśasaṃjñitam // (66.2)
tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt / (67.1)
atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā / (67.2)
atrāpyupalāgnir eva / (67.3)
etad api tailacyāvanārtham eva / (67.4)
mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / (67.5)
rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset / (67.6)
mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam // (67.7)
sūkṣmacchidrānvitāṃ tatra samāropya tripādikām / (68.1)
tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā // (68.2)
saṃdahya sadyas tatpātropari pātraṃ ca tadvidham / (69.1)
tathā pidadhyāttatpātradhānaṃ majjeddravāntare // (69.2)
tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret / (70.1)
chidrāntarādrutaṃ tailaṃ madhyapātre patedapi // (70.2)
idaṃ śrīrañjakaṃ yantraṃ sarvatantreṣu gopitam / (71.1)
gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā / (71.2)
gandhādayastu divyauṣadhisaṃbhāvitā eva / (71.3)
tripādikātra kācādijā / (71.4)
sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam / (71.5)
sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram // (71.6)
kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam / (72.1)
tataḥ kṣāradravo 'nyasyāṃ pated vāruṇikaṃ ca tat // (72.2)
haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake / (73.1)
tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam // (73.2)
culhisaṃstheṣṭikāgarte 'nyapātreṇa tirohite / (74.1)
tālādisattvaṃ nipatetsādhyayantraṃ taducyate // (74.2)
tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni / (75.1)
catuḥprasthajalādhāraṃ caturaṅgulakānanam / (75.2)
ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam // (75.3)
atha rasajāraṇārthaṃ yantrāṇyucyante / (76.1)
tatra saikatayantraṃ rasendracūḍāmaṇau / (76.2)
koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā / (76.3)
bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // (76.4)
rasasāre tv idam eva cakrayantram / (77.1)
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / (77.2)
aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // (77.3)
pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā / (78.1)
haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ // (78.2)
saptāṅguloccāṃ mṛdvastralepāṅgulaghanāvṛtām / (79.1)
śoṣitāṃ kācakalaśīṃ pūrayet triṣu bhāgayoḥ // (79.2)
bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām / (80.1)
bhāṇḍasya pūrayeccheṣam anyābhir avaguṇṭhayet // (80.2)
bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet / (81.1)
cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ // (81.2)
etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam / (82.1)
no preview (82.2)
kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit // (82.3)
rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām / (83.1)
śodhitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // (83.2)
bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām / (84.1)
tadbhāṇḍaṃ pūrayet tribhiranyābhiravaguṇṭhayet // (84.2)
bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet / (85.1)
cullyāṃ tṛṇasya cāvāhānmaṇipṛṣṭhavartinaḥ // (85.2)
etaddhi vālukayantraṃ tadyantraṃ lavaṇāśrayam / (86.1)
pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / (86.2)
pacyate rasagolādyaṃ vālukāyantramīritam / (86.3)
evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam // (86.4)
athavāntaḥ kṛtarasālepatāmrapātramukhasya ca / (87.1)
liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca // (87.2)
tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavat pacet / (88.1)
evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate // (88.2)
savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām / (89.1)
rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset // (89.2)
sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ / (90.1)
kaṇṭhaṃ kūpikāṃ tatra vālukābhiḥ prapūrayet // (90.2)
bhāṇḍādho jvālayedagniṃ yathākālaṃ yathākramam / (91.1)
etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam // (91.2)
vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu / (92.1)
prādeśamātrā nalikā mṛdā saṃliptarandhrakā // (92.2)
tatraikasyāṃ kṣipetsūtam anyasyāṃ gandhacūrṇakam / (93.1)
nirudhya mūṣayorvaktraṃ vālukāyantragaṃ pacet // (93.2)
gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam / (94.1)
nalikācaturdikṣu chidrāṇi dhūmaniḥsaraṇārtham / (94.2)
vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca / (94.3)
vinidhāyeṣikāṃ tatra madhye gartavatīṃ śubhām // (94.4)
gartasya paritaḥ kuryāt pālikām aṅgulocchritām / (95.1)
garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // (95.2)
nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / (96.1)
mallapālikayormadhye mṛdā samyaṅnirudhya ca // (96.2)
vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / (97.1)
iṣṭikāyantrametaddhi gandhakaṃ tena jārayet // (97.2)
caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam / (98.1)
mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet // (98.2)
lavaṇād viṃśatirbhāgā bhāga ekastu gugguloḥ / (99.1)
sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram // (99.2)
liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet / (100.1)
idaṃ tu piṣṭījāraṇārthaṃ garbhayantram / (100.2)
caṣakaṃ darvikākalpaṃ dīrghahastakasaṃyutam / (100.3)
darvikā yantrametaddhi gandhaśodhanasādhakam // (100.4)
etadeva hi yantraṃ tu natahastakasaṃyutam / (101.1)
pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ // (101.2)
caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam / (102.1)
etaddhi pālikāyantraṃ balijāraṇahetave // (102.2)
tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / (103.1)
tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / (103.2)
paścāllohadaṇḍenaikīkṛtya karaṇīyam / (103.3)
kharparaṃ pṛthulaṃ samyagvistāre tasya madhyame / (103.4)
ālavālaṃ mṛdā kṛtvā tanmadhye pāradaṃ nyaset // (103.5)
jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ / (104.1)
jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet / (104.2)
tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham // (104.3)
viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam / (105.1)
upariṣṭādviḍaṃ dadyāttato lohakaṭorikām // (105.2)
ayaskāntamayīṃ vāpi pattalībhūtavigrahām / (106.1)
upariṣṭād adhovaktrāṃ dattvā samyagvilepayet // (106.2)
khaṭīṃ paṭuṃ sudhāṃ bhaktaṃ piṣṭvā samyagvimudrayet / (107.1)
upariṣṭād vanotthānair aṅgāraiḥ pūrṇakharparam // (107.2)
jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam / (108.1)
dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam // (108.2)
ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe / (109.1)
jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ // (109.2)
upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet / (110.1)
adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet // (110.2)
jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi / (111.1)
idameva somānalayantram / (111.2)
taduktaṃ devendragiriṇā / (111.3)
samyakpātre 'dhomukhavistare / (111.4)
tadvadācchādanaṃ ramyaṃ somānalamihoditam // (111.5)
jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / (112.1)
tadupari viḍamadhyagataḥ sthāpyaḥ sūto mṛdaḥ kuṇḍyām // (112.2)
laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya / (113.1)
pūrṇaṃ tadghaṭakharparam aṅgāraiḥ khadirakokilajaiḥ // (113.2)
etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane / (114.1)
sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset // (114.2)
pītā vā tadguṇairyuktā sikatādivivarjitā / (115.1)
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / (115.2)
somānalamiti proktaṃ dvaṃdvitaṃ vyomasattvakam // (115.3)
tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet / (116.1)
dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape / (116.2)
tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha sampuṭe // (116.3)
tatsamaṃ ṭaṃkaṇaṃ kṣiptvā amlavargeṇa bhāvayet / (117.1)
rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā // (117.2)
pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet / (118.1)
sarvaṃ tadamlavargeṇa mardayed divasatrayam // (118.2)
ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / (119.1)
vidhāyāṣṭāṃgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / (119.2)
kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca // (119.3)
tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet / (120.1)
tanūni svarṇapatrāṇi tāsāmupari vinyaset // (120.2)
patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / (121.1)
tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // (121.2)
mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ / (122.1)
tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ // (122.2)
rasaścarati vegena drutaṃ garbhe dravanti ca / (123.1)
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā // (123.2)
dhūpanaṃ svarṇapatrāṇāṃ prathamaṃ parikīrtitam / (124.1)
tārārthaṃ tārapatrāṇi mṛtavaṃgena dhūpayet // (124.2)
dhūpayecca yathāyogyair anyair uparasairapi / (125.1)
dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane // (125.2)
sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / (126.1)
tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // (126.2)
adhastājjvālayed agniṃ yantraṃ tat kandukābhidham / (127.1)
svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // (127.2)
yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / (128.1)
svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / (128.2)
adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // (128.3)
sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / (129.1)
tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // (129.2)
adho'gniṃ jvālayettatra tat syāt kandukayantrakam / (130.1)
svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ // (130.2)
natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet / (131.1)
tannālaṃ yojayedanyakumbhagarbhe prayatnataḥ // (131.2)
rodhayedatha yatnena rasagarbhaghaṭīmukham / (132.1)
tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam // (132.2)
pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ / (133.1)
yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam // (133.2)
kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / (134.1)
tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // (134.2)
tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / (135.1)
adhastād rasakumbhasya jvālayettīvrapāvakam // (135.2)
itarasmin ghaṭe toyaṃ prakṣipet svāduśītalam / (136.1)
tiryakpātanametaddhi vārtikair abhidhīyate // (136.2)
dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā / (137.1)
aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī // (137.2)
uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā / (138.1)
ūrdhvagā ca ghaṭī tūrdhvapātanavidhau praśasyate // (138.2)
nimnagāyāṃ rasaṃ kṣiptvā melayedanayor mukham / (139.1)
samāveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ // (139.2)
nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet / (140.1)
vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ // (140.2)
taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet / (141.1)
rasajñaiḥ kīrtitamidam ūrdhvapātanayantrakam // (141.2)
lehavatkṛtababbūlakvāthena paribhāvitam / (142.1)
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / (142.2)
iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu // (142.3)
aṣṭāṃgulaparīṇāham ānāhena daśāṃgulam / (143.1)
caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ // (143.2)
adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ / (144.1)
ṣoḍaśāṃgulavistīrṇaṃ pṛṣṭhasyāsye praveśayet // (144.2)
pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / (145.1)
liptvā viśoṣayet sandhiṃ jalādhāre jalaṃ kṣipet / (145.2)
cullyām āropayedetat pātanāyantramīritam // (145.3)
yantraṃ vidyādharaṃ jñeyaṃ sthālī dvitayasampuṭāt / (146.1)
cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // (146.2)
tatrauṣadhaṃ vinikṣipya nirundhyād bhāṇḍakānanam / (147.1)
yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // (147.2)
adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / (148.1)
sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā / (148.2)
ūrdhvaṃ sthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / (148.3)
adhastājjvālayed agniṃ yāvat praharapañcakam / (148.4)
svāṃgaśītaṃ tato yantrād gṛhṇīyādrasam uttamam / (148.5)
vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam / (148.6)
jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam / (148.7)
balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ // (148.8)
kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam / (149.1)
paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam // (149.2)
balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam / (150.1)
samākhyātaṃ rasācāryai rasasiddhapradāyakam // (150.2)
mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham / (151.1)
pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ // (151.2)
vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ / (152.1)
paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ // (152.2)
kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet / (153.1)
vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet // (153.2)
tato narotsedhamitau stambhau bhūtau tu vinyaset / (154.1)
sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ // (154.2)
tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam / (155.1)
mṛdaṃgayantrakamidaṃ rasajñaiḥ parikīrtitam // (155.2)
nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ / (156.1)
mṛdaṃgayantramadhunā viśeṣeṇa prayujyate // (156.2)
ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam / (157.1)
nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham // (157.2)
pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam / (158.1)
rasajñaiḥ kīrtitamidam adhaḥpātanayantrakam // (158.2)
athordhvabhājane liptasthāpitasya jale sudhīḥ / (159.1)
dīptair vanotpalaiḥ kuryād adhaḥpātaṃ prayatnataḥ // (159.2)
uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / (160.1)
sthālikāṃ cipaṭībhūtatalāntaliptapāradām // (160.2)
kṣiptvā taṃ paṃkile garte jvālayenmūrdhni pāvakam / (161.1)
adhaḥpātanayantraṃ hi tadetat parikīrtitam // (161.2)
nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet / (162.1)
pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam // (162.2)
cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ / (163.1)
saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām // (163.2)
bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ / (164.1)
tasmād yantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam // (164.2)
vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam / (165.1)
yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave // (165.2)
ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ samam / (166.1)
dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam // (166.2)
paripūrṇaṃ dṛḍhāṃgārair adhovātena koṣṭhake / (167.1)
mātrayā jvālamārgeṇa jvālayecca hutāśanam // (167.2)
gāraṃ dagdhaṃ tuṣā dagdhā dagdhā valmīkamṛttikā / (168.1)
viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // (168.2)
jale ciraṃ śīrṇamṛttikā gāram / (169.1)
dagdhāṃgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā / (169.2)
viḍam aṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // (169.3)
tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā / (170.1)
kūrmapāṣāṇasaṃyuktā vajramūṣā prakīrtitā // (170.2)
bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet / (171.1)
mṛdbhāgatrayasaṃyuktaṃ kiṃcit kupyaṃ pradīyate // (171.2)
ekatra kuṭṭayet sarvaṃ mṛttikā vajravad bhavet / (172.1)
tayā mūṣā prakartavyā trividhā sādhakena tu // (172.2)
lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram / (173.1)
etāni samabhāgāni tāvadbhāgena mṛttikā // (173.2)
mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet / (174.1)
iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā / (174.2)
mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet // (174.3)
mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / (175.1)
kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // (175.2)
vartulā gostanākārā vajramūṣā prakīrtitā / (176.1)
valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ / (176.2)
lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // (176.3)
narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet / (177.1)
yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam // (177.2)
śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā / (178.1)
vajramūṣeti vikhyātā samyak sūtasya māraṇe // (178.2)
yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam / (179.1)
tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśena mṛttikām // (179.2)
tatpādāṃśena pāṣāṇaṃ vajravallyā dravairdinam / (180.1)
mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane // (180.2)
gaurī dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / (181.1)
gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam // (181.2)
pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet / (182.1)
vajravallīdravair mardyaṃ niśāṃ saṃśoṣya ca dṛḍham // (182.2)
tena koṣṭhīṃ vakranālīṃ vajramūṣāṃ ca kārayet / (183.1)
kācakūpī lohakūpī catuḥpañcanavāṃgulā / (183.2)
saptadhā lepitā śuṣkā saiva karpaṭamṛtsnayā // (183.3)
valmīkamṛttikāṅgārapūraṇaṃ lohakiṭṭakam / (184.1)
śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayetsamam // (184.2)
sarvatulyaṃ dagdhatuṣaṃ toyenaiva vimardayet / (185.1)
mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam // (185.2)
kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā / (186.1)
pakvamūṣeti sā proktā sā sarvatra vipācane // (186.2)
prakāśā cāndhamūṣā tu prākṛtā dvividhā smṛtā / (187.1)
prakāśamūṣā deveśi śarāvākārasaṃyutā / (187.2)
dravyanirvāhaṇe sā ca vaidyake saṃpraśasyate // (187.3)
andhabhūtā tu kartavyā gostanākārasaṃnibhā / (188.1)
pidhānakasamāyuktā kiṃcidunnatamastakā // (188.2)
patralepe tathā bhāge dvandvamelāpake tathā / (189.1)
saiva chidrānvitā mandagambhīrā sāraṇocitā // (189.2)
dīrghamūṣā prakartavyā sāraṇe sattvapātane / (190.1)
saṃpuṭaṃ saghanaṃ kuryāccharāvā dahane hitāḥ // (190.2)
sārdhahastapramāṇena mūṣā kāryā sulohajā / (191.1)
mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet // (191.2)
sacchidre saṃpuṭe nālamunmattakusumaprabham / (192.1)
tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam // (192.2)
bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā / (193.1)
ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā // (193.2)
mañjūṣākāramūṣā yā nimnatākāravistarā / (194.1)
bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // (194.2)
nirvakrā golakākārā puṭanadravyagarbhiṇī / (195.1)
golamūṣeti sā proktā satvaraṃ dravarūpiṇī // (195.2)
dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt / (196.1)
śvetamṛtkhaṭikā tulyā chāyāśuṣketi mūṣikā // (196.2)
valmīkamṛttikā dhūmo gairikaṃ khaṭikā paṭu / (197.1)
ityetā mṛttikāḥ pañca samproktā rasakarmaṇi // (197.2)
bhūnāgamṛttikā mṛtsnā lohakiṭṭaṃ ca karkaśam / (198.1)
vrīhidhānyasamudbhūtāstuṣā dagdhāḥ prayatnataḥ // (198.2)
kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā / (199.1)
ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // (199.2)
dagdhadhānyatuṣopetā mṛttikā koṣṭhakāya vai / (200.1)
vakranālakṛtā vāpi śasyate surasundari // (200.2)
gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / (201.1)
ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā // (201.2)
vāsakasya ca patrāṇi valmīkasya mṛdā saha / (202.1)
peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam // (202.2)
mardayettena badhnīyādvakranālaṃ ca koṣṭhikām / (203.1)
cikkaṇā picchilā gurvī kṛṣṇā pītā vā tadguṇair yuktā sikatādivivarjitā / (204.1)
yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca / (204.2)
lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārtham / (204.3)
mṛttikā cātra kaulālī valmīkamṛttikāthavā / (204.4)
khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // (204.5)
vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / (205.1)
lehavatkṛtababbūlakvāthena parimarditam // (205.2)
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / (206.1)
iyaṃ hi toyamṛtproktā durbhedyā salilairapi // (206.2)
mṛtkārpāsakakiṭṭaiśca mṛttikā sādhitāparā / (207.1)
lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ // (207.2)
kārpāsajīrṇatṛṇato meṣīkṣīreṇa mardayet / (208.1)
kukkuṭāṇḍarasenāpi mṛttikānyā vimarditā // (208.2)
kācakūpīvilepārtham ete dve mṛttike vare / (209.1)
kāsīsacūrṇamaṇḍūraṃ ṭaṃkaṇaṃ navasādaram // (209.2)
paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam / (210.1)
phenatulyaṃ ca ḍamaruyantralepe mṛducyate // (210.2)
kulālakaramṛtkṛṣṇā pītamṛcca karambhakam / (211.1)
narakeśāḥ ca tuṣā etadvimardayet // (211.2)
drākṣāguḍādiśuktena vajramūṣāmṛd ucyate / (212.1)
khaṭikā lavaṇaṃ gairī kāṃkṣī ceṣṭakacūrṇakam / (212.2)
etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave // (212.3)
lepitaṃ puṭitaṃ tābhirdivyaṃ bhavati kāñcanam // (213.0)
mokṣakṣārasya bhāgau dvāviṣṭakāṃśasamanvitau / (214.1)
mṛdbhāgāstāraśuddhyartham uttamā varavarṇinī // (214.2)
raktavargeṇa saṃmiśrā raktavargapariplutā / (215.1)
raktavargakṛtālepā sarvaśuddhiṣu śobhanā // (215.2)
śuklavargeṇa saṃmiśrā śuklavargapariplutā / (216.1)
śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // (216.2)
viḍavargeṇa saṃmiśrāṃ mṛdamicchanti jāraṇe / (217.1)
nirvāhaṇaṃ prakurvīta raktavargapraliptayā // (217.2)
viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet / (218.1)
prakāśāyāṃ prakurvīta yadi vāṃgāralepanam // (218.2)
tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ / (219.1)
lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ // (219.2)
stanyaṃ ṭaṃkaṇasauvīre lāṅgalī girikarṇikā / (220.1)
citrakaḥ karavīraśca sārivā kṣīriṇī viṣam // (220.2)
ebhir viliptamūṣāyāṃ bandhanārthaṃ mahauṣadham / (221.1)
khaṭikā lavaṇaṃ māṣacūrṇaṃ guḍapurau tathā // (221.2)
atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam / (222.1)
saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi // (222.2)
mūṣāpidhānayoḥ sandhau kācaṭaṃkaṇakaṃ dadet / (223.1)
uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam // (223.2)
rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam / (224.1)
uktaṃ ca / (224.2)
śvetāśmānas tuṣāchāyā śikhitrāḥ śaṇakarpaṭāḥ / (224.3)
laddiḥ kiṭṭaṃ kṛṣṇamṛcca saṃyojyā kūpikāmṛdi // (224.4)
śvetāśmānaḥ śvetapāṣāṇāḥ / (225.1)
chāyā kṛṣṇamṛttikā athavā kaulālī grāhyā / (225.2)
tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ / (225.3)
vastrakhaṇḍaṃ tu saṃpradāyātsaptaiva / (225.4)
evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam / (225.5)
vālukā pañcāḍhakapramāṇā deyā / (225.6)
evaṃ lavaṇayantre'pi pramāṇam / (225.7)
kūpīṣu rasendracintamaṇau / (225.8)
kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ / (225.9)
śaivālabhakṣyo'pyāha / (225.10)
tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam / (225.11)
mṛdaṃ ca triguṇīkṛtya jalaṃ dattvā vimardayet // (225.12)
narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet / (226.1)
yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā // (226.2)
yathā na śuṣkatāmeti tathā yatnaṃ samācaret / (227.1)
evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet // (227.2)
kūpikādivilepārthaṃ yantrādeśca bhiṣak kramāt / (228.1)
jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru // (228.2)
tayostulyaṃ lohakiṭṭaṃ śuddhamañjanasaṃnibham / (229.1)
mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru // (229.2)
jalāgniyogato naiva bhidyate'tra kadācana / (230.1)
sūtakastu na saṃgacchetpralayāgnijavena vai // (230.2)
ratnapuṣpābhavaṃ tailaṃ kuḍave dve jalena vai / (231.1)
prasthena miśritaṃ vahnau tailaśeṣaṃ ca kārayet // (231.2)
tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam / (232.1)
pāṃśuśūkādirahitaṃ palamekaṃ prayojayet // (232.2)
palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham / (233.1)
vimardya nimbunīreṇa lepayedvā tadarthakṛt // (233.2)
punaśca tatraiva / (234.1)
kācabhāgo bhaved eko dviguṇaṃ mṛtabhāskaram / (234.2)
rasakātpañcabhāgāḥ syuḥ ṣaḍbhāgā dhautamṛttikā // (234.3)
āṭarūṣajalaiḥ piṣṭvā saṃpuṭaṃ tena kārayet / (235.1)
mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet // (235.2)
vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati / (236.1)
kācakūpī dvitīyā tu tṛtīyo lohasaṃpuṭaḥ // (236.2)
palāśabhasmāpāmārgayavakṣāraśca kāñjikam / (237.1)
sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // (237.2)
āsurī ṭaṃkaṇaṃ caiva navasārastathaiva ca / (238.1)
karpūraṃ caiva mākṣīkaṃ samabhāgāni kārayet // (238.2)
snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet / (239.1)
iti gandhakajāraṇārthaṃ lepaḥ / (239.2)
snuhyarkaprabhavaṃ kṣīraṃ brahmabījāni guggulum // (239.3)
saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ / (240.1)
piṣṭakāveṣṭanaṃ kṛtvā kalkenānena sundari // (240.2)
bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām / (241.1)
ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet // (241.2)
mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ / (242.1)
mūṣāsaṃdhiṃ dṛḍhaṃ baddhvā loṇamṛttikayā saha // (242.2)
kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet / (243.1)
ukto nigaḍabandho'yaṃ putrasyāpi na kathyate // (243.2)
atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ / (244.1)
brahmapalāśaḥ / (244.2)
lāṃgalī nigaḍo varaḥ / (244.3)
kākaviṭ brahmabījāni lāṃgalī nigaḍo varaḥ // (244.4)
bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ / (245.1)
jvālinī kākaviṣṭhā tu praśasto nigaḍo'paraḥ // (245.2)
lavaṇaṃ ṭaṃkaṇaṃ kṣāraṃ śilātālakagandhakam / (246.1)
tathāmlavetasaṃ tāpyaṃ hiṃgulaṃ samabhāgikam // (246.2)
snuhyarkapayasā yuktaṃ peṣayennigaḍottamam / (247.1)
piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu // (247.2)
lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet // (248.0)
prāgvaditi vakṣyamāṇam / (249.1)
cumbakaṃ lohacūrṇaṃ ca kroḍaraktena saṃyutam / (249.2)
tatra sarvaṃ pradātavyaṃ ghanaghātena tāḍayet // (249.3)
sandhyārabhyodayo yāvatsūryabimbaṃ ca dṛśyate / (250.1)
haṭhamudreti vikhyātā sarvasiddhair namaskṛtā // (250.2)
kroḍo varāhaḥ / (251.1)
triṭaṃkaṃ cumbakaṃ deyaṃ navaṭaṃkamayorajaḥ / (251.2)
nararaktena saṃyuktaṃ melayitvā sakṛt sakṛt // (251.3)
ghanena kuṭitaṃ sarvaṃ caturyāmaṃ ca marditam / (252.1)
haṭhamudreti vikhyātā sarvasiddhairnamaskṛtā // (252.2)
lohakiṭṭaṃ samānīya cūrṇayedvai palāni ṣaṭ / (253.1)
gālayedvastramadhye tu khalvamadhye nidhāya ca // (253.2)
ca māṃsaṃ saṃmiśritaṃ nayet / (254.1)
kuṭṭayed dṛḍhahastena madhye nikṣipya cūrṇakam // (254.2)
sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā / (255.1)
athānyamudrā ucyante yuktayuktayaiva sādhitāḥ // (255.2)
kācaṭaṃkaṇamaṇḍūreṣṭakāsaṃsādhitā bhṛśam / (256.1)
vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet // (256.2)
audumbarākhyavaṭadugdhapalaṃ palaṃ ca lākṣāpalamṛṣipalaṃ tvatha cumbakasya / (257.1)
saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā // (257.2)
caturṣu lohakuṇḍeṣu kramatastaptatoyataḥ / (258.1)
uttarottarataḥ kṣepātkaṭāhe kvāthayedbhṛśam // (258.2)
yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet / (259.1)
tatsikthaṃ jalayantrādau lepe pravaramīritam // (259.2)
jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ / (260.1)
caturasrakācakūpyāmadhyardhārdhapramāṇataḥ // (260.2)
pakvapādāṃśato madhye dvidhā kurvīta vistṛtam / (261.1)
magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet // (261.2)
yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ / (262.1)
khaṇḍamekaṃ tu vastrasya madhye chidrasamanvitam // (262.2)
niveśya kūpikānālāt samīkuryānmṛdābhitaḥ / (263.1)
khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet // (263.2)
ātape tāṃ viśoṣyātha mṛdā tadvadvilepayet / (264.1)
punastathā vastrakhaṇḍadvayena viniyojayet // (264.2)
evaṃ viśoṣya saṃyojya mṛttikākarpaṭatrayam / (265.1)
rasādipiṣṭiṃ kṣipya mudrāṃ kuryāt prayatnataḥ // (265.2)
pidhāya bhasmanā kūpīṃ kaṇṭhanālavivarjitam / (266.1)
kaṇṭhe kokilakān dattvā pañcaṣāñjvalitān bhṛśam // (266.2)
lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ / (267.1)
kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet // (267.2)
saṃdaṃśena samīkṛtya sandhirodhaṃ prayatnataḥ / (268.1)
mudrāṃ galitakācasya kuryādgorakṣanirmitām // (268.2)
śanaiḥ śanaiḥ kokilakān saṃdaṃśenāpasārayet / (269.1)
śītībhūtavibhūtyāstu gṛhṇīyātkūpikāṃ tataḥ // (269.2)
mṛtkarpaṭacatuṣkeṇa pūrvavadviniyojayet / (270.1)
chidravarjyaṃ keśatuṣamṛdbhirliptvā viśoṣayet // (270.2)
yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret / (271.1)
evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā // (271.2)

0 secs.