Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
śrīdevyuvāca / (1.1)
mahārasairuparasairlohaiśca parameśvara / (1.2)
ājñāpaya samastaṃ tu rasarājasya bandhanam // (1.3)
śrībhairava uvāca / (2.1)
vaikrāntasya tu bhāgaikaṃ cāṣṭabhāgaṃ tu sūtakam / (2.2)
kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam // (2.3)
naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye / (3.1)
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // (3.2)
samahemni samāvartya sūtaṃ mūṣāgataṃ tataḥ / (4.1)
samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet // (4.2)
vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet / (5.1)
daśasaṃkalikāyogāt vedho daśaguṇottaraḥ // (5.2)
saptasaṃkalikāyogo vedho daśaguṇottaraḥ / (6.1)
vaikrānto vajravat jñeyo nātra kāryā vicāraṇā / (6.2)
punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham // (6.3)
vaikrāntasattvaṃ deveśi pāradena samanvitam / (7.1)
jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet // (7.2)
māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ / (8.1)
eṣa devi raso divyo dehadravyakaro bhavet // (8.2)
vaikrāntakāstu ye kecit triphalāyā rasena ca / (9.1)
bhūmyāmalakasāreṇa vasuhaṭṭarasena ca // (9.2)
ekaikaṃ devi saptāhaṃ sveditā marditāstathā / (10.1)
sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ // (10.2)
kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet / (11.1)
śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam / (11.2)
tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet // (11.3)
śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet / (12.1)
ādau susvinnam ādāya pale palaśataṃ kṣipet // (12.2)
tārasya jāyate bhasma viśuddhasphaṭikākṛti / (13.1)
tadbhasma melayet sūte samabhāge vicakṣaṇaḥ // (13.2)
cārayet rajataṃ sūte hayamūtreṇa mardayet / (14.1)
puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā // (14.2)
krāmaṇena samāyuktaṃ mūṣāmadhye vicakṣaṇaḥ / (15.1)
ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // (15.2)
sparśanāt sarvalohāni rajataṃ ca kariṣyati / (16.1)
bhakṣite vakṣyamāṇena jarādāridranāśanam // (16.2)
raktasya vakṣyate karma jarādāridranāśanam / (17.1)
saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ // (17.2)
palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca / (18.1)
śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet / (18.2)
tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham // (18.3)
tadbhasma rasarāje tu punarhemnā ca melayet / (19.1)
bhavedagnisaho devi tato rasavaro bhavet // (19.2)
sparśavedhī bhavet sūtaḥ koṭivedhī mahārasaḥ // (20.0)
raktavaikrāntasattvaṃ ca hemnā tu saha melayet / (21.1)
samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu / (21.2)
sahasrāṃśena lohāni vedhayennātra saṃśayaḥ // (21.3)
kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam / (22.1)
ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam // (22.2)
asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam / (23.1)
ekatra mardayet tāvad yāvadbhasma tu jāyate // (23.2)
dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati // (24.0)
samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet / (25.1)
vedhayet sarvalohāni sparśamātreṇa pārvati // (25.2)
taccūrṇam abhrakaṃ caiva rasena saha mardayet / (26.1)
ekatra mardayet tāvad yāvad bhasma prajāyate // (26.2)
dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati / (27.1)
samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ // (27.2)
vedhayet sarvalohāni sparśamātreṇa hematā / (28.1)
taccūrṇam abhrakaṃ caiva rasena saha mardayet // (28.2)
svedayejjārayeccaiva tato vahnisaho bhavet / (29.1)
sa rasaḥ sāritaścaiva sarvalohāni vidhyati // (29.2)
pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ // (30.0)
pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam / (31.1)
pītābhrakasya cūrṇena melayitvā mahārasaḥ / (31.2)
svedito marditaścaiva māsādagnisaho rasaḥ // (31.3)
śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca / (32.1)
evaṃ caturvidhā varṇā vaikrānte varavarṇini // (32.2)
vajrasthāne tu vaikrānto melanaṃ paramaṃ matam / (33.1)
dehalohakaro yaśca pārado lauhavat priye // (33.2)
nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ // (34.0)
kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat / (35.1)
bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // (35.2)
yasya yasya hi yo yogaḥ tasya tasya prayogataḥ / (36.1)
melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam // (36.2)
pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // (37.0)
ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ / (38.1)
rasamṛtyuṃjayo mantraḥ sadā japyo hṛdantare / (38.2)
paśūnāṃ vimukhastatra strīṇāṃ caiva na darśanam / (38.3)
bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ / (38.4)
vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ / (38.5)
vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam / (38.6)
tāpayet koṣṇatāpena jalena paripūrayet // (38.7)
sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam / (39.1)
baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // (39.2)
niṣkamekaṃ ca vaikrāntam aśvamūtreṇa mardayet / (40.1)
dinamekamidaṃ devi mardayitvā mṛto bhavet // (40.2)
caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet / (41.1)
mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ // (41.2)
saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet / (42.1)
mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet / (42.2)
udayāruṇasaṃkāśaḥ sarvalohāni vedhayet // (42.3)
kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet / (43.1)
nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet // (43.2)
baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet // (44.0)
tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet / (45.1)
śalyāviśalyāmūlasya vāriṇā mardayeddinam // (45.2)
bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet / (46.1)
tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // (46.2)
ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate / (47.1)
pūrvavadbandhanāddevi koṭivedhī mahārasaḥ // (47.2)
raktavarṇamayaskāntaṃ lākṣārasasamaprabham / (48.1)
bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / (48.2)
mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye // (48.3)
sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet / (49.1)
guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam // (49.2)
pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham / (50.1)
vedhayet sarvalohāni sparśamātreṇa sundari // (50.2)
lāṅgalī karavīraṃ ca citrakaṃ girikarṇikā / (51.1)
strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet // (51.2)
capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam / (52.1)
naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet // (52.2)
tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ / (53.1)
śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate // (53.2)
tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet / (54.1)
tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam // (54.2)
capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca / (55.1)
aṣṭau kanakabhāgāstu nava bhāgā rasasya tu // (55.2)
triṃśadbhāgā militvā tu bhavanti suravandite // (56.0)
citrakaṃ karavīraṃ ca lāṅgalī gṛdhraviṭ tathā / (57.1)
marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet // (57.2)
andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / (58.1)
tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet // (58.2)
tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet / (59.1)
tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam // (59.2)
hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam / (60.1)
pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam // (60.2)
lāṅgalī citrakaṃ caiva strīstanyaṃ karavīrakam / (61.1)
gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet // (61.2)
tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / (62.1)
pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet // (62.2)
sutapte lohapātre ca kṣipecca palapūrṇakam / (63.1)
sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet / (63.2)
lākṣābho badhyate sūto gajeneva mahāgajaḥ / (63.3)
śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca / (63.4)
ekīkṛtyātha saṃmardya dhuttūrasya rasena ca / (63.5)
bhāvayeccakrayogena bhasmībhavati sūtakam // (63.6)
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / (64.1)
sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet // (64.2)
palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / (65.1)
mardayet snigdhakhalle tu devadālīrasaplutam / (65.2)
mardayettu karāṅgulyā gandhapiṣṭistu jāyate // (65.3)
jambīrārdrarasenaiva dinamekaṃ tu mardayet / (66.1)
palāśamūlakvāthena mardayet tridinaṃ tataḥ // (66.2)
pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām / (67.1)
palāśamūlakalkena vaṭikāṃ tāṃ pralepayet // (67.2)
dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ / (68.1)
śodhayet tat prayatnena yāvannirmalatāṃ vrajet // (68.2)
tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ / (69.1)
śataśo rañjayet paścāt śuddhābhrakakapālinā // (69.2)
śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ / (70.1)
gandhakena hate sūte mṛtalohāni vāhayet // (70.2)
punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru / (71.1)
jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ // (71.2)
rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam / (72.1)
dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam // (72.2)
naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ / (73.1)
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // (73.2)
akṣīṇo milate hemni samāvartastu jāyate / (74.1)
samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet // (74.2)
naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ / (75.1)
dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam // (75.2)
candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam / (76.1)
hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet // (76.2)
kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram / (77.1)
yathā hemni tathā tāre'pyādibījāni yojayet // (77.2)
tṛtīyasaṃkalābaddhaṃ ṣaṭśatāṃśena vedhayet / (78.1)
caturguṇena tenaiva sahasrāṃśena kāñcanam // (78.2)
anena kramayogeṇa sapta saṃkalikā yadi / (79.1)
kurute kāñcanaṃ divyamaṣṭau lohāni sundari // (79.2)
taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate / (80.1)
sarvavyādhiharo devi palaike tasya bhakṣite // (80.2)
dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet / (81.1)
catuḥpale tu rudratvam īśaḥ pañcapale bhavet // (81.2)
ṣaṭpale bhakṣite devi sadāśivatanurbhavet // (82.0)
sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca / (83.1)
tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet / (83.2)
andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt // (83.3)
cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam / (84.1)
bhāvayecchatavārāṃstu jīvabhasma tu gacchati // (84.2)
dīpayenmṛnmaye pātre rasena saha saṃyutam / (85.1)
tāpayed ravitāpena markaṭīrasasaṃyutam / (85.2)
gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // (85.3)
tilaparṇīrasenaiva gandhakaṃ bhāvayet priye / (86.1)
sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ // (86.2)
śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / (87.1)
mūṣāmadhye vinikṣipya narendrarasasaṃyutam / (87.2)
jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ // (87.3)
truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ / (88.1)
anena kramayogeṇa jāyate gandhapiṣṭikā // (88.2)
gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu / (89.1)
ekīkṛtya tathā khalle mardayitvā yathāvidhi / (89.2)
ātape sthāpayeddevi kanakasya rasena tat // (89.3)
bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā / (90.1)
śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // (90.2)
bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam / (91.1)
dolayedravitāpena piṣṭikā bhavati kṣaṇāt // (91.2)
gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi / (92.1)
bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā // (92.2)
drutasūtakamadhye tu karpūraṃ gandhakaṃ samam / (93.1)
dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // (93.2)
kaṭukośātakībījaṃ caṇḍālīkandameva ca / (94.1)
stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet // (94.2)
puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ / (95.1)
hemasampuṭamadhye tu samāvartaṃ tu kārayet // (95.2)
aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet / (96.1)
tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // (96.2)
tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet / (97.1)
ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet // (97.2)
tattāraṃ jāyate hema siddhayogeśvarīmatam // (98.0)
gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam / (99.1)
lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ // (99.2)
āṭarūṣakapiṇḍena nāgapattrāṇi lepayet / (100.1)
āraṇyopalake devi dāpayecca puṭatrayam // (100.2)
tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham // (101.0)
tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam / (102.1)
vāsakasya rasenaiva praharaikaṃ tu mardayet / (102.2)
mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt // (102.3)
ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet / (103.1)
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (103.2)
yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet / (104.1)
nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet / (104.2)
kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // (104.3)
gandhakaṃ madhusaṃyuktaṃ harabījena marditam / (105.1)
bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam // (105.2)
udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam / (106.1)
ghṛtena saha saṃyuktaṃ vraṇarogavināśanam / (106.2)
saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // (106.3)
śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca / (107.1)
ekīkṛtyātha saṃmardya unmattakarasena ca / (107.2)
mārayeccakrayantreṇa bhasmībhavati sūtakam // (107.3)
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / (108.1)
vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ // (108.2)
śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca / (109.1)
dvipalaṃ tālakaṃ caiva unmattarasamarditam / (109.2)
mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (109.3)
tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca / (110.1)
dve pale śuddhasūtasya dinamekaṃ tu tena vai // (110.2)
ekīkṛtyātha saṃmardya unmattakarasena ca / (111.1)
mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (111.2)
śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca / (112.1)
paladvayaṃ kunaṭyāśca sarvamekatra mardayet / (112.2)
mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (112.3)
hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca / (113.1)
ekīkṛtyātha saṃmardya dhuttūrakarasena ca / (113.2)
mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (113.3)
kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam / (114.1)
śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam / (114.2)
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (114.3)
tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca / (115.1)
paladvayaṃ kunaṭyāśca sarvamekatra mardayet / (115.2)
mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (115.3)
kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā / (116.1)
sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye // (116.2)
unmattakarasenaiva mardayet praharadvayam / (117.1)
mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam // (117.2)
guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet / (118.1)
mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam // (118.2)
taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ / (119.1)
hemnā saha samāvartya sāraṇātrayasāritam // (119.2)
sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / (120.1)
anena kramayogeṇa koṭivedhī bhavedrasaḥ // (120.2)
bījadvayaṃ palāśasya palamekaṃ tu sūtakam / (121.1)
jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet // (121.2)
tumbī ca meghanādā ca kākajaṅghā ca cūlikā / (122.1)
strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet // (122.2)
dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ // (123.0)
palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā / (124.1)
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (124.2)
pūrvaśuddhena sūtena saha hemnā ca pārvati / (125.1)
golakaṃ kārayettena mardayitvā drutaṃ kṛtam // (125.2)
brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam / (126.1)
yavaciñcā tu vandhyā ca rājikā ca samanvitam // (126.2)
sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam / (127.1)
puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet // (127.2)
bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet / (128.1)
samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam / (128.2)
śatāṃśena tu candrārkaṃ vedhayet suravandite // (128.3)
punastenaiva yogena piṣṭīstambhaṃ tu kārayet / (129.1)
sārayitvā tato hemnā vedhayecca sahasrakam // (129.2)
evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ / (130.1)
saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam / (130.2)
varṣeṇaikena sa bhavet valīpalitavarjitaḥ // (130.3)
cāṇḍālī rākṣasī caiva kuṇḍagolodbhavo rasaḥ / (131.1)
bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam // (131.2)
viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet / (132.1)
khoṭastu jāyate devi sudhmātaḥ khadirāgninā // (132.2)
cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ / (133.1)
mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet // (133.2)
nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā / (134.1)
abhrakaṃ drutisattvaṃ vā mardayet praharadvayam // (134.2)
chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ dhamet / (135.1)
dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // (135.2)
rambhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā / (136.1)
vārāhī caiva gorambhā mīnākṣī kākamācikā // (136.2)
ebhir marditasūtasya punarjanma na vidyate / (137.1)
pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ // (137.2)
viṣṇukrāntā ca cakrāṅkā balā ca tulasī tathā / (138.1)
mahāsomāhivallī ca sūryāvartaśca sundari / (138.2)
ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet // (138.3)
mukhena grasate grāsaṃ jāraṇā tena sundari / (139.1)
rasonarājikāmūlair marditaṃ varavarṇini / (139.2)
divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // (139.3)
etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ / (140.1)
matprasādena deveśi tasya siddhirna saṃśayaḥ // (140.2)
snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca / (141.1)
kañcukī lāṅgalī cendravāruṇī viṣamuṣṭikā / (141.2)
palāśamūlatoyaṃ ca mardayettena sūtakam // (141.3)
same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / (142.1)
mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // (142.2)
yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ / (143.1)
piṣṭikāṃ bandhayitvā tu gandhataile vipācayet // (143.2)
andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet / (144.1)
tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / (144.2)
khoṭastu jāyate hemni saha hemnā tu sārayet / (144.3)
akṣīṇo milate hemni samāvartaśca jāyate // (144.4)
bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ / (145.1)
vedhayet sarvalohāni rañjitaḥ kramito rasaḥ // (145.2)
samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ / (146.1)
naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet // (146.2)
khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet / (147.1)
baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram // (147.2)
mṛgadūrvā candravallī pakvā ciñcā tathaiva ca / (148.1)
kokilā karavīraṃ ca bījaṃ conmattakasya ca / (148.2)
kākāṇḍīphalasaṃyuktaṃ mardayet surasundari // (148.3)
samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ // (149.0)
athavā sārayitvā tu samena saha sūtakam / (150.1)
mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // (150.2)
yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ / (151.1)
andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet // (151.2)
tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // (152.0)
mṛgadūrvātamāsomarasaiḥ sūtakacāraṇam / (153.1)
mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate // (153.2)
samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ / (154.1)
atha tārakapiṣṭaṃ ca samasūtena kārayet // (154.2)
pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ / (155.1)
andhamūṣāgataṃ bhūmau svedayet kariṣāgninā // (155.2)
ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ / (156.1)
taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram // (156.2)
śūlinīrasasūtaṃ ca srotoñjanasamanvitam / (157.1)
pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ // (157.2)
srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam / (158.1)
dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // (158.2)
hemābhraṃ caiva tārābhraṃ śulvābhraṃ cābhratīkṣṇakam / (159.1)
vaṅgābhraṃ caiva nāgābhraṃ samasūtena vedhayet // (159.2)
yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / (160.1)
hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā // (160.2)
ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām / (161.1)
mārayet pūrvavidhinā garbhayantre tuṣāgninā // (161.2)
samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ / (162.1)
jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ // (162.2)
bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ // (163.0)
khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ / (164.1)
ete nigalagolābhyāṃ sarvabandhaphalodayāḥ // (164.2)
śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ / (165.1)
saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ // (165.2)
piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari / (166.1)
bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām // (166.2)
ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet / (167.1)
mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ // (167.2)
mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ / (168.1)
kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet // (168.2)
ukto nigalabandho 'yaṃ putrasyāpi na kathyate // (169.0)
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / (170.1)
ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ // (170.2)
evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet / (171.1)
sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet // (171.2)
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet / (172.1)
akṣīṇo milate hemni samāvartastu jāyate // (172.2)
samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet / (173.1)
dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet // (173.2)
bhavet saṃkalikāyogād vedho daśaguṇottaraḥ // (174.0)
palāśabījaniryāsaṃ kokilonmattavāruṇi / (175.1)PROC
śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam // (175.2)
piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet // (176.0)
mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt / (177.1)
rasasya pariṇāmāya mahadagnisthito bhavet // (177.2)
abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / (178.1)PROC
tāpyena lohakiṭṭena sikatāmṛnmayena ca // (178.2)
ebhistu nigalairbaddhaḥ pāradīyo mahārasaḥ / (179.1)
nātikrāmati maryādāṃ velāmiva mahodadhiḥ // (179.2)
tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ / (180.1)PROC
kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ // (180.2)PROC
vākucī brahmabījāni karkaṭāsthīni sundari / (181.1)PROC
sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ // (181.2)
snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā / (182.1)
karakasya tu bījāni lohāṣṭāṃśena mardayet // (182.2)
nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ / (183.1)
vākucī brahmabījāni snuhyarkakṣīrasaindhavam / (183.2)
jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ // (183.3)
lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam / (184.1)
tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam / (184.2)
snuhyarkapayasā yuktaṃ peṣayennigalottamam // (184.3)
piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu / (185.1)
lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet // (185.2)
dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // (186.0)
dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ / (187.1)
piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā // (187.2)
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / (188.1)
ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet // (188.2)
vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / (189.1)
sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā // (189.2)
dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet / (190.1)
piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // (190.2)
viṣabījaṃ brahmabījaṃ bījāni kanakasya ca / (191.1)
mūlāni yavaciñcāyāḥ lāṅgalī cendravāruṇī // (191.2)
kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu / (192.1)
piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // (192.2)
lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ / (193.1)
śvetāśvamāramūlāni mūlaṃ kanakavāruṇī // (193.2)
tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ / (194.1)
piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // (194.2)
vākucī brahmabījāni jīrakadvayaguggulu / (195.1)
saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ // (195.2)
piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā / (196.1)
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // (196.2)
ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / (197.1)
daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // (197.2)
śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā / (198.1)
piṣṭikāṃ kārayettena taptakhalle tu kāñjike // (198.2)
pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet / (199.1)
daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // (199.2)
baddhasūtakarājendraśilāgandhakamākṣikaiḥ / (200.1)
kāntapāṣāṇacūrṇena bhūlatābhiḥ samanvitaḥ // (200.2)
dhmāto mūṣāgataścaiva raso'yaṃ suravandite / (201.1)
rasāṃścoparasān lohān ratnāni ca maṇīṃstathā / (201.2)
prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ // (201.3)
mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā / (202.1)
rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā // (202.2)
pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam / (203.1)
khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet // (203.2)
haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet // (204.0)
āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca / (205.1)
evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet // (205.2)
udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / (206.1)
chattrī pataṃgī durdrāvī durmelī naiva jāyate / (206.2)
varṇānyatvaṃ ca kurute sphoṭayedvaravarṇini // (206.3)
bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam / (207.1)
tanmamācakṣva deveśi kimanyacchrotum icchasi // (207.2)

1 secs.