Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ / (1.1)
samālokya samāsena somadevena sāmpratam // (1.2)
svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / (2.1)
yantryate pārado yasmāttasmādyantramitīritam // (2.2)
vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / (3.1)
rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // (3.2)
saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / (4.1)
adhastājjvālayedagniṃ tattaduktakrameṇa hi / (4.2)
dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // (4.3)
khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi / (5.1)
nirudgārāśmajaś caikastadanyo lohasambhavaḥ // (5.2)
utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān / (6.1)
vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ // (6.2)
kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ / (7.1)
gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam // (7.2)
asminpañcapalaḥ sūto mardanīyo viśuddhaye / (8.1)
tattadaucityayogena khalveṣvanyeṣu śodhayet // (8.2)
dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ / (9.1)
caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // (9.2)
mardakaścipiṭo'dhastāt sugrahaśca śikhopari / (10.1)
lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ // (10.2)
mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam / (11.1)
kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām // (11.2)
tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet / (12.1)
tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā // (12.2)
pradravatyativegena svedato nātra saṃśayaḥ / (13.1)
kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // (13.2)
yatra lohamaye pātre pārśvayorvalayadvayam / (14.1)
tādṛksvalpataraṃ pātraṃ valayaprotakoṣṭhakam // (14.2)
pūrvapātropari nyasya svalpapātre parikṣipet / (15.1)
rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // (15.2)
dviyāmaṃ svedayedevaṃ rasotthāpanahetave / (16.1)
etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam // (16.2)
sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / (17.1)
aṣṭāṅgulamitā samyak vartulā cipaṭī tale // (17.2)
caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā / (18.1)
caturaṅgulavistāranimnayā dṛḍhabaddhayā // (18.2)
tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā / (19.1)
navāṅgulakavistārakaṇṭhena ca samanvitā // (19.2)
pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm / (20.1)
sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām // (20.2)
pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / (21.1)
ūrdhvapātanayantraṃ hi nandinā parikīrtitam // (21.2)
uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / (22.1)
sthālikāṃ cipaṭībhūtatalāntarliptapāradām // (22.2)
kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / (23.1)
adhaḥpātanayantraṃ hi tadaitat parikīrtitam // (23.2)
kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / (24.1)
tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // (24.2)
tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / (25.1)
adhastādrasakumbhasya jvālayettīvrapāvakam // (25.2)
itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam / (26.1)
tiryakpātanayantraṃ hi vārttikair abhidhīyate // (26.2)
pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu / (27.1)
pātanaiśca vinā sūto na tarāṃ doṣamujhati // (27.2)
tribhirevordhvapātaiśca kasmāddoṣānna mucyate / (28.1)
vibhāgena vipāke tu dravyeṇānyena yogataḥ // (28.2)
pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / (29.1)
taṇḍulāḥ syur malojhitāḥ // (29.2)
pātenaiva mahāśuddhirnandinā parikīrtitā / (30.1)
viśālavadane bhāṇḍe toyapūrṇe niveśayet // (30.2)
kharparaṃ pṛthukaṃ samyak prasare tasya madhyame / (31.1)
ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // (31.2)
ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ / (32.1)
puṭamaucityayogena dīyate tannigadyate // (32.2)
yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / (33.1)
kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm // (33.2)
vitastyā saṃmitāṃ kāntalohena parinirmitām / (34.1)
muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // (34.2)
dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ / (35.1)
pidhānadhārakaṃ ciñcāpattravistīrṇakaṅkaṇam // (35.2)
pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam / (36.1)
tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // (36.2)
tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca / (37.1)
sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // (37.2)
evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam / (38.1)
anena kārayedgandhadrutiṃ garbhadrutiṃ tathā // (38.2)
tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / (39.1)
sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // (39.2)
kāntalohamayīṃ khārīṃ dadyād gandhasya copari / (40.1)
tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // (40.2)
tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam / (41.1)
pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ // (41.2)
lohābhrakādikaṃ sarvaṃ rasasya parijārayet / (42.1)
tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // (42.2)
sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ / (43.1)
amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram // (43.2)
khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ / (44.1)
sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // (44.2)
kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake / (45.1)
caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam // (45.2)
etaddhi pālikāyantraṃ balijāraṇahetave / (46.1)
catuḥprasthajalādhāraṃ caturaṅgulakānanam // (46.2)
ghaṭayantramiti proktaṃ tadāpyāyanake matam / (47.1)
vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // (47.2)
vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām / (48.1)
gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām // (48.2)
garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / (49.1)
nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca // (49.2)
mallapālikayormadhye mṛdā samyaṅnirudhya ca / (50.1)
vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // (50.2)
iṣṭikāyantrametaddhi gandhakaṃ tena jārayet / (51.1)
sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // (51.2)
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / (52.1)
etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // (52.2)
yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca / (53.1)
yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // (53.2)
mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / (54.1)
gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // (54.2)
tataścācchādayetsamyaggostanākāramūṣayā / (55.1)
samyak toyamṛdā ruddhvā samyaggartoccamānayā // (55.2)
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / (56.1)
nābhiyantramidaṃ proktaṃ nandinā sarvavedinā // (56.2)
anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ / (57.1)
lehavat kṛtabarbūrakvāthena parimarditam // (57.2)
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / (58.1)
iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu // (58.2)
khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / (59.1)
vahnimṛtsnā bhavedghoravahnitāpasahā khalu // (59.2)
etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / (60.1)
vidagdhavanitāprauḍhapremṇā baddhaḥ pumāniva // (60.2)
nandī nāgārjunaścaiva brahmajyotirmunīśvaraḥ / (61.1)
vetti śrīsomadevaśca nāparaḥ pṛthivītale // (61.2)
mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām / (62.1)
cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ // (62.2)
sūtendrabandhanārthaṃ hi rasavidbhirudīritam / (63.1)
vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu // (63.2)
prādeśamātranalikā mṛdāliptasusaṃdhikā / (64.1)
tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam // (64.2)
nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet / (65.1)
adho'gniṃ jvālayedetattulāyantramudāhṛtam // (65.2)
śilātālakagandhāśmajāraṇāya prakīrtitam / (66.1)
sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca // (66.2)
pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam / (67.1)
sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // (67.2)
vitastipramitotsedhāṃ tatastatra niveśayet / (68.1)
apakvāṃ mṛnmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām // (68.2)
ṣaḍaṅgulakavistīrṇāṃ madhye 'timasṛṇīkṛtām / (69.1)
pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim // (69.2)
na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ / (70.1)
koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam // (70.2)
tatastripādikāṃ lauhīṃ viniveśya sthirīkṛtām / (71.1)
tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām // (71.2)
tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ / (72.1)
jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ // (72.2)
adhaḥśikhena pūrvoktapidhānena pidhāya ca / (73.1)
saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ // (73.2)
saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ / (74.1)
bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // (74.2)
kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ / (75.1)
pidhānalagnadhūmo 'sau galitvā nipatedrase // (75.2)
evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet / (76.1)
karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān // (76.2)
koṣṭhikāyantrametaddhi nandinā parikīrtitam / (77.1)
pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // (77.2)
pacyate rasagolādyaṃ vālukāyantramīritam / (78.1)
evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam // (78.2)
vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / (79.1)
kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca // (79.2)
tiryaglohaśalākāśca tanvīstiryag vinikṣipet / (80.1)
tanūni svarṇapattrāṇi tāsāmupari vinyaset // (80.2)
pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / (81.1)
tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // (81.2)
mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ / (82.1)
tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ // (82.2)
rasaścarati vegena drutiṃ garbhadrutiṃ tathā / (83.1)
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // (83.2)
dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam / (84.1)
tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // (84.2)
dhūpayecca yathāyogyai rasairuparasairapi / (85.1)
dhūpayantramiti proktaṃ jāraṇādravyavāhane // (85.2)
sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / (86.1)
tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // (86.2)
adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam / (87.1)
svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ // (87.2)
yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / (88.1)
svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca // (88.2)
adhastājjvālayed agnimetadvā kuṇḍayantrakam / (89.1)
bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // (89.2)
kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam / (90.1)
nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet // (90.2)
uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ / (91.1)
agninā tāpito nālāt toye tasmin patatyadhaḥ // (91.2)
yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi / (92.1)
jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet // (92.2)
ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ / (93.1)
somānalam idaṃ proktaṃ jārayed gaganādikam // (93.2)
lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / (94.1)
niruddhaṃ vipacetprājño nālikāyantramīritam // (94.2)
atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / (95.1)
vidhinā viniyogaśca somadevena kīrtyate // (95.2)
mūṣā hi koṣṭhikā proktā kumudī karahārikā / (96.1)
pātanī vahnimitrā ca rasavādibhir īryate // (96.2)
muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate / (97.1)
upādānaṃ bhavettasyā mṛttikā lohameva ca // (97.2)
mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / (98.1)
durjanapraṇipātena lakṣamapi māninām // (98.2)
mūṣāpidhānayor bandhe bandhanaṃ saṃdhilepanam / (99.1)
andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam // (99.2)
mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / (100.1)
cirādhmānasahā sā hi mūṣārthamati śasyate / (100.2)
tadabhāve ca vālmīkī kaulālī samudīryate // (100.3)
yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca / (101.1)
lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // (101.2)
śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe / (102.1)
laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // (102.2)
mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / (103.1)
kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // (103.2)
dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā / (104.1)
tattadviḍasamāyuktā tattadviḍavilepitā // (104.2)
tayā yā vihitā mūṣā yogamūṣeti kathyate / (105.1)
anayā sādhitaḥ sūto jāyate guṇavattaraḥ // (105.2)
gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / (106.1)
samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // (106.2)
kothitā pakṣamātraṃ hi bahudhā parivartitā / (107.1)
tayā viracitā mūṣā vajradrāvaṇikeritā // (107.2)
dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā / (108.1)
kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā // (108.2)
yāmayugmam atidhmānānnāsau dravati vahninā / (109.1)
vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā // (109.2)
gāraśca mṛttikātulyaḥ sarvairetair vimarditā / (110.1)
varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca // (110.2)
raktavargarajoyuktā raktavargāmbubhāvitā / (111.1)
mṛt tayā lepitā mūṣā kṣitikhecaralepitā // (111.2)
varṇamūṣeti sā proktā varṇotkarṣe niyujyate / (112.1)
evaṃ hi śvetavargeṇa rūpyamūṣā prakīrtitā // (112.2)
tattadviḍamṛdodbhūtā tattadviḍavilepitā / (113.1)
dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // (113.2)
gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca / (114.1)
samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // (114.2)
kothitā pakṣamātraṃ hi bahudhā parikīrtitā / (115.1)
tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // (115.2)
balābdadhāvanīmūlair vajradrāvaṇakrauñcikā / (116.1)
sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī // (116.2)
dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ / (117.1)
kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // (117.2)
vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam / (118.1)
dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // (118.2)
aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā / (119.1)
anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // (119.2)
mūṣā yā gostanākārā śikhāyuktapidhānakā / (120.1)
sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet // (120.2)
nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / (121.1)
parpaṭyādirasādīnāṃ svedanāya prakīrtitā // (121.2)
kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / (122.1)
pakvamūṣeti sā proktā poṭalyādivipācane // (122.2)
nirvaktragolakākārā puṭanadravyagarbhiṇī / (123.1)
golamūṣeti sā proktā satvaraṃ dravyarodhinī // (123.2)
tale yā kūrparākārā kramād upari vistṛtā / (124.1)
sthūlavṛntākavatsthūlā mahāmūṣetyasau matā / (124.2)
sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // (124.3)
mañjūṣākāramūṣā yā nimnatāyāmavistarā / (125.1)
ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā / (125.2)
bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // (125.3)
mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / (126.1)
mūṣā sā muśalākhyā syāccakrībaddharase hitā // (126.2)
sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / (127.1)
koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate // (127.2)
rājahastasamutsedhā tadardhāyāmavistarā / (128.1)
caturasrā ca kuḍyena veṣṭitā mṛnmayena hi // (128.2)
ekabhittau caredgartaṃ vitastyābhogasaṃmitam / (129.1)
dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // (129.2)
dehalyadho vidhātavyaṃ dhamanāya yathocitam / (130.1)
prādeśapramitā bhittiruttaraṅgasya cordhvataḥ // (130.2)
dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / (131.1)
tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // (131.2)
śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu / (132.1)
śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // (132.2)
sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / (133.1)
bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // (133.2)
dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / (134.1)
vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // (134.2)
caturaṅgulavistāranimnatvena samanvitam / (135.1)
gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // (135.2)
kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam / (136.1)
mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // (136.2)
āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / (137.1)
pātālakoṣṭhikā hy eṣā dhātūnāṃ sattvapātinī // (137.2)
dhmānasādhyapadārthānāṃ nandinā parikīrtitā / (138.1)
dvādaśāṅgulanimnā yā prādeśapramitā tathā // (138.2)
caturaṅgulataścordhvaṃ valayena samanvitā / (139.1)
bhūrichidravatīṃ cakrīṃ valayopari nikṣipet // (139.2)
śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ / (140.1)
gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī // (140.2)
kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / (141.1)
adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā // (141.2)
vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam / (142.1)
koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate // (142.2)
dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / (143.1)
tiryakpradhamanākhyā ca mṛdudravyaviśodhinī // (143.2)
rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / (144.1)
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // (144.2)
lohāderapunarbhāvo guṇādhikyaṃ tato'gratā / (145.1)
anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet // (145.2)
puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam / (146.1)
jāritādapi sūtendrāllohānām adhiko guṇaḥ // (146.2)
yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / (147.1)
cūrṇatvādiguṇāvāptistathā loheṣu niścitam // (147.2)
nimne vistarataḥ kuṇḍe dvihaste caturasrake / (148.1)
vanopalasahasreṇa pūrite puṭanauṣadham // (148.2)
krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet / (149.1)
vanopalasahasrārdhaṃ krauñcikopari vinyaset // (149.2)
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam / (150.1)
rājahastapramāṇena caturasraṃ ca nimnakam // (150.2)
pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet / (151.1)
vinyaset kumudīṃ tatra puṭanadravyapūritām // (151.2)
pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet / (152.1)
etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // (152.2)
itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // (153.0)
puṭaṃ bhūmitale yattadvitastidvitayocchrayam / (154.1)
tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // (154.2)
yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / (155.1)
tad bālasūtabhasmārthaṃ kapotapuṭamucyate // (155.2)
goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / (156.1)
govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // (156.2)
govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / (157.1)
tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // (157.2)
sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / (158.1)
vahninā vihite pāke tadbhāṇḍapuṭamucyate // (158.2)
adhastādupariṣṭācca krauñcikācchādyate khalu / (159.1)
vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // (159.2)
vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ / (160.1)
upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // (160.2)
ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam / (161.1)
yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // (161.2)
anuktapuṭamāne tu sādhyadravyabalābalāt / (162.1)
puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // (162.2)
piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā / (163.1)
giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ // (163.2)
yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe / (164.1)
nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde // (164.2)

0 secs.