Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / (1.1)
īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // (1.2)
sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / (2.1)
saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // (2.2)
natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim / (3.1)
rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram // (3.2)
śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ / (4.1)
etāni rasanāmāni tathānyāni śive yathā // (4.2)
datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām / (5.1)
śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam // (5.2)
yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ / (6.1)
saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // (6.2)
rasībhavanti lohāni dehā api susevanāt / (7.1)
rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ // (7.2)
rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā / (8.1)
raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate // (8.2)
siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt / (9.1)
sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā // (9.2)
mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ / (10.1)
rasaśāstrāṇi sarvāṇi samālokya yathākramam // (10.2)
sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā / (11.1)
na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ // (11.2)
śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk / (12.1)
ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ // (12.2)
mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / (13.1)
devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // (13.2)
sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi / (14.1)
evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // (14.2)
gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ / (15.1)
nirālasāḥ svadharmajñāḥ sadājñāparipālakāḥ // (15.2)
dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ / (16.1)
atyantasādhakāḥ śāntā mantrārādhanatatparāḥ // (16.2)
ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye / (17.1)
sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ // (17.2)
kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi / (18.1)
nāstikā ye durācārāścumbakā gurutalpagāḥ // (18.2)
vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt / (19.1)
na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // (19.2)
kurvanti yadi mohena nāśayanti svakaṃ dhanam / (20.1)
iha loke sukhaṃ nāsti paraloke tathaiva ca // (20.2)
tasmād bhaktibalādeva saṃtuṣyati yathā guruḥ / (21.1)
tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye // (21.2)
hastamastakayogena varaṃ labdhvā susādhayet / (22.1)
ātaṅkarahite deśe dharmarājye manorame // (22.2)
umāmaheśvaropete samṛddhe nagare śubhe / (23.1)
kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā // (23.2)
atyantopavane ramye caturdvāropaśobhite / (24.1)
tatra śālā prakartavyā suvistīrṇā manoramā // (24.2)
samyagvātāyanopetā divyacitrairvicitritā / (25.1)
tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam // (25.2)
atiguptaṃ suvistīrṇakapāṭārgalabhūṣitam / (26.1)
dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam // (26.2)
bherīkākalaghaṇṭādiśṛṅginādavināditam / (27.1)
bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā // (27.2)
tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā / (28.1)
niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam // (28.2)
amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet / (29.1)
dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet // (29.2)
talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ / (30.1)
liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt // (30.2)
tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanād bhavet / (31.1)
brahmahatyāsahasrāṇi gohatyāprayutānyapi // (31.2)
tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt / (32.1)
sparśanātprāpyate muktiriti satyaṃ śivoditam / (32.2)
vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet // (32.3)
aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam // (33.0)
pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet / (34.1)
tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām // (34.2)
akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham / (35.1)
dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet // (35.2)
vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā / (36.1)
namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā // (36.2)
anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ / (37.1)
nandibhṛṅgimahākālānpūjayet pūrvadikkramāt // (37.2)
pūjayennāmamantraistu praṇavādinamo'ntakaiḥ / (38.1)
evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye // (38.2)
rasadīkṣā śivenoktā dātavyā sādhakāya vai / (39.1)
yathoktena vidhānena guruṇā muditātmanā // (39.2)
sumuhūrte sunakṣatre candratārābalānvite / (40.1)
kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // (40.2)
sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam / (41.1)
gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet // (41.2)
pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe / (42.1)
tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak // (42.2)
aghoreṇa rasāṅkuśyā homānte śiṣyamāvahet / (43.1)
kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam // (43.2)
yasyāḥ saṃkucitāḥ keśāḥ śyāmā yā padmalocanā / (44.1)
surūpā taruṇī citrā vistīrṇajaghanā śubhā // (44.2)
saṃkīrṇaradanā pīnastanabhāreṇa cānatā / (45.1)
cumbanāliṅganasparśakomalā mṛdubhāṣiṇī // (45.2)
aśvatthapattrasadṛśayonideśena śobhitā / (46.1)
kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā // (46.2)
rasabandhe prayoge ca uttamā rasasādhane / (47.1)
tadabhāve surūpā tu yā kācit taruṇāṅganā // (47.2)
tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam / (48.1)
karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā // (48.2)
evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ / (49.1)
susnātam abhiṣiñceta vimalaiḥ kalaśodakaiḥ // (49.2)
aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ / (50.1)
yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā // (50.2)
athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet / (51.1)
daśāṃśena hunet kuṇḍe trikoṇe hastamātrake // (51.2)
kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam / (52.1)
jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam / (52.2)
kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām // (52.3)
ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam / (53.1)
vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam // (53.2)
kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam / (54.1)
karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam // (54.2)
tanmadhye rasarājaṃ tu palānāṃ śatamātrakam / (55.1)
pañcāśatpañcaviṃśaṃ vā pūjayed rasaliṅgavat // (55.2)
vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / (56.1)
bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet // (56.2)
gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam / (57.1)
rājāvarto gairikaṃ ca khyātā uparasā amī // (57.2)
pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt / (58.1)
rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // (58.2)
hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ / (59.1)
pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet // (59.2)
pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake / (60.1)
paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake // (60.2)
sarvametamaghoreṇa pūjayed aṅkuśānvitam / (61.1)
viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca // (61.2)
koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ / (62.1)
bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam // (62.2)
svarṇakāropakaraṇaṃ samastatulanāni ca / (63.1)
mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // (63.2)
divyauṣadhāni vargāśca rañjakaṃ snehanāni ca / (64.1)
etāni dvārabāhye tu mūlamantreṇa pūjayet // (64.2)
vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ / (65.1)
anena mūlamantreṇa bhairavaṃ tatra pūjayet // (65.2)
sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā / (66.1)
vyālācāryaścandrasenaḥ subuddhirnaravāhanaḥ // (66.2)
nāgārjuno ratnaghoṣaḥ surānando yaśodharaḥ / (67.1)
indradyumnaśca māṇḍavyaścarpaṭiḥ śūrasenakaḥ // (67.2)
vāḍabo nāgabuddhiśca khaṇḍaḥ kāpāliko haraḥ / (68.1)
kāmalī tāttvikaḥ śambhurloko lampaṭaśāradau // (68.2)
bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ / (69.1)
ete sarve tu bhūpendrā rasasiddhā mahābalāḥ // (69.2)
caranti sarvalokeṣu nirjarāmaraṇāḥ sadā / (70.1)
saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ // (70.2)
vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam / (71.1)
harṣayed dvijadevāṃśca tarpayediṣṭadevatām // (71.2)
kumārīyoginīyogimunimāyikasādhakān / (72.1)
tarpayetpūjayed bhaktyā nijaśaktyanusārataḥ // (72.2)
ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam / (73.1)
sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam // (73.2)
anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā / (74.1)
kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // (74.2)
nāsau siddhimavāpnoti yatnakoṭiśatairapi / (75.1)
tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām // (75.2)
samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / (76.1)
mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // (76.2)

0 secs.