Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
śrīdevyuvāca / (1.2)
baddhasya rasarājasya kathaṃ drāvaṇamīśvara / (1.3)
vajrādijāraṇaṃ cāpi kathamājñāpaya prabho // (1.4)
śrībhairava uvāca / (2.1)
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // (2.2)PROC
punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ / (3.1)
maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet // (3.2)
kalkenānena saṃchannamāroṭarasasaṃyutam / (4.1)
taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ // (4.2)
dolāyantre sureśāni svedayeddivasatrayam / (5.1)
anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ // (5.2)
ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam / (6.1)PROC
trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam / (6.2)
amlavargasamāyuktaṃ golakaṃ kārayet priye // (6.3)
tasya madhyagatā piṣṭī dolāyāṃ svedanena tu / (7.1)
dravate nātra saṃdeho drutaṃ jārayate rasam // (7.2)
baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ / (8.1)
drutapāde tato deyaṃ drāvayitvā punardravet // (8.2)
evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam / (9.1)
tasmin drute jāraṇā ca kartavyā karmavedibhiḥ // (9.2)
kukkuṭīkandamārjārī uccaṭāpīśvarī tathā / (10.1)
kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam // (10.2)
drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam / (11.1)
ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet // (11.2)
vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite / (12.1)
īśvarastasya vijñeyo devadevo jagadguruḥ // (12.2)
vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase / (13.1)
ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam // (13.2)
koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet / (14.1)
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (14.2)
punastattu rasendrasya vajraratnāni jārayet / (15.1)
prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // (15.2)
uccaṭāmīnanayanāsarpākṣīraktacitrakaiḥ / (16.1)
etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam // (16.2)
viṣṇukrāntā ca cakrāṅkā kumārī yavaciñcikā / (17.1)
vajrāṇi padmarāgāśca rājāvartādisasyakam / (17.2)
oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // (17.3)
paścādratnāni deyāni dravanti salilaṃ yathā // (18.0)
dolāyāṃ svedayeddevi viḍayogena jārayet / (19.1)
prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt // (19.2)
śaṅkhenaivārkadugdhena puṭena śatavāpitam / (20.1)
tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet // (20.2)
viḍahiṅgulasaṃyuktarājāvartapravālakaiḥ / (21.1)
gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ // (21.2)
mūṣālepādisaṃyogāt baddhahemno hi jāraṇam / (22.1)
tatkṣepājjāyate devi viḍayogena jāraṇam // (22.2)
paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca // (23.0)
tato vai sūtarājasya jāyate raśmimaṇḍalam / (24.1)
tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam // (24.2)
itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam / (25.1)
sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ // (25.2)
lokānugrahakartā ca bhuktimuktipradāyakaḥ / (26.1)
jārayecca mahānīlaṃ tattvasaṃkhyākrameṇa tu // (26.2)
bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ / (27.1)
vedhayet sarvalohāni bhārasaṃkhyāni pārvati // (27.2)
evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam // (28.0)
śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca / (29.1)
ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm // (29.2)
mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet / (30.1)
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (30.2)
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet / (31.1)
āraṇyagomayenaiva puṭān dadyāccaturdaśa // (31.2)
indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ // (32.0)
taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet / (33.1)
rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate // (33.2)
eṣa kāpāliko yogaḥ sarvalohāni rañjayet / (34.1)
rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet // (34.2)
āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā / (35.1)
vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā // (35.2)
triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam / (36.1)
triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam // (36.2)
athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ / (37.1)
tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam // (37.2)
athavā devadeveśi mākṣikasya paladvayam / (38.1)
mayūragrīvatutthaikaṃ mṛtanāgapalaṃ tathā // (38.2)
athavā vaṅganāgāṃśamekaikaṃ suravandite / (39.1)
tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam // (39.2)
yadvā vimalavaikrāntavaṅganāgāni rītikā / (40.1)
saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ // (40.2)
eṣāmanyatamaṃ devi pūrvakalpasamanvitam / (41.1)
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (41.2)
puṭayet pūrvayogena rañjayet pūrvayogataḥ // (42.0)
nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam / (43.1)
tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ // (43.2)
tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ / (44.1)
pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet // (44.2)
vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet / (45.1)
rañjayet sarvalohāni yāvat kuṅkumasaṃnibham // (45.2)
vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet / (46.1)
rañjayet saha hemnā tu bhavet kuṅkumasannibham // (46.2)
raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam / (47.1)
ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet // (47.2)
vimalena ca nāgena kāpālī parameśvarī / (48.1)
rañjayet sarvalohāni tāraṃ hema viśeṣataḥ // (48.2)
rañjayet trīṇi vārāṇi jāyate hema śobhanam / (49.1)
tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ // (49.2)
lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam / (50.1)
vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam // (50.2)
ravināgakapālī tu śuddhatāraṃ tu rañjayet / (51.1)
rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate / (51.2)
tenaiva rañjayeddhema saptavārāṇi pārvati // (51.3)
raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam / (52.1)
vaṅganāgaṃ tathā śulvaṃ kapālī suravandite // (52.2)
guḍena nīlakācena tutthāmlalavaṇena ca / (53.1)
viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām // (53.2)
gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet / (54.1)
lepayettārapatrāṇi dattvā śulvakapālikām // (54.2)
ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet // (55.0)
bhāgaikaṃ haritālasya bhāgaikaṃ gairikasya ca / (56.1)
mākṣikakalkabhāgaikaṃ catvāro golakasya ca / (56.2)
andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt // (56.3)
anena kramayogeṇa caturvāraṃ tu rañjayet / (57.1)
pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // (57.2)
tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate // (58.0)
raktataile niṣiktaṃ ca lohasaṃkrāntināśanam / (59.1)
rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ / (59.2)
andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate // (59.3)
śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam / (60.1)
sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ // (60.2)
khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā / (61.1)
ekīkṛtyātha saṃmardya kanakasya rasena ca / (61.2)
pācayenmṛnmaye pātre bhavet kuṅkumasannibham // (61.3)
pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ / (62.1)
etat kāpālikāyogāccūrṇamamlena mardayet // (62.2)
puṭayet pūrvayogena rañjayet pūrvayogataḥ // (63.0)
yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ / (64.1)
krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet // (64.2)
ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā / (65.1)
krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ // (65.2)
anena kurute tāraṃ kanakena tu kāñcanam // (66.0)
sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / (67.1)
tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt // (67.2)
mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam / (68.1)
punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa // (68.2)
mṛtasūtapalaikaṃ tu dve pale daradasya ca / (69.1)
catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam / (69.2)
śilāyāḥ pañcakaṃ caiva gopittena tu mardayet // (69.3)
palaikanāgapatrāṇi tena kalkena lepayet / (70.1)
mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt // (70.2)
vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca / (71.1)
ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet // (71.2)
anena kramayogeṇa śataṃ dadyāt puṭāni ca / (72.1)
nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ // (72.2)
śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet / (73.1)
tattāraṃ jāyate devi devābharaṇamuttamam // (73.2)
mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam / (74.1)
mārayet puṭayogena mriyate hema tatkṣaṇāt // (74.2)
tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam / (75.1)
mārayet puṭayogena mriyate hema tatkṣaṇāt // (75.2)
anena kramayogeṇa trīṇi vārāṇi kārayet / (76.1)
sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet // (76.2)
sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet / (77.1)
kalkavedhamato vakṣye sukhasādhyaṃ sureśvari // (77.2)
palāśanimbabilvākṣakārpāsakaṭutumbinī / (78.1)
kaṅguṇīkaṭutailaṃ ca ekaikaṃ rasamārakam // (78.2)
same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā / (79.1)
mahārasāṣṭamadhye tu catvāra uparasās tathā // (79.2)
phalāmlakāñjikair madhyaniraṅgāre tu khallayet / (80.1)
taptāyase'thavā lohamuṣṭinā mṛduvahninā // (80.2)
prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ / (81.1)
mardayet pakṣamekaṃ tu divārātramatandritaḥ // (81.2)
tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / (82.1)
vedhayedaṣṭalohāni devānāmapi durlabham // (82.2)
nāśayet sakalān rogān palaikena na saṃśayaḥ / (83.1)
trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet // (83.2)
hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari / (84.1)
tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ // (84.2)
sevante candravadanāḥ sarvābharaṇabhūṣitāḥ / (85.1)
triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca // (85.2)
rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate / (86.1)
gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ // (86.2)
palena bhakṣayet sūtaṃ surāsuranamaskṛtam / (87.1)
taptahemanibhākāro bālārkasadṛśaprabhaḥ // (87.2)
vedhayet sarvalohāni chede dāhe na saṃśayaḥ / (88.1)
baddhā tu saṃkalābandhair vaṭikā khecarī bhavet // (88.2)
kākajaṅghā ca bṛhatī śarapuṅkhājaśṛṅgike / (89.1)
śivā śakralatā kanyā saptaitāstu mahālatāḥ // (89.2)
guhyādguhyaṃ samākhyātaṃ vātārisnehasaṃyutam / (90.1)
same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye // (90.2)
mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā / (91.1)
mardayet khallapāṣāṇe yāvanniścetanaṃ bhavet // (91.2)
svedayedāranālena mardayet pūrvakalkavat / (92.1)
tacca lohasya dehasya tattatkarmasu yojayet // (92.2)
hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā / (93.1)
tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā // (93.2)
piṣṭikāṃ kārayettena nigalena ca bandhayet / (94.1)
puṭeṣu piṣṭikābandho golena nigalena ca // (94.2)
punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari // (95.0)
piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam / (96.1)
naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet // (96.2)
veṣṭayeddevadeveśi golena nigalena ca / (97.1)
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // (97.2)
ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam / (98.1)
baddhasaṃkalikābhāvāt bhaveddvedhā tu vedhakam // (98.2)
punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham // (99.0)
kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam / (100.1)
sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam // (100.2)
vaṅgatārābhrarasakasnukkṣīrakṛtagolakam / (101.1)
veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet // (101.2)
ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ / (102.1)
mardanaṃ svedanaṃ kuryāttrivārānevameva ca // (102.2)
lepayeddeśadharmācca mardayed guḍakāñjikaiḥ / (103.1)
dhattūrarasaliptāyāṃ mūṣāyāṃ saṃniveśayet // (103.2)
baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / (104.1)
loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ // (104.2)
mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ / (105.1)
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // (105.2)
ahorātraṃ trirātraṃ vā citradharmā bhavanti te / (106.1)
anenaiva prakāreṇa saptavāraṃ tu kārayet // (106.2)
antarbahiśca baddhāste dharmaśuddhā bhavanti te // (107.0)
gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam / (108.1)
snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / (108.2)
purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ // (108.3)
pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca / (109.1)
kārayeddaladharmāṃśca lepayet pūrvayogataḥ // (109.2)
rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam / (110.1)
tanmamācakṣva deveśi kimanyacchrotumicchasi // (110.2)

0 secs.