Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
śrīdevyuvāca / (1.1)
drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā / (1.2)
sāraṇaṃ krāmaṇaṃ caiva kramādākhyātumarhasi // (1.3)
śrībhairava uvāca / (2.1)
mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim / (2.2)
tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet // (2.3)
tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet / (3.1)
viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam / (3.2)
dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet // (3.3)
dviguṇena tato hemnā jāyate pratisāritam / (4.1)
tatastriguṇahemnā tu jāyate cānusāritam // (4.2)
jārayedviḍayogena prāgvaccātha punaḥ punaḥ / (5.1)
anena vidhinā devi bhaveddvedhā tu vedhakaḥ // (5.2)
bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam / (6.1)
tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // (6.2)
indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā / (7.1)
rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ // (7.2)
bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam / (8.1)
kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ / (8.2)
rāmaṭhaṃ ca maheśāni krāmaṇaṃ kṣepalepayoḥ // (8.3)
bhūlatā lāṅgalī śṛṅgī kākaviṣṭhā ca śailajam / (9.1)
viṣṇukrāntā madhūcchiṣṭaṃ rudhiraṃ dvipadīrajaḥ // (9.2)
surasā brahmasomā ca gṛdhrakarṇī ca lakṣaṇā / (10.1)
karṇagaṃ mahiṣasyāpi krāmaṇaṃ kṣepalepayoḥ // (10.2)
gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / (11.1)
rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param // (11.2)
viṣaṃ surendragopaśca rocanā guggulustathā / (12.1)
strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ // (12.2)
śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / (13.1)
goghṛtena samāyukto lohe tu kramate rasaḥ // (13.2)
arivargahatau vaṅganāgau dvau krāmaṇaṃ param // (14.0)
mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ / (15.1)
tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param // (15.2)
krāmaṇaṃ rasarājasya vedhakāle pradāpayet / (16.1)
krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ // (16.2)
ataḥ paraṃ pravakṣyāmi hematāradalāni tu // (17.0)
nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam / (18.1)PROC
dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ // (18.2)
tārasya bhāgāś catvāraḥ śulvabhāgāstrayastathā / (19.1)
samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // (19.2)
anena kramayogeṇa tāre tāmraṃ tu vāhayet / (20.1)
yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ // (20.2)
asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam / (21.1)
hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet // (21.2)
gandhakena hataṃ śulvaṃ daradena samanvitam / (22.1)
ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam // (22.2)
mardayenmātuluṅgena nāgapattrāṇi lepayet / (23.1)
puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ // (23.2)
tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet // (24.0)
gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / (25.1)PROC
bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet // (25.2)
puṭanācchuṣkapuṭanāt dvidhā tārasya kṛṣṇatā // (26.0)
pītagandhakapālāśaniryāsena pralepitam / (27.1)
puṭatrayapradānena rajataṃ kāñcanaṃ bhavet // (27.2)
pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam / (28.1)PROC
gosarpirbhāvitaṃ tāre vāpena śvetanāśanam // (28.2)
raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā / (29.1)PROC
saptāhaṃ sthāpayettāre niṣekād raktivardhanam // (29.2)
yadā vāpaniṣekābhyāṃ mārjāranayanaprabham / (30.1)
tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam // (30.2)
śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet / (31.1)
dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet // (31.2)
tadā tasya rasendrasya melanaṃ paramaṃ matam / (32.1)
vedhayet śuddhasūtena śatāṃśena sureśvari // (32.2)
hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā / (33.1)
kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet // (33.2)
samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake / (34.1)
trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // (34.2)
vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam / (35.1)
trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // (35.2)
tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / (36.1)PROC
mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet // (36.2)
daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / (37.1)PROC
mātuluṅgayutaṃ liptvā tīkṣṇalohaṃ puṭe pacet // (37.2)
kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / (38.1)
mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet // (38.2)
sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet // (39.0)
tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca / (40.1)
vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet // (40.2)
śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet / (41.1)
taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet // (41.2)
viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam / (42.1)PROC
amlena tridinaṃ piṣṭvā tārārkau melayet samau // (42.2)
pakvaṃ pañcamṛdā caiva puṭettārāvaśeṣitam / (43.1)
evaṃ vāratrayeṇaiva rañjayettāramuttamam // (43.2)
bhujaṃgasya ca śulvasya pṛthagaṃśacatuṣṭayam / (44.1)
pṛthagdvādaśatailasya rītikātārayor dvayoḥ // (44.2)
kanakasya tu bhāgaikaṃ hematārāvaśeṣitam / (45.1)
mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // (45.2)
tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam / (46.1)
sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti // (46.2)
rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam / (47.1)
hemamākṣikasaṃyuktaṃ samabhāgāni kārayet // (47.2)
rasakasya trayo bhāgā meṣīkṣīreṇa mardayet / (48.1)
vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ // (48.2)
pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet / (49.1)
anena siddhakalkena tārāriṣṭaṃ tu yojayet // (49.2)
prathame samakalkena dvitīye tu tadardhakam / (50.1)
tṛtīye pādabhāgena tārāriṣṭaṃ tu jāyate // (50.2)
pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet // (51.0)
sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā / (52.1)PROC
gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet // (52.2)
cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam / (53.1)
taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet // (53.2)
kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ // (54.0)
gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet / (55.1)
śatadhā śodhanenaiva bhavet kāñcanatārakam // (55.2)
atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye / (56.1)
ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ // (56.2)
śatārdhaṃ sindhuvārasya rasamadhye tu ḍhālayet / (57.1)
kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet // (57.2)
tathā takre niśāyukte taptataptaṃ ca dāpayet / (58.1)
śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā // (58.2)
tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam // (59.0)
daradaṃ kiṃśukarasaṃ raktacitrakameva ca / (60.1)
haridre dve varārohe chāgamūtreṇa peṣayet // (60.2)
dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ / (61.1)
śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // (61.2)
dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet / (62.1)
athavā yantrakārasya caikadvitripalakramāt // (62.2)
tripañcakaṃ ca nāgasya śulvasya ca palaṃ tathā / (63.1)
dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet // (63.2)
lāṅgalī citrakaṃ śigrur nirguṇḍī karavīrakam / (64.1)
snuhyarkakṣīraciñcāmlavajrakandasamanvitām / (64.2)
mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet // (64.3)
snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet / (65.1)
surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet // (65.2)
prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ / (66.1)
āvartitāni bahudhā kuryāt kuṇḍavarāṭakaiḥ // (66.2)
sarjikāsindhudattaiśca vapet karmasu yojayet // (67.0)
rasakasya palaikaṃ tu hemamākṣikasaṃyutam / (68.1)
saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam // (68.2)
pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham / (69.1)
indragopasamaṃ kalkaṃ puṭayogena jārayet // (69.2)
tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam / (70.1)
ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet // (70.2)
prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet / (71.1)
rañjayet trīṇi vārāṇi jāyate hema śobhanam // (71.2)
bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām / (72.1)
tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam / (72.2)
andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam // (72.3)
tenaiva rasakalkena tārapiṣṭiṃ tu kārayet / (73.1)
secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet // (73.2)
arjunī lāṅgalī padmacāriṇī śakravāruṇī / (74.1)
suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati / (74.2)
viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet // (74.3)
mayūragrīvatutthaṃ ca kuṅkumaṃ rasakaṃ tathā / (75.1)PROC
bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā / (75.2)
raktacitrakacūrṇaṃ ca samabhāgāni kārayet // (75.3)
mardayenmadhyamāmlena chāyāśuṣkaṃ ca kārayet / (76.1)
madhunā saha saṃyojya nāgapattrāṇi lepayet // (76.2)
mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt // (77.0)
śākapattrarasenaiva saptavāraṃ niṣecayet / (78.1)
aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave / (78.2)
tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam // (78.3)
athavā bhūlatācūrṇaṃ nāgacūrṇaṃ samāṃśakam / (79.1)
andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet // (79.2)
evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam // (80.0)
bālavatsapurīṣaṃ ca lākṣāgairikacandanam / (81.1)
haṃsapādākhyadaradaṃ bilvamajjā guḍastathā // (81.2)
rājāvartaṃ ca kaṅkuṣṭhaṃ śākapallavavāriṇā / (82.1)
bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt // (82.2)
mañjiṣṭhā rajanīdvaṃdvaṃ kāṅkṣī kanakamākṣikam / (83.1)PROC
kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam // (83.2)
śākapallavapālāśakusumaiḥ saha saṃyutam / (84.1)
secanācchatavāreṇa nāgaṃ rañjayati priye // (84.2)
kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā / (85.1)PROC
bhāvayet saptavārāṃśca cāmīkararasena tu // (85.2)
niṣiktaṃ śiṃśapātaile saptadhā prativāpitam / (86.1)
nāgaṃ rañjati ca kṣipraṃ rañjitaṃ cākṣayaṃ bhavet // (86.2)
vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam / (87.1)
mañjiṣṭhākiṃśukarase śāke caiva niṣecayet // (87.2)
prativāpaniṣiktaśca krameṇānena rañjitaḥ / (88.1)
bhujago hematāṃ yāti nātra kāryā vicāraṇā // (88.2)
uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // (89.0)
śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ / (90.1)
svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet // (90.2)
pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet / (91.1)
tattālaṃ melayettāre drutaṃ siktena vedhayet // (91.2)
rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / (92.1)
ṭaṅkaikaṃ kanakarase mardayeddivasatrayam // (92.2)
tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ / (93.1)
iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet // (93.2)
tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet / (94.1)
tṛtīyāṃśena bījasya melayet parameśvari // (94.2)
lāṅgalī citrako dantī hayaghnottaravāruṇī / (95.1)PROC
godhāvatī vajravallī śvetārkaḥ śakravāruṇī // (95.2)
viṣṇukrāntāśvagandhā ca śigruḥ pañcāṅgulī tathā / (96.1)
punarnavā apāmārga iṅgudī cakramardakaḥ // (96.2)
guḍūcī caiva hiṃsrā ca ekadvitricaturthakaḥ / (97.1)
mahiṣīkṣīrasaṃdhānāt saptāhādupari priye / (97.2)
niṣeke kriyamāṇe tu jāyate śulvaśodhanam // (97.3)
tālaṣoḍaśabhāgena śulvapattrāṇi lepayet / (98.1)
sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ // (98.2)
śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ / (99.1)
dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ // (99.2)
pādam etat surāsekair jāyate nakhapāṇḍuram // (100.0)
trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā / (101.1)
vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet // (101.2)
ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam / (102.1)
kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet // (102.2)
tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam / (103.1)PROC
puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam // (103.2)
vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet / (104.1)PROC
ekaviṃśativārāṇi vaṅgaśodhanamuttamam // (104.2)
tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam // (105.0)
bhallātarājikātailaśaṅkhacūrṇaviḍena ca / (106.1)
nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt // (106.2)
kṣārodakaniṣekācca tadvad bījamanekadhā / (107.1)
tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate // (107.2)
ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ / (108.1)
guḍastilasamāyukto niṣekāt mṛdukārakaḥ // (108.2)
gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham / (109.1)
kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet // (109.2)
sahasradhā visphuṭitaṃ dalaṃ bhajati mārdavam // (110.0)
jyotiṣmatīkusumbhānāṃ taile kārañjake'pi vā / (111.1)
niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ // (111.2)
āvartyamānaṃ tāre ca yadi tannaiva nirmalam / (112.1)PROC
kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet // (112.2)
madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ / (113.1)
śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate // (113.2)
madhutailaghṛtaiścaiva vatsamūtre niṣecanāt / (114.1)
jāyate kharasattvānāṃ dalānāmapi mārdavam // (114.2)
ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā / (115.1)PROC
viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // (115.2)
yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet / (116.1)
vidhireṣa samākhyātastārakarmaṇi pūjitaḥ // (116.2)
kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam / (117.1)PROC
niṣekāt kurute hema bālārkasadṛśaprabham // (117.2)
śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam / (118.1)PROC
cāṅgerīsvarasenaiva mardayedvāsaratrayam // (118.2)
plutaṃ citrarasenaiva lepayeddhema pāṇḍuram / (119.1)
paktvā pañcamṛdā devi hemotkarṣaṇamuttamam // (119.2)
hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet / (120.1)PROC
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (120.2)
khoṭasya bhāgamekaṃ tu rasahemasamanvitam / (121.1)
pācayedanujāmlena yāvat kuṅkumasaṃnibham // (121.2)
śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram / (122.1)
jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet // (122.2)
yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā / (123.1)
raktataile niṣektavyaṃ jāyate hema śobhanam // (123.2)
marditaṃ kaṭutailena svarṇagairikagandhakam / (124.1)PROC
athavā mātuluṅgāmle rājāvartakamākṣikam // (124.2)PROC
athavā viṭkapotasya rājāvartakasaindhavam / (125.1)PROC
puṭanācchvetakanakaṃ kurute kuṅkumaprabham // (125.2)
rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ / (126.1)PROC
bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ // (126.2)
śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam / (127.1)PROC
mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt // (127.2)
kārpāsabījadaradatutthasaindhavagairikaiḥ / (128.1)PROC
pattrālaktakamañjiṣṭhāraktacandanavidrumaiḥ // (128.2)
guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ / (129.1)
āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // (129.2)
raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam / (130.1)PROC
sitārkapattratoyena puṭo varṇaprado bhavet // (130.2)
raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam / (131.1)PROC
karañjatailenāloḍya mūkamūṣāgataṃ dhamet // (131.2)
sakṛt pītadaśāṃśena daśa pītaśatena ca / (132.1)
śataṃ pītasahasreṇa koṭimardhena vidhyati // (132.2)
śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ / (133.1)PROC
saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet // (133.2)
lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā / (134.1)PROC
madhukakumudāmbhobhiḥ mūtreṇāpi niṣecayet // (134.2)
peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet / (135.1)
aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet // (135.2)
śulvātiriktaṃ kanakaṃ puṭayedandhamūṣayā / (136.1)PROC
sāmudradhātutoyena niṣekaḥ śasyate tadā // (136.2)
sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet / (137.1)
gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet // (137.2)
śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet // (138.0)
nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / (139.1)PROC
nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet // (139.2)
tatastanmṛdubhirghoṭaiḥ samprasārya vicakṣaṇaḥ / (140.1)
taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet // (140.2)
sāmudradhātukalkena lepayitvā vicakṣaṇaḥ / (141.1)PROC
kṛtvā palāśapatre tu taddahenmṛduvahninā // (141.2)
tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet / (142.1)
tatastacchītale kṛtvā toye nirvāpayettataḥ // (142.2)
tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ // (143.0)
tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam / (144.1)PROC
taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ // (144.2)
prakṛṣṭaṃ tu tato hema pacellavaṇagairikaiḥ / (145.1)
karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ // (145.2)
lepayet puṭayeccaiva varṇasaṃjananāya ca / (146.1)
tārāriṣṭaṃ tu deveśi raktatailena pācayet // (146.2)PROC
niṣecayecca śataśo dalaṃ rajyati rakṣitam // (147.0)
rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ / (148.1)
nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet // (148.2)
tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ / (149.1)
jāyate hema kalyāṇaṃ sarvadoṣavivarjitam // (149.2)
hemārdhena samāyuktaṃ rasocchiṣṭaṃ praśasyate / (150.1)
jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam // (150.2)
vaṅgābhraṃ sitatāpyaṃ vā śailaṃ vā vāpayet site / (151.1)PROC
taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet // (151.2)
aṣṭānavatiraṃśāstu tārāriṣṭasya pārvati // (152.0)
ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ / (153.1)
anena kramayogeṇa sahasrāṃśena vedhakaḥ // (153.2)
mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām / (154.1)
dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā // (154.2)
krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet / (155.1)
dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // (155.2)
upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca / (156.1)
bījasaṃyuktamāvartya sthāpayenmatimān sadā // (156.2)
ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet / (157.1)
rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi / (157.2)
uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari // (157.3)
punaranyaṃ pravakṣyāmi rasavedho yathā bhavet // (158.0)
tilasarṣapacūrṇasya dve pale ca pradāpayet / (159.1)
dve pale ca haridrāyā ekatraiva tu mardayet // (159.2)
mardayenmṛnmaye pātre palapañcakapannagam / (160.1)
vāpayet siddhasūtena śalākāṃ caiva cālayet // (160.2)
punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet / (161.1)
tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham // (161.2)
udghāṭaṃ kathayiṣyāmi rasaviddhaṃ ca pannagam // (162.0)
ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet / (163.1)
ekīkṛtya samāvartya chāgamūtre niṣecayet / (163.2)
sarvadoṣavinirmuktaṃ jāyate hema śobhanam // (163.3)
lohavedha iti khyāto vistaraṇe sureśvari // (164.0)
yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā / (165.1)
samānaṃ kurute devi praviśandehalohayoḥ // (165.2)
pūrvaṃ lohe parīkṣeta tato dehe prayojayet / (166.1)
tanmamācakṣva deveśi kimanyacchrotumicchasi // (166.2)

1 secs.