Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
kathyate somadevena mugdhavaidyaprabuddhaye / (1.1)
paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // (1.2)
ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / (2.1)
yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // (2.2)
bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ / (3.1)
vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // (3.2)
pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham / (4.1)
dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ // (4.2)
śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi / (5.1)
viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā // (5.2)
dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ / (6.1)
suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate // (6.2)
sadravā marditā saiva rasapaṅka iti smṛtaḥ // (7.0)
arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve / (8.1)
arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // (8.2)
khalve vimardya gandhena dugdhena saha pāradam / (9.1)
peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // (9.2)
caturthāṃśasuvarṇena rasena kṛtapiṣṭikā / (10.1)
bhavetpātanapiṣṭī sā rasasyottamasiddhidā // (10.2)
rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / (11.1)
samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ // (11.2)
kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā / (12.1)
svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // (12.2)
tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / (13.1)
sagandhe lakucadrāve nirgataṃ varalohakam // (13.2)
tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam / (14.1)
nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / (14.2)
tārasya rañjanī cāpi bījarāgavidhāyinī // (14.3)
evameva prakartavyā tāraraktī manoharā / (15.1)
rañjanī khalu rūpyasya bījānāmapi rañjanī // (15.2)
mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / (16.1)
sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // (16.2)
ābhāsakṛtabaddhena rasena saha yojitam / (17.1)
sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam // (17.2)
tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / (18.1)
śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam // (18.2)
tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam / (19.1)
sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham // (19.2)
tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ / (20.1)
rasena sāraṇāyantre tadīyā guṭikā kṛtā // (20.2)
sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ / (21.1)
kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva / (21.2)
tathānyān netrajān rogān rogān jatrūrdhvasambhavān // (21.3)
mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / (22.1)
tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // (22.2)
nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / (23.1)
iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate // (23.2)
sāritastena sūtendro vadane vidhṛto nṛṇām / (24.1)
nihanti māsamātreṇa mehavyūhamaśeṣataḥ // (24.2)
pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / (25.1)
gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // (25.2)
lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / (26.1)
pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // (26.2)
bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ / (27.1)
ekatrāvartitāstena candrārkamiti kathyate // (27.2)
sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ / (28.1)
nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu // (28.2)
kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam / (29.1)
āvāpyaṃ vāpanīye ca bhāge diṣṭe ca diṣṭavat // (29.2)
mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat // (30.0)
aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet / (31.1)
mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // (31.2)
guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / (32.1)
nāyāti prakṛtiṃ dhmānādapunarbhavamucyate // (32.2)
rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget / (33.1)
tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam // (33.2)
evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi / (34.1)
tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ // (34.2)
nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / (35.1)
mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // (35.2)
idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu / (36.1)
saṃsṛṣṭalohayor ekalohasya parināśanam / (36.2)
pradhmānād vaṅkanālena tattāḍanamudāhṛtam // (36.3)
cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike / (37.1)PROC
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // (37.2)
kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / (38.1)
yastato nirgataḥ sāraḥ sattvamityabhidhīyate // (38.2)
koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ / (39.1)
mūṣākaṇṭhamanuprāptair ekakoliśikho mataḥ // (39.2)
śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ / (40.1)
kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam // (40.2)
drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / (41.1)
uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // (41.2)
vidyādharākhyayantrasthādārdrakadrāvamarditāt / (42.1)
samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // (42.2)
svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / (43.1)
muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // (43.2)
palaviṃśati nāgasya śuddhasya kṛtacakrikam / (44.1)
rūpikādugdhasampiṣṭaśilayā parilepitam // (44.2)
śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam / (45.1)
tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // (45.2)
guḍagugguluguñjājyasāraghaiḥ parimardya tat / (46.1)
mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // (46.2)
cakrāntena punaḥ kṛtvā palapramitapāradaiḥ / (47.1)
liptvā limpetsitārkasya payasā śilayāpi ca // (47.2)
pacedgajapuṭairenaṃ vārāṇāṃ khalu viṃśatiḥ / (48.1)
puṭe puṭe hi nāgasya kuryādutthānaṃ khalu // (48.2)
nīlajyotirdravaiḥ samyag daśavārāṇi ḍhālayet / (49.1)
iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam // (49.2)
guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam / (50.1)
niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati // (50.2)
svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam / (51.1)
kusumbhatailataptaṃ tat svarṇam udgariti dhruvam // (51.2)
guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ / (52.1)
tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // (52.2)PROC
mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate / (53.1)
mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā // (53.2)
drutadravyasya nikṣepo drave taḍḍhālanaṃ matam / (54.1)
triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // (54.2)
vimardya puṭayettāvadyāvat karṣāvaśeṣitam / (55.1)
na tatpuṭasahasreṇa kṣayamāyāti sarvadā // (55.2)
capalo'yaṃ samuddiṣṭo vārttikairnāgasambhavaḥ / (56.1)
itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // (56.2)
tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / (57.1)
sa raso dhātuvādeṣu śasyate na rasāyane // (57.2)
ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ / (58.1)
bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam // (58.2)
kumārīmūlatoyena mardayedekavāsaram / (59.1)
cāṅgerīsvarasenāpi dinamekamanāratam // (59.2)
evaṃ bhūnāgadhautena mardayeddivasatrayam / (60.1)
athaikapalanāgena tāvatā trapuṇāpi ca // (60.2)
daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret / (61.1)
yojayitvātha kalkena yathāpūrvaṃ vimardayet // (61.2)
tataḥ sārarasendreṇa sattvena rasakasya ca / (62.1)
piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet // (62.2)
agniṃ prajvālya soṣṇena kāñjikena praśoṣayet / (63.1)
palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca // (63.2)
vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / (64.1)
nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca // (64.2)
śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu / (65.1)
tato mūṣāgataṃ sattvaṃ samādāya samantataḥ // (65.2)
dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye / (66.1)
daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca // (66.2)
sakāñjikena saṃveṣṭya puṭayogena śoṣayet / (67.1)
dviniṣkapramite tasmin pūrvaproktena bhasmanā // (67.2)
aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu / (68.1)
iyatā pūrvasūto'sau jāryate na kathaṃcana // (68.2)
capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / (69.1)
anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham // (69.2)
kāravallījaṭācūrṇairdaśadhā puṭito hi sa / (70.1)
bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // (70.2)
mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram / (71.1)
jīrṇagrāso raso hyeṣa dehalohakaro bhavet / (71.2)
so'yaṃ śrīsomadevena kathito'tīva niścitam // (71.3)
bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / (72.1)
kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // (72.2)
dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam / (73.1)
bhāgādrūpyādike kṣepamanuvarṇasuvarṇake // (73.2)
dalair vā varṇikāhrāso bhañjinī vādibhirmatā / (74.1)
pataṃgikalkato jātā lohe tāratvahematā // (74.2)
dināni katicit sthitvā yātyasau palikā matā / (75.1)
rañjitaśca rasāllohād dhmānādvā cirakālataḥ / (75.2)
viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñikaḥ // (75.3)
drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / (76.1)
sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam // (76.2)
drute vahnisthite lauhe viramyāṣṭanimeṣakam / (77.1)
salilasya parikṣepaḥ so'bhiṣeka itīritaḥ // (77.2)
taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat / (78.1)
pratīvāpādikaṃ kāryaṃ drutalohe sunirmale // (78.2)
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / (79.1)
śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame // (79.2)
drāvyadravyanibhā jvālā dṛśyate dhamane yadā / (80.1)
drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // (80.2)
vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam / (81.1)
agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam // (81.2)
kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi / (82.1)
pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // (82.2)
uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / (83.1)
peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // (83.2)
mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam / (84.1)
tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam // (84.2)
svarūpasya vināśena piṣṭatāpādanaṃ hi yat / (85.1)
vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate // (85.2)
svedātapādiyogena svarūpāpādanaṃ hi yat / (86.1)
tadutthāpanamityuktaṃ mūrchāvyāpattināśanam // (86.2)
uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / (87.1)
niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // (87.2)
jalasaindhavayuktasya rasasya divasatrayam / (88.1)
sthitirāsthāpanī kumbhe yāsau rodhanamucyate // (88.2)
rodhanāllabdhavīryasya capalatvanivṛttaye / (89.1)
kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat // (89.2)
dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / (90.1)PROC
grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // (90.2)
iyanmānasya sūtasya grāsadravyātmikā mitiḥ / (91.1)
iyatītyucyate yāsau grāsamānamitīritam // (91.2)
grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / (92.1)
iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // (92.2)
grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / (93.1)
samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // (93.2)
nirmukhā jāraṇā proktā bījādānena bhāgataḥ / (94.1)
śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate // (94.2)
catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate / (95.1)
evaṃ kṛte raso grāsalolupo mukhavānbhavet // (95.2)
kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ / (96.1)
iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // (96.2)
divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu / (97.1)
bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān // (97.2)
rasasya vadane grāsakṣepaṇaṃ cāraṇā matā / (98.1)
grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // (98.2)
bahireva drutīkṛtya ghanasattvādikaṃ khalu / (99.1)
jāraṇāya rasendrasya sā bāhyā drutirucyate // (99.2)
nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā / (100.1)
drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam // (100.2)
tuṣadhānyādiyogena lohadhātvādikaṃ sadā / (101.1)
saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // (101.2)
drutagrāsaparīṇāmo viḍayantrādiyogataḥ / (102.1)
jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // (102.2)
kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā / (103.1)
rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // (103.2)
susiddhabījadhātvādijāraṇena rasasya hi / (104.1)
pītādirāgajananaṃ rañjanaṃ parikīrtitam // (104.2)
sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / (105.1)
vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // (105.2)
vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / (106.1)
vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // (106.2)
lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ / (107.1)
lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā // (107.2)
lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram / (108.1)
prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ // (108.2)
saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / (109.1)
suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate // (109.2)
vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ / (110.1)
svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // (110.2)
mukhasthitarasenālpalohasya dhamanātkhalu / (111.1)
svarṇarūpyatvajananaṃ śabdavedhaḥ prakīrtitaḥ // (111.2)
viddhadravyasya sūtena kāluṣyādinivāraṇam / (112.1)
prakāśanaṃ ca varṇasya tadudghāṭanamīritam // (112.2)
kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ / (113.1)
bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam // (113.2)
rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ / (114.1)
sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // (114.2)
dvāvetau svedasaṃnyāsau rasarājasya niścitam / (115.1)
guṇaprabhāvajananau śīghravyāptikarau tathā // (115.2)
rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā / (116.1)
vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām // (116.2)
paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ / (117.1)
rasakarmāṇi kurvāṇo na sa muhyati kutracit // (117.2)

0 secs.