Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / (1.1)
nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // (1.2)
rasādilohaparyantaṃ śodhane māraṇe hitam / (2.1)
bhāvanāyāṃ kvacic caiva nānāvargo nigadyate // (2.2)
aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet / (3.1)
amātrāyāṃ samā mātrā vijñeyā rasakarmaṇi // (3.2)
tilāpāmārgakadalīcitrakārdrakamūlakam / (4.1)
śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet // (4.2)
samāloḍya jalairvastrairbaddhvā grāhyamadhojalam / (5.1)
śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // (5.2)
grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam / (6.1)
cunnaṃ kūrpaṃ śaṅkhaśuktivarāṭaiḥ śuklavargakaḥ // (6.2)
kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ / (7.1)
cāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam // (7.2)
ciñcānāraṅgajambīramamlavarga iti smṛtaḥ / (8.1)
sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam // (8.2)
cūlikānavasāraḥ syād etallavaṇapañcakam / (9.1)
sajjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇaṃ ca tṛtīyakam // (9.2)
kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām / (10.1)
nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca // (10.2)
madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam / (11.1)
narāśvaśikhigomatsyapittāni pittavargake // (11.2)
matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā / (12.1)
mañjiṣṭhā kuṅkumaṃ lākṣā dāḍimaṃ raktacandanam // (12.2)
bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet / (13.1)
kusumbhaṃ kiṃśukaṃ rātriḥ pataṃgaṃ madayantikā // (13.2)
pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu / (14.1)
ajakarṇī śaṅkhapuṣpī rudantī kākatuṇḍikā // (14.2)
haṃsapādī vyāghranakhī cāṇḍālī kṣīrakandakaḥ / (15.1)
vandhyākarkoṭakī rambhā gojihvā kokilākṣakaḥ // (15.2)
śākavṛkṣo hemavallī pātālagaruḍī śamī / (16.1)
kaṭutumbī vajralatā sūraṇaṃ vanasūraṇam // (16.2)
meṣaśṛṅgī cakramardo jalakumbhī śatāvarī / (17.1)
guñjā kośātakī nīlī ākhukarṇī triparṇikā // (17.2)
kukkuṭī kṛṣṇatulasī puṅkhā śvetāparājitā / (18.1)
garuḍī lāṅgalī brāhmī cāṅgerī padmacāriṇī // (18.2)
gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet / (19.1)PROC
mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // (19.2)
ahorātrātsamuddhṛtya hayamūtrairniṣecayet / (20.1)
vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet / (20.2)
hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat // (20.3)
evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ / (21.1)
kulatthakodravakvāthahayamūtrasnuhīpayaḥ // (21.2)PROC
kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim / (22.1)
dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet // (22.2)
vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet / (23.1)
tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt / (23.2)
ākhukarṇī meghanādaḥ priyaṅgurmeṣaśṛṅgikā / (23.3)PROC
amlavetasanirguṇḍīkulatthakodravāḥ śamī // (23.4)
muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham / (24.1)
jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet // (24.2)
pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā / (25.1)
śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat // (25.2)PROC
agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ / (26.1)
lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā // (26.2)
tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat / (27.1)PROC
ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet // (27.2)
samuddhṛtya punastadvat saptavārānmṛto bhavet / (28.1)
meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu // (28.2)PROC
gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam / (29.1)
trikṣāraṃ paṃcalavaṇaṃ meṣaśṛṅgīndravāruṇī // (29.2)
vajravallī mūṣakarṇī badarīkuḍmalāni ca / (30.1)
mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ // (30.2)
pañcāṅgāṃ śarapuṅkhāṃ ca hastinīraṃ nṛchāgayoḥ / (31.1)
peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām // (31.2)
puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca / (32.1)
dhātrīvṛkṣasya pañcāṅgaṃ gorambhā cājamūtrakam // (32.2)
haṃsapādī vajrakandaṃ bṛhatīphalasūraṇe / (33.1)
gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet // (33.2)
etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam / (34.1)
tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet // (34.2)
kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet / (35.1)
tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām // (35.2)
evaṃ punaḥ punaḥ kuryādekaviṃśativārakam / (36.1)
ādāya pūrvajaṃ vajratāle matkuṇapeṣite // (36.2)PROC
golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / (37.1)
ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet // (37.2)
anena kramayogena mṛtaṃ bhavati niścitam / (38.1)
taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ // (38.2)
bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe / (39.1)PROC
kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī // (39.2)
bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet / (40.1)
pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet // (40.2)
punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat / (41.1)
pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ // (41.2)
rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / (42.1)PROC
jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake // (42.2)
punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / (43.1)
athavā pāradaṃ mardyaṃ taptakhalve dināvadhi / (43.2)PROC
kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake // (43.3)
kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet / (44.1)
punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / (44.2)
ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ // (44.3)
yuktaṃ sarvasya sūtasya taptakhalve vimardanam / (45.1)
śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ / (45.2)
mūrchane māraṇe caiva bandhane ca praśasyate // (45.3)
ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / (46.1)
tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet // (46.2)
khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam / (47.1)
tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam // (47.2)
athavā hiṃgulāt sūtaṃ grāhayettannigadyate / (48.1)PROC
gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ // (48.2)
saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā / (49.1)
cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ // (49.2)
sadravaṃ taṃ samādāya śikhipittena bhāvayet / (50.1)
dinānte pātanāyantre pātayeccaṇḍavahninā // (50.2)
saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ // (51.0)
kanyābhistriphalābhiśca punarmardyaṃ ca pātayet / (52.1)
ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ // (52.2)
dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit / (53.1)PROC
pātayet pātanāyaṃtre dinānte tatsamuddharet / (53.2)
vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt // (53.3)
sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param / (54.1)
alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // (54.2)

0 secs.