| ÅK, 2, 1, 4.1 | 
	| śrībhairavaḥ / | Kontext | 
	| BhPr, 1, 8, 14.2 | 
	| nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ // | Kontext | 
	| BhPr, 1, 8, 87.1 | 
	| śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale / | Kontext | 
	| BhPr, 1, 8, 93.2 | 
	| rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ // | Kontext | 
	| RAdhy, 1, 10.1 | 
	| śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum / | Kontext | 
	| RAdhy, 1, 95.2 | 
	| etāni proktā rasakarmaṇi śambhunā // | Kontext | 
	| RAdhy, 1, 174.1 | 
	| tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ / | Kontext | 
	| RAdhy, 1, 459.1 | 
	| śrībhairavagaṇādhyakṣaśrīvāṇībhyo namaḥ sadā / | Kontext | 
	| RArṇ, 1, 1.2 | 
	| yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ // | Kontext | 
	| RArṇ, 1, 3.1 | 
	| devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam / | Kontext | 
	| RArṇ, 1, 3.1 | 
	| devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam / | Kontext | 
	| RArṇ, 1, 3.1 | 
	| devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam / | Kontext | 
	| RArṇ, 1, 4.2 | 
	| devadeva mahādeva kāla kāmāṅgadāhaka / | Kontext | 
	| RArṇ, 1, 4.2 | 
	| devadeva mahādeva kāla kāmāṅgadāhaka / | Kontext | 
	| RArṇ, 1, 4.2 | 
	| devadeva mahādeva kāla kāmāṅgadāhaka / | Kontext | 
	| RArṇ, 1, 7.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 1, 8.1 | 
	| ajarāmaradehasya śivatādātmyavedanam / | Kontext | 
	| RArṇ, 1, 17.2 | 
	| jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā / | Kontext | 
	| RArṇ, 1, 18.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 1, 29.1 | 
	| madyamāṃsaratāprajñā mohitāḥ śivamāyayā / | Kontext | 
	| RArṇ, 1, 29.2 | 
	| jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram // | Kontext | 
	| RArṇ, 1, 31.1 | 
	| svadehe khecaratvaṃ ca śivatvaṃ yena labhyate / | Kontext | 
	| RArṇ, 1, 32.2 | 
	| avatāraṃ rasendrasya māhātmyaṃ tu sureśvara / | Kontext | 
	| RArṇ, 1, 32.3 | 
	| śrotumicchāmi deveśa vaktumarhasi tattvataḥ // | Kontext | 
	| RArṇ, 1, 33.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 1, 39.2 | 
	| mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye // | Kontext | 
	| RArṇ, 1, 39.2 | 
	| mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye // | Kontext | 
	| RArṇ, 10, 1.3 | 
	| tanna jānāmi deveśa vaktumarhasi tattvataḥ // | Kontext | 
	| RArṇ, 10, 2.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 10, 29.2 | 
	| baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // | Kontext | 
	| RArṇ, 11, 1.3 | 
	| cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava // | Kontext | 
	| RArṇ, 11, 2.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 11, 5.2 | 
	| tāvadyugasahasrāṇi śivaloke mahīyate // | Kontext | 
	| RArṇ, 11, 12.1 | 
	| sarvasattvopakārāya bhagavan tvadanujñayā / | Kontext | 
	| RArṇ, 11, 13.0 | 
	| kuruṣveti śivenoktaṃ grāhyameva subuddhinā // | Kontext | 
	| RArṇ, 12, 2.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 12, 66.1 | 
	| śivadehāt samutpannā oṣadhī turasiṃhanī / | Kontext | 
	| RArṇ, 12, 79.3 | 
	| nirjīvena tu nirjīvaḥ kathaṃ jīvati śaṃkara // | Kontext | 
	| RArṇ, 12, 80.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 12, 193.1 | 
	| kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram / | Kontext | 
	| RArṇ, 12, 201.1 | 
	| oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / | Kontext | 
	| RArṇ, 12, 201.1 | 
	| oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / | Kontext | 
	| RArṇ, 12, 201.2 | 
	| oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā / | Kontext | 
	| RArṇ, 12, 201.2 | 
	| oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā / | Kontext | 
	| RArṇ, 12, 206.2 | 
	| sā jvālākartarī caiva śaktirghorasya kartarī // | Kontext | 
	| RArṇ, 12, 207.1 | 
	| lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā / | Kontext | 
	| RArṇ, 12, 229.1 | 
	| oṃ śrīnīlakaṇṭhāya ṭha ṭhaḥ / | Kontext | 
	| RArṇ, 12, 243.1 | 
	| oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ / | Kontext | 
	| RArṇ, 12, 243.1 | 
	| oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ / | Kontext | 
	| RArṇ, 12, 243.1 | 
	| oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ / | Kontext | 
	| RArṇ, 12, 245.1 | 
	| oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā / | Kontext | 
	| RArṇ, 12, 288.1 | 
	| anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam / | Kontext | 
	| RArṇ, 12, 336.2 | 
	| khecarī nāma vikhyātā bhairaveṇa pracoditā // | Kontext | 
	| RArṇ, 12, 337.3 | 
	| krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet // | Kontext | 
	| RArṇ, 12, 345.1 | 
	| śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam / | Kontext | 
	| RArṇ, 12, 347.3 | 
	| śivaśaktiśca deveśi ratnādiśivagā yathā // | Kontext | 
	| RArṇ, 12, 347.3 | 
	| śivaśaktiśca deveśi ratnādiśivagā yathā // | Kontext | 
	| RArṇ, 12, 357.0 | 
	| jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // | Kontext | 
	| RArṇ, 12, 382.1 | 
	| yasya yo vidhirāmnāta udakasya śivāgame / | Kontext | 
	| RArṇ, 13, 2.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 13, 14.2 | 
	| bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / | Kontext | 
	| RArṇ, 13, 14.3 | 
	| krīḍate saptalokeṣu śivatulyaparākramaḥ // | Kontext | 
	| RArṇ, 14, 1.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 14, 30.2 | 
	| ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet // | Kontext | 
	| RArṇ, 14, 32.1 | 
	| dhūmāvalokane baddhā guṭikā śivarūpiṇī / | Kontext | 
	| RArṇ, 14, 32.2 | 
	| aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet // | Kontext | 
	| RArṇ, 14, 33.1 | 
	| śabdavedhena yā baddhā guṭikā śivarūpiṇī / | Kontext | 
	| RArṇ, 14, 34.1 | 
	| navasaṃkalikābaddhaḥ svayambhurvā maheśvaraḥ / | Kontext | 
	| RArṇ, 14, 36.2 | 
	| pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ // | Kontext | 
	| RArṇ, 14, 55.1 | 
	| varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate / | Kontext | 
	| RArṇ, 15, 1.2 | 
	| mahārasairuparasairlohaiśca parameśvara / | Kontext | 
	| RArṇ, 15, 2.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 15, 81.2 | 
	| catuḥpale tu rudratvam īśaḥ pañcapale bhavet // | Kontext | 
	| RArṇ, 15, 177.1 | 
	| mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt / | Kontext | 
	| RArṇ, 16, 1.3 | 
	| baddhasya rasarājasya kathaṃ drāvaṇamīśvara / | Kontext | 
	| RArṇ, 16, 2.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 16, 12.2 | 
	| īśvarastasya vijñeyo devadevo jagadguruḥ // | Kontext | 
	| RArṇ, 16, 12.2 | 
	| īśvarastasya vijñeyo devadevo jagadguruḥ // | Kontext | 
	| RArṇ, 16, 25.2 | 
	| sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ // | Kontext | 
	| RArṇ, 17, 2.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 4, 1.3 | 
	| kiṃ karoti mahādeva tāni me vaktumarhasi // | Kontext | 
	| RArṇ, 4, 2.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 4, 63.2 | 
	| khallopari nyasitvā ca śivamūrtimanusmaret // | Kontext | 
	| RArṇ, 5, 1.2 | 
	| niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara / | Kontext | 
	| RArṇ, 5, 2.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 5, 26.2 | 
	| ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ // | Kontext | 
	| RArṇ, 6, 1.2 | 
	| devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham / | Kontext | 
	| RArṇ, 6, 1.2 | 
	| devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham / | Kontext | 
	| RArṇ, 6, 2.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 6, 2.2 | 
	| kadācidgirijā devī haraṃ dṛṣṭvā manoharam / | Kontext | 
	| RArṇ, 6, 42.0 | 
	| krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // | Kontext | 
	| RArṇ, 6, 63.1 | 
	| śivapañcamukhīkāryamūṣāṃ prati samaṃ tataḥ / | Kontext | 
	| RArṇ, 6, 124.1 | 
	| daityendro mahiṣaḥ siddho haradehasamudbhavaḥ / | Kontext | 
	| RArṇ, 6, 129.1 | 
	| yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam / | Kontext | 
	| RArṇ, 6, 140.0 | 
	| iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ // | Kontext | 
	| RArṇ, 7, 2.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 8, 1.2 | 
	| mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara / | Kontext | 
	| RArṇ, 8, 2.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RArṇ, 9, 2.1 | 
	| śrībhairava uvāca / | Kontext | 
	| RājNigh, 13, 116.1 | 
	| manojabhāvabhāvitau yadā śivau parasparam / | Kontext | 
	| RājNigh, 13, 210.2 | 
	| śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt // | Kontext | 
	| RCint, 3, 2.2 | 
	| kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // | Kontext | 
	| RCint, 3, 42.1 | 
	| phalaṃ cāsya svayamīśvareṇoktam / | Kontext | 
	| RCint, 3, 45.1 | 
	| tāvad varṣasahasrāṇi śivaloke mahīyate / | Kontext | 
	| RCint, 3, 49.3 | 
	| avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam // | Kontext | 
	| RCint, 3, 52.2 | 
	| vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // | Kontext | 
	| RCint, 3, 53.2 | 
	| āliṅgane dvau priyatvācchivaretasaḥ // | Kontext | 
	| RCint, 3, 54.1 | 
	| śivaśaktisamāyogātprāpyate paramaṃ padam / | Kontext | 
	| RCint, 3, 159.4 | 
	| ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // | Kontext | 
	| RCint, 3, 197.3 | 
	| tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet // | Kontext | 
	| RCint, 3, 199.2 | 
	| viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // | Kontext | 
	| RCint, 3, 219.2 | 
	| ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ // | Kontext | 
	| RCint, 8, 14.1 | 
	| amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam / | Kontext | 
	| RCint, 8, 30.2 | 
	| rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // | Kontext | 
	| RCint, 8, 59.1 | 
	| praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram / | Kontext | 
	| RCint, 8, 59.1 | 
	| praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram / | Kontext | 
	| RCint, 8, 59.1 | 
	| praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram / | Kontext | 
	| RCint, 8, 59.1 | 
	| praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram / | Kontext | 
	| RCint, 8, 59.2 | 
	| jīvitārogyamanvicchannārado'pṛcchadīśvaram // | Kontext | 
	| RCint, 8, 93.1 | 
	| śaṅkareṇa samākhyāto yakṣarājānukampayā / | Kontext | 
	| RCint, 8, 121.1 | 
	| samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya / | Kontext | 
	| RCint, 8, 146.1 | 
	| lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / | Kontext | 
	| RCint, 8, 167.1 | 
	| nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya / | Kontext | 
	| RCint, 8, 265.2 | 
	| māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam // | Kontext | 
	| RCūM, 10, 54.2 | 
	| vinā śambhoḥ prasādena na sidhyanti kathañcana // | Kontext | 
	| RCūM, 12, 25.2 | 
	| nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi // | Kontext | 
	| RCūM, 12, 28.2 | 
	| bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā // | Kontext | 
	| RCūM, 12, 64.2 | 
	| suprasanne mahādeve drutiḥ kasya na sidhyati // | Kontext | 
	| RCūM, 14, 58.1 | 
	| imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ / | Kontext | 
	| RCūM, 15, 4.1 | 
	| kalpādau śivayoḥ prītyā parasparajigīṣayā / | Kontext | 
	| RCūM, 15, 7.1 | 
	| taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā / | Kontext | 
	| RCūM, 15, 9.2 | 
	| śivahastacyutaṃ yattat samabhūt khalu pāradaḥ // | Kontext | 
	| RCūM, 16, 2.2 | 
	| toṣitastena gaurīśo jagattritayadānataḥ // | Kontext | 
	| RCūM, 16, 8.1 | 
	| śivayoścaramo dhāturabhrakaṃ pāradastathā / | Kontext | 
	| RCūM, 16, 55.2 | 
	| sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ // | Kontext | 
	| RCūM, 16, 60.2 | 
	| ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ // | Kontext | 
	| RCūM, 16, 71.2 | 
	| śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ // | Kontext | 
	| RCūM, 16, 73.1 | 
	| sādhakasyālpabhāvena śaṅkarasyāprasādataḥ / | Kontext | 
	| RCūM, 16, 84.2 | 
	| pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / | Kontext | 
	| RCūM, 3, 5.1 | 
	| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake / | Kontext | 
	| RCūM, 3, 25.1 | 
	| dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ / | Kontext | 
	| RCūM, 4, 69.1 | 
	| capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / | Kontext | 
	| RCūM, 4, 69.1 | 
	| capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / | Kontext | 
	| RMañj, 1, 3.2 | 
	| tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / | Kontext | 
	| RMañj, 1, 8.1 | 
	| yo na vetti kṛpārāśiṃ rasahariharātmakam / | Kontext | 
	| RMañj, 1, 11.1 | 
	| mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / | Kontext | 
	| RMañj, 1, 14.2 | 
	| etāni rasanāmāni tathānyāni śive yathā // | Kontext | 
	| RMañj, 4, 28.0 | 
	| no preview | Kontext | 
	| RMañj, 6, 27.2 | 
	| ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // | Kontext | 
	| RMañj, 6, 79.1 | 
	| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Kontext | 
	| RMañj, 6, 234.2 | 
	| anugrahāya bhaktānāṃ śivena karuṇātmanā // | Kontext | 
	| RMañj, 6, 325.2 | 
	| asādhyasyāpi kartavyā cikitsā śaṅkaroditā // | Kontext | 
	| RPSudh, 1, 1.1 | 
	| śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam / | Kontext | 
	| RPSudh, 1, 1.2 | 
	| jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham // | Kontext | 
	| RPSudh, 1, 3.1 | 
	| vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam / | Kontext | 
	| RPSudh, 1, 99.2 | 
	| bāhyadrutikriyākarma śivabhaktyā hi sidhyati // | Kontext | 
	| RPSudh, 1, 100.2 | 
	| śivayorarcanādeva bāhyagā sidhyati drutiḥ // | Kontext | 
	| RPSudh, 1, 150.2 | 
	| rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ // | Kontext | 
	| RPSudh, 2, 56.2 | 
	| śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ // | Kontext | 
	| RPSudh, 2, 57.1 | 
	| śivayormelanaṃ samyak tasya haste bhaviṣyati / | Kontext | 
	| RPSudh, 2, 63.2 | 
	| yāmātkharātape nityaṃ śivenoktam atisphuṭam // | Kontext | 
	| RPSudh, 2, 79.3 | 
	| jāyate nātra saṃdeho baddhaḥ śivasamo bhavet // | Kontext | 
	| RPSudh, 3, 65.2 | 
	| loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Kontext | 
	| RPSudh, 4, 61.2 | 
	| na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ // | Kontext | 
	| RPSudh, 4, 102.0 | 
	| sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi // | Kontext | 
	| RPSudh, 6, 53.2 | 
	| gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // | Kontext | 
	| RPSudh, 7, 54.1 | 
	| teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt / | Kontext | 
	| RPSudh, 7, 65.1 | 
	| kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ / | Kontext | 
	| RPSudh, 7, 65.2 | 
	| na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi / | Kontext | 
	| RRÅ, R.kh., 1, 1.2 | 
	| bhavarogaharau vande caṇḍikācandraśekharau // | Kontext | 
	| RRÅ, R.kh., 1, 12.2 | 
	| mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ // | Kontext | 
	| RRÅ, R.kh., 1, 16.1 | 
	| yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane / | Kontext | 
	| RRÅ, V.kh., 1, 1.1 | 
	| yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / | Kontext | 
	| RRÅ, V.kh., 1, 1.1 | 
	| yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / | Kontext | 
	| RRÅ, V.kh., 1, 1.1 | 
	| yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / | Kontext | 
	| RRÅ, V.kh., 1, 1.2 | 
	| īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // | Kontext | 
	| RRÅ, V.kh., 1, 2.2 | 
	| saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Kontext | 
	| RRÅ, V.kh., 1, 3.1 | 
	| natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim / | Kontext | 
	| RRÅ, V.kh., 1, 4.2 | 
	| etāni rasanāmāni tathānyāni śive yathā // | Kontext | 
	| RRÅ, V.kh., 1, 5.1 | 
	| datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām / | Kontext | 
	| RRÅ, V.kh., 1, 8.1 | 
	| rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā / | Kontext | 
	| RRÅ, V.kh., 1, 9.1 | 
	| siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt / | Kontext | 
	| RRÅ, V.kh., 1, 13.1 | 
	| mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / | Kontext | 
	| RRÅ, V.kh., 1, 23.1 | 
	| umāmaheśvaropete samṛddhe nagare śubhe / | Kontext | 
	| RRÅ, V.kh., 1, 32.2 | 
	| sparśanātprāpyate muktiriti satyaṃ śivoditam / | Kontext | 
	| RRÅ, V.kh., 1, 33.0 | 
	| aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam // | Kontext | 
	| RRÅ, V.kh., 1, 33.0 | 
	| aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam // | Kontext | 
	| RRÅ, V.kh., 1, 34.1 | 
	| pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet / | Kontext | 
	| RRÅ, V.kh., 1, 39.1 | 
	| rasadīkṣā śivenoktā dātavyā sādhakāya vai / | Kontext | 
	| RRÅ, V.kh., 1, 65.2 | 
	| anena mūlamantreṇa bhairavaṃ tatra pūjayet // | Kontext | 
	| RRÅ, V.kh., 12, 35.2 | 
	| tāvadyugasahasrāṇi śivaloke mahīyate // | Kontext | 
	| RRÅ, V.kh., 12, 70.0 | 
	| koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam // | Kontext | 
	| RRÅ, V.kh., 16, 54.2 | 
	| svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam // | Kontext | 
	| RRÅ, V.kh., 17, 52.2 | 
	| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Kontext | 
	| RRÅ, V.kh., 18, 98.1 | 
	| gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam / | Kontext | 
	| RRÅ, V.kh., 18, 123.2 | 
	| tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam // | Kontext | 
	| RRÅ, V.kh., 18, 129.3 | 
	| medinī sā svarṇamayī bhavetsatyaṃ śivoditam // | Kontext | 
	| RRÅ, V.kh., 18, 131.1 | 
	| svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ / | Kontext | 
	| RRÅ, V.kh., 18, 133.2 | 
	| bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā // | Kontext | 
	| RRÅ, V.kh., 18, 142.3 | 
	| śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam // | Kontext | 
	| RRÅ, V.kh., 18, 183.1 | 
	| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Kontext | 
	| RRÅ, V.kh., 19, 127.1 | 
	| yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ / | Kontext | 
	| RRÅ, V.kh., 4, 114.2 | 
	| indragopakasaṃkāśaṃ jāyate pūjayecchivam // | Kontext | 
	| RRÅ, V.kh., 4, 162.2 | 
	| tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam // | Kontext | 
	| RRÅ, V.kh., 7, 64.1 | 
	| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam / | Kontext | 
	| RRÅ, V.kh., 8, 38.2 | 
	| tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam // | Kontext | 
	| RRÅ, V.kh., 8, 44.2 | 
	| śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam // | Kontext | 
	| RRÅ, V.kh., 9, 41.0 | 
	| jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext | 
	| RRÅ, V.kh., 9, 64.3 | 
	| svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext | 
	| RRÅ, V.kh., 9, 130.2 | 
	| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext | 
	| RRS, 11, 79.3 | 
	| citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ // | Kontext | 
	| RRS, 11, 84.2 | 
	| dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // | Kontext | 
	| RRS, 11, 122.1 | 
	| athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram / | Kontext | 
	| RRS, 2, 50.2 | 
	| vinā śaṃbhoḥ prasādena na sidhyanti kadācana // | Kontext | 
	| RRS, 3, 3.1 | 
	| īśvara uvāca / | Kontext | 
	| RRS, 5, 84.3 | 
	| krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // | Kontext | 
	| RRS, 7, 2.1 | 
	| yakṣatryakṣasahasrākṣadigvibhāge suśobhane / | Kontext | 
	| RRS, 7, 27.1 | 
	| dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ / | Kontext | 
	| RSK, 1, 1.1 | 
	| śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ / | Kontext | 
	| RSK, 1, 2.2 | 
	| rate śambhoścyutaṃ reto gṛhītamagninā mukhe // | Kontext | 
	| RSK, 3, 3.1 | 
	| nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 73.2 | 
	| pūjayitvā lokanāthaṃ kumārīṃ bhojayettataḥ // | Kontext |