| ÅK, 1, 26, 46.2 |
| catuḥprasthajalādhāraṃ caturaṅgulakānanam // | Kontext |
| ÅK, 1, 26, 49.1 |
| tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext |
| ÅK, 1, 26, 49.2 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Kontext |
| ÅK, 1, 26, 65.1 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Kontext |
| ÅK, 1, 26, 84.2 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // | Kontext |
| ÅK, 1, 26, 85.1 |
| tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / | Kontext |
| ÅK, 1, 26, 102.1 |
| tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam / | Kontext |
| ÅK, 1, 26, 139.2 |
| sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // | Kontext |
| BhPr, 2, 3, 26.1 |
| puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe / | Kontext |
| BhPr, 2, 3, 37.1 |
| sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca / | Kontext |
| BhPr, 2, 3, 38.1 |
| adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / | Kontext |
| BhPr, 2, 3, 42.0 |
| yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe // | Kontext |
| BhPr, 2, 3, 63.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| BhPr, 2, 3, 170.2 |
| vilipya parito vaktre mudrāṃ dattvā viśoṣayet // | Kontext |
| BhPr, 2, 3, 185.1 |
| tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / | Kontext |
| BhPr, 2, 3, 185.2 |
| savastrakuṭṭitamṛdā mudrayedanayormukham // | Kontext |
| BhPr, 2, 3, 224.1 |
| kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / | Kontext |
| RAdhy, 1, 53.1 |
| sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet / | Kontext |
| RAdhy, 1, 66.2 |
| sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // | Kontext |
| RAdhy, 1, 90.2 |
| kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca // | Kontext |
| RAdhy, 1, 109.2 |
| pratyahaṃ mātuliṅgaiś ca navyair mukham // | Kontext |
| RAdhy, 1, 117.2 |
| palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham // | Kontext |
| RAdhy, 1, 118.1 |
| mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā / | Kontext |
| RAdhy, 1, 158.1 |
| mukhe koḍīyakaṃ dadyādadhovakraṃ pidhānake / | Kontext |
| RAdhy, 1, 164.1 |
| mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam / | Kontext |
| RAdhy, 1, 164.1 |
| mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam / | Kontext |
| RAdhy, 1, 227.2 |
| śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // | Kontext |
| RAdhy, 1, 250.3 |
| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Kontext |
| RAdhy, 1, 340.2 |
| gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe // | Kontext |
| RAdhy, 1, 342.2 |
| mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ // | Kontext |
| RAdhy, 1, 361.2 |
| kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām // | Kontext |
| RAdhy, 1, 385.2 |
| tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // | Kontext |
| RAdhy, 1, 418.1 |
| iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā / | Kontext |
| RAdhy, 1, 444.1 |
| vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ / | Kontext |
| RArṇ, 11, 100.2 |
| vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // | Kontext |
| RArṇ, 15, 168.1 |
| mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ / | Kontext |
| RArṇ, 16, 104.1 |
| baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / | Kontext |
| RArṇ, 16, 105.1 |
| mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ / | Kontext |
| RArṇ, 4, 7.2 |
| mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / | Kontext |
| RArṇ, 4, 17.1 |
| tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham / | Kontext |
| RArṇ, 4, 58.1 |
| pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt / | Kontext |
| RCint, 2, 8.0 |
| no preview | Kontext |
| RCint, 3, 22.2 |
| sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam / | Kontext |
| RCint, 3, 27.3 |
| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Kontext |
| RCint, 3, 27.3 |
| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 8, 34.2 |
| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Kontext |
| RCint, 8, 130.1 |
| talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Kontext |
| RCint, 8, 136.1 |
| hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam / | Kontext |
| RCūM, 10, 119.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Kontext |
| RCūM, 10, 123.1 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Kontext |
| RCūM, 10, 123.1 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Kontext |
| RCūM, 11, 12.2 |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca // | Kontext |
| RCūM, 14, 148.2 |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet / | Kontext |
| RCūM, 14, 148.3 |
| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā / | Kontext |
| RCūM, 16, 21.1 |
| tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ / | Kontext |
| RCūM, 5, 25.1 |
| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Kontext |
| RCūM, 5, 30.2 |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // | Kontext |
| RCūM, 5, 46.2 |
| catuḥprasthajalādhāraṃ caturaṅgulakānanam // | Kontext |
| RCūM, 5, 49.1 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext |
| RCūM, 5, 49.2 |
| nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Kontext |
| RCūM, 5, 65.1 |
| nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet / | Kontext |
| RCūM, 5, 66.2 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca // | Kontext |
| RCūM, 5, 74.2 |
| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // | Kontext |
| RCūM, 5, 86.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| RCūM, 5, 88.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Kontext |
| RCūM, 5, 98.1 |
| mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / | Kontext |
| RHT, 16, 7.1 |
| mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena / | Kontext |
| RHT, 2, 10.1 |
| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Kontext |
| RHT, 2, 10.1 |
| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Kontext |
| RHT, 5, 9.1 |
| vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / | Kontext |
| RKDh, 1, 1, 22.2 |
| mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Kontext |
| RKDh, 1, 1, 34.2 |
| lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ // | Kontext |
| RKDh, 1, 1, 38.2 |
| āsyam asya śarāveṇa chidragarbheṇa rodhayet // | Kontext |
| RKDh, 1, 1, 48.2 |
| adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet // | Kontext |
| RKDh, 1, 1, 49.1 |
| ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ / | Kontext |
| RKDh, 1, 1, 51.1 |
| kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / | Kontext |
| RKDh, 1, 1, 55.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ / | Kontext |
| RKDh, 1, 1, 55.2 |
| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Kontext |
| RKDh, 1, 1, 75.2 |
| catuḥprasthajalādhāraṃ caturaṅgulakānanam / | Kontext |
| RKDh, 1, 1, 95.2 |
| garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext |
| RKDh, 1, 1, 96.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Kontext |
| RKDh, 1, 1, 100.1 |
| liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet / | Kontext |
| RKDh, 1, 1, 109.1 |
| ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe / | Kontext |
| RKDh, 1, 1, 110.1 |
| upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet / | Kontext |
| RKDh, 1, 1, 126.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| RKDh, 1, 1, 126.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Kontext |
| RKDh, 1, 1, 128.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Kontext |
| RKDh, 1, 1, 129.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| RKDh, 1, 2, 9.1 |
| sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu / | Kontext |
| RMañj, 2, 24.1 |
| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Kontext |
| RMañj, 2, 31.1 |
| saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā / | Kontext |
| RMañj, 3, 8.1 |
| sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RMañj, 6, 38.1 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Kontext |
| RMañj, 6, 186.2 |
| mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // | Kontext |
| RPSudh, 1, 49.1 |
| mukhe saptāṅgulāyāmā paritastridaśāṃgulā / | Kontext |
| RPSudh, 1, 51.2 |
| uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret // | Kontext |
| RPSudh, 1, 56.2 |
| tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // | Kontext |
| RPSudh, 1, 109.1 |
| bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet / | Kontext |
| RPSudh, 1, 121.2 |
| mukhe suvistṛtā kāryā caturaṃgulasaṃmitā // | Kontext |
| RPSudh, 1, 127.2 |
| pidhānena dvitīyena mūṣāvaktraṃ nirundhayet // | Kontext |
| RPSudh, 10, 23.1 |
| gostanākāramūṣā yā mukhopari vimudritā / | Kontext |
| RPSudh, 10, 26.1 |
| atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā / | Kontext |
| RPSudh, 2, 61.2 |
| pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet // | Kontext |
| RPSudh, 2, 86.2 |
| pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // | Kontext |
| RPSudh, 2, 97.1 |
| khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet / | Kontext |
| RPSudh, 4, 52.1 |
| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Kontext |
| RPSudh, 6, 35.1 |
| ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet / | Kontext |
| RPSudh, 6, 35.2 |
| vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // | Kontext |
| RRÅ, R.kh., 5, 5.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RRÅ, V.kh., 12, 4.1 |
| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Kontext |
| RRÅ, V.kh., 12, 4.2 |
| dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // | Kontext |
| RRÅ, V.kh., 13, 39.2 |
| śuṣke drave nirudhyātha samyak mṛllavaṇairmukham // | Kontext |
| RRÅ, V.kh., 13, 60.0 |
| śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 14, 29.1 |
| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Kontext |
| RRÅ, V.kh., 14, 29.1 |
| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Kontext |
| RRÅ, V.kh., 14, 30.2 |
| ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 14, 30.2 |
| ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 14, 37.1 |
| mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 15, 81.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext |
| RRÅ, V.kh., 17, 27.1 |
| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Kontext |
| RRÅ, V.kh., 19, 53.2 |
| chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // | Kontext |
| RRÅ, V.kh., 20, 20.1 |
| taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / | Kontext |
| RRÅ, V.kh., 20, 83.2 |
| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Kontext |
| RRÅ, V.kh., 3, 70.1 |
| kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / | Kontext |
| RRÅ, V.kh., 6, 39.1 |
| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Kontext |
| RRÅ, V.kh., 6, 73.1 |
| marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / | Kontext |
| RRÅ, V.kh., 8, 21.1 |
| mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 8, 82.1 |
| śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / | Kontext |
| RRÅ, V.kh., 8, 116.1 |
| śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham / | Kontext |
| RRS, 10, 4.1 |
| mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / | Kontext |
| RRS, 2, 127.1 |
| andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam / | Kontext |
| RRS, 2, 151.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Kontext |
| RRS, 2, 157.2 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Kontext |
| RRS, 2, 157.2 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Kontext |
| RRS, 3, 25.1 |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca / | Kontext |
| RRS, 5, 59.2 |
| mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // | Kontext |
| RRS, 5, 173.1 |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset / | Kontext |
| RRS, 5, 173.2 |
| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā // | Kontext |
| RRS, 9, 3.2 |
| mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // | Kontext |
| RRS, 9, 5.1 |
| sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet / | Kontext |
| RRS, 9, 7.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ / | Kontext |
| RRS, 9, 7.2 |
| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Kontext |
| RRS, 9, 25.1 |
| tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam / | Kontext |
| RRS, 9, 28.1 |
| mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham / | Kontext |
| RRS, 9, 35.1 |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / | Kontext |
| RRS, 9, 38.1 |
| antaḥkṛtarasālepatāmrapātramukhasya ca / | Kontext |
| RRS, 9, 48.1 |
| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Kontext |
| RRS, 9, 51.1 |
| catuṣprasthajalādhāraś caturaṅgulikānanaḥ / | Kontext |
| RRS, 9, 53.2 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext |
| RRS, 9, 54.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Kontext |
| RRS, 9, 66.1 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Kontext |
| RRS, 9, 74.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| RRS, 9, 74.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Kontext |
| RRS, 9, 76.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari / | Kontext |
| ŚdhSaṃh, 2, 11, 32.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| ŚdhSaṃh, 2, 12, 31.1 |
| vilipya parito vaktre mudrāṃ dattvā ca śoṣayet / | Kontext |
| ŚdhSaṃh, 2, 12, 46.2 |
| aṅgulyardhapramāṇena tato ruddhvā ca tanmukham // | Kontext |
| ŚdhSaṃh, 2, 12, 47.0 |
| pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // | Kontext |
| ŚdhSaṃh, 2, 12, 124.2 |
| yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam // | Kontext |