| ÅK, 2, 1, 4.3 | 
	| capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // | Kontext | 
	| MPālNigh, 4, 59.1 | 
	| pravālamuktimāṇikyasūryaśītakaropalāḥ / | Kontext | 
	| RAdhy, 1, 251.1 | 
	| dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari / | Kontext | 
	| RAdhy, 1, 336.2 | 
	| tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // | Kontext | 
	| RAdhy, 1, 376.1 | 
	| aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā / | Kontext | 
	| RArṇ, 10, 45.2 | 
	| nirudgāre tu pāṣāṇe mardayet pātayet punaḥ // | Kontext | 
	| RArṇ, 13, 9.2 | 
	| pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam // | Kontext | 
	| RArṇ, 13, 19.1 | 
	| jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam / | Kontext | 
	| RArṇ, 17, 49.1 | 
	| pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet / | Kontext | 
	| RArṇ, 4, 2.3 | 
	| dhamanīlohayantrāṇi khallapāṣāṇamardakam // | Kontext | 
	| RArṇ, 4, 4.2 | 
	| pratimānāni ca tulāchedanāni kaṣopalam // | Kontext | 
	| RArṇ, 4, 37.2 | 
	| kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā // | Kontext | 
	| RArṇ, 4, 59.2 | 
	| pāṣāṇe sphaṭike vātha muktāśailamaye'thavā // | Kontext | 
	| RArṇ, 6, 63.2 | 
	| yantrahaste susambadhya khoṭakaṃ ca śilātale // | Kontext | 
	| RArṇ, 7, 4.2 | 
	| te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // | Kontext | 
	| RArṇ, 7, 28.0 | 
	| mṛttikāguḍapāṣāṇabhedato rasakastridhā // | Kontext | 
	| RArṇ, 7, 29.2 | 
	| guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // | Kontext | 
	| RArṇ, 7, 95.2 | 
	| evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // | Kontext | 
	| RArṇ, 9, 11.1 | 
	| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Kontext | 
	| RājNigh, 13, 38.2 | 
	| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Kontext | 
	| RājNigh, 13, 141.1 | 
	| mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ / | Kontext | 
	| RājNigh, 13, 177.1 | 
	| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Kontext | 
	| RājNigh, 13, 182.1 | 
	| mṛccharkarāśmakalilo vicchāyo malino laghuḥ / | Kontext | 
	| RājNigh, 13, 193.1 | 
	| vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / | Kontext | 
	| RājNigh, 13, 194.1 | 
	| ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / | Kontext | 
	| RājNigh, 13, 199.1 | 
	| gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ / | Kontext | 
	| RājNigh, 13, 202.2 | 
	| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Kontext | 
	| RCint, 3, 5.2 | 
	| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Kontext | 
	| RCint, 3, 39.2 | 
	| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // | Kontext | 
	| RCint, 3, 69.1 | 
	| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Kontext | 
	| RCint, 4, 45.1 | 
	| pāṣāṇamṛttikādīni sarvalohāni vā pṛthak / | Kontext | 
	| RCint, 8, 133.2 | 
	| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // | Kontext | 
	| RCūM, 10, 50.2 | 
	| bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam // | Kontext | 
	| RCūM, 10, 60.3 | 
	| etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // | Kontext | 
	| RCūM, 10, 142.1 | 
	| mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam / | Kontext | 
	| RCūM, 14, 90.1 | 
	| kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / | Kontext | 
	| RCūM, 14, 102.1 | 
	| dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / | Kontext | 
	| RCūM, 14, 203.2 | 
	| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Kontext | 
	| RCūM, 16, 22.2 | 
	| tato nikṣipya lohāśmakambūnāmeva bhājane // | Kontext | 
	| RCūM, 3, 3.2 | 
	| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Kontext | 
	| RCūM, 3, 7.2 | 
	| svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // | Kontext | 
	| RCūM, 3, 10.1 | 
	| cālanī ca kaṭatrāṇī śilā laulī ca kaṇḍanī / | Kontext | 
	| RCūM, 4, 58.2 | 
	| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam // | Kontext | 
	| RCūM, 5, 5.2 | 
	| nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Kontext | 
	| RCūM, 5, 102.1 | 
	| śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe / | Kontext | 
	| RCūM, 5, 147.1 | 
	| yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / | Kontext | 
	| RHT, 18, 54.1 | 
	| nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam / | Kontext | 
	| RHT, 5, 8.1 | 
	| lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā / | Kontext | 
	| RHT, 5, 54.2 | 
	| athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī // | Kontext | 
	| RHT, 7, 5.1 | 
	| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Kontext | 
	| RKDh, 1, 2, 73.1 | 
	| svarṇādivarṇavijñāne kathitaṃ nikaṣopalam / | Kontext | 
	| RMañj, 2, 24.1 | 
	| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Kontext | 
	| RMañj, 3, 64.1 | 
	| pāṣāṇamṛttikādīni sarvalohagatāni ca / | Kontext | 
	| RPSudh, 1, 110.2 | 
	| aśmapātre'tha lohasya pātre kācamaye 'thavā // | Kontext | 
	| RPSudh, 2, 50.2 | 
	| samāṃśena śilāpṛṣṭhe yāmatrayamanāratam // | Kontext | 
	| RPSudh, 2, 89.1 | 
	| aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca / | Kontext | 
	| RPSudh, 3, 10.2 | 
	| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Kontext | 
	| RPSudh, 3, 19.2 | 
	| satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak // | Kontext | 
	| RPSudh, 4, 48.1 | 
	| tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ / | Kontext | 
	| RPSudh, 4, 59.1 | 
	| khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye / | Kontext | 
	| RPSudh, 5, 49.2 | 
	| peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ // | Kontext | 
	| RPSudh, 5, 81.1 | 
	| pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat / | Kontext | 
	| RPSudh, 6, 3.2 | 
	| niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru // | Kontext | 
	| RPSudh, 6, 9.1 | 
	| pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ / | Kontext | 
	| RPSudh, 7, 29.2 | 
	| saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // | Kontext | 
	| RPSudh, 7, 59.2 | 
	| arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // | Kontext | 
	| RRÅ, R.kh., 4, 32.2 | 
	| stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // | Kontext | 
	| RRÅ, V.kh., 16, 3.1 | 
	| sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam / | Kontext | 
	| RRÅ, V.kh., 18, 112.1 | 
	| caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 128.1 | 
	| pāṣāṇavedhako yo'sau parvatāni tu tena vai / | Kontext | 
	| RRÅ, V.kh., 18, 182.1 | 
	| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Kontext | 
	| RRÅ, V.kh., 19, 122.1 | 
	| stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā / | Kontext | 
	| RRÅ, V.kh., 2, 47.2 | 
	| tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam // | Kontext | 
	| RRÅ, V.kh., 3, 18.4 | 
	| kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam // | Kontext | 
	| RRÅ, V.kh., 4, 54.1 | 
	| kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / | Kontext | 
	| RRÅ, V.kh., 4, 55.1 | 
	| susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā / | Kontext | 
	| RRÅ, V.kh., 6, 17.2 | 
	| dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet // | Kontext | 
	| RRS, 10, 8.1 | 
	| śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare / | Kontext | 
	| RRS, 10, 50.1 | 
	| yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ / | Kontext | 
	| RRS, 2, 48.1 | 
	| bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam / | Kontext | 
	| RRS, 2, 156.2 | 
	| dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale / | Kontext | 
	| RRS, 3, 145.1 | 
	| mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / | Kontext | 
	| RRS, 5, 110.2 | 
	| dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // | Kontext | 
	| RRS, 5, 218.1 | 
	| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext | 
	| RRS, 7, 3.2 | 
	| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Kontext | 
	| RRS, 7, 7.1 | 
	| svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / | Kontext | 
	| RRS, 9, 77.1 | 
	| khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ / | Kontext | 
	| RRS, 9, 83.1 | 
	| dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ / | Kontext | 
	| RSK, 1, 9.2 | 
	| lohārkāśmajakhalve tu tapte caiva vimardayet // | Kontext |