| BhPr, 2, 3, 134.1 | 
	| no preview | Kontext | 
	| RAdhy, 1, 8.2 | 
	| tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // | Kontext | 
	| RArṇ, 1, 57.1 | 
	| siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ / | Kontext | 
	| RCint, 3, 23.1 | 
	| yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ / | Kontext | 
	| RCint, 3, 114.0 | 
	| tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ // | Kontext | 
	| RCint, 3, 154.0 | 
	| itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam // | Kontext | 
	| RCint, 6, 53.1 | 
	| kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / | Kontext | 
	| RCint, 8, 3.1 | 
	| sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham / | Kontext | 
	| RCūM, 10, 83.1 | 
	| sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam / | Kontext | 
	| RCūM, 15, 68.2 | 
	| gurūpadeśato neyā nānyathā phalavāhinī // | Kontext | 
	| RCūM, 5, 164.2 | 
	| nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde // | Kontext | 
	| RHT, 18, 76.2 | 
	| jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // | Kontext | 
	| RHT, 3, 17.2 | 
	| siddhopadeśavidhinā āśitagrāse na śuṣkeṇa // | Kontext | 
	| RMañj, 5, 1.2 | 
	| vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam // | Kontext | 
	| RMañj, 5, 41.1 | 
	| kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / | Kontext | 
	| RMañj, 6, 2.1 | 
	| yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam / | Kontext | 
	| RPSudh, 1, 131.2 | 
	| gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam // | Kontext | 
	| RRÅ, R.kh., 7, 42.0 | 
	| muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam // | Kontext | 
	| RRÅ, V.kh., 1, 9.1 | 
	| siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt / | Kontext | 
	| RRÅ, V.kh., 1, 10.1 | 
	| mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ / | Kontext | 
	| RRÅ, V.kh., 13, 100.3 | 
	| abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Kontext | 
	| RRÅ, V.kh., 4, 1.1 | 
	| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext | 
	| RRÅ, V.kh., 7, 6.2 | 
	| piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate // | Kontext | 
	| RRS, 2, 133.2 | 
	| sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam // | Kontext | 
	| RRS, 5, 136.2 | 
	| siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ // | Kontext | 
	| RRS, 7, 33.2 | 
	| guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 158.2 | 
	| siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ // | Kontext |