| RAdhy, 1, 422.2 |
| ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam // | Kontext |
| RCūM, 11, 29.2 |
| tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā // | Kontext |
| RMañj, 6, 110.1 |
| vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ / | Kontext |
| RPSudh, 6, 43.1 |
| tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam / | Kontext |
| RPSudh, 6, 45.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca / | Kontext |
| RRS, 2, 134.2 |
| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet / | Kontext |
| RRS, 3, 37.1 |
| tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau / | Kontext |
| RRS, 3, 41.1 |
| tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā / | Kontext |
| ŚdhSaṃh, 2, 12, 69.1 |
| abhyañjayet sarpiṣā ca snānaṃ koṣṇodakena ca / | Kontext |
| ŚdhSaṃh, 2, 12, 193.2 |
| guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut // | Kontext |