| ÅK, 1, 26, 168.1 | 
	| dravībhāvam mūṣāyāṃ dhmānayogataḥ / | Kontext | 
	| ÅK, 1, 26, 171.2 | 
	| sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Kontext | 
	| RArṇ, 16, 1.3 | 
	| baddhasya rasarājasya kathaṃ drāvaṇamīśvara / | Kontext | 
	| RArṇ, 7, 24.1 | 
	| śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau / | Kontext | 
	| RājNigh, 13, 211.2 | 
	| yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // | Kontext | 
	| RCūM, 4, 41.1 | 
	| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / | Kontext | 
	| RCūM, 4, 80.2 | 
	| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Kontext | 
	| RCūM, 4, 92.1 | 
	| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / | Kontext | 
	| RCūM, 4, 98.2 | 
	| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // | Kontext | 
	| RCūM, 5, 116.2 | 
	| sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī // | Kontext | 
	| RCūM, 5, 117.1 | 
	| dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ / | Kontext | 
	| RCūM, 5, 120.2 | 
	| sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet // | Kontext | 
	| RCūM, 5, 124.3 | 
	| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext | 
	| RRÅ, V.kh., 15, 60.1 | 
	| ityevaṃ sarvasatvāni drāvayogācca jārayet / | Kontext | 
	| RRÅ, V.kh., 19, 9.2 | 
	| kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // | Kontext | 
	| RRÅ, V.kh., 4, 96.1 | 
	| ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 6, 16.1 | 
	| secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet / | Kontext | 
	| RRÅ, V.kh., 6, 16.2 | 
	| ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam // | Kontext | 
	| RRS, 10, 22.1 | 
	| drave dravībhāvamukhe mūṣāyā dhmānayogataḥ / | Kontext | 
	| RRS, 10, 25.2 | 
	| sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Kontext | 
	| RRS, 10, 29.3 | 
	| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext | 
	| RRS, 10, 96.2 | 
	| durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // | Kontext | 
	| RRS, 2, 136.1 | 
	| śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau / | Kontext | 
	| RRS, 3, 87.1 | 
	| yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / | Kontext | 
	| RRS, 8, 38.1 | 
	| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / | Kontext | 
	| RRS, 8, 59.2 | 
	| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Kontext | 
	| RRS, 8, 72.1 | 
	| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / | Kontext | 
	| RRS, 8, 81.0 | 
	| grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // | Kontext |