| ÅK, 1, 25, 10.1 |
| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam / | Kontext |
| ÅK, 1, 25, 12.2 |
| tārasya rañjanī cāpi bījarāgavidhāyinī // | Kontext |
| ÅK, 1, 25, 13.2 |
| rañjanī khalu rūpyasya bījānāmapi rañjanī // | Kontext |
| ÅK, 1, 25, 13.2 |
| rañjanī khalu rūpyasya bījānāmapi rañjanī // | Kontext |
| ÅK, 2, 1, 267.1 |
| vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param / | Kontext |
| RArṇ, 7, 38.1 |
| rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ / | Kontext |
| RCūM, 10, 112.2 |
| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Kontext |
| RCūM, 16, 86.2 |
| rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // | Kontext |
| RCūM, 4, 12.2 |
| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // | Kontext |
| RCūM, 4, 14.3 |
| tārasya rañjanī cāpi bījarāgavidhāyinī // | Kontext |
| RCūM, 4, 15.2 |
| rañjanī khalu rūpyasya bījānāmapi rañjanī // | Kontext |
| RCūM, 4, 15.2 |
| rañjanī khalu rūpyasya bījānāmapi rañjanī // | Kontext |
| RCūM, 4, 34.2 |
| tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ // | Kontext |
| RCūM, 9, 23.2 |
| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // | Kontext |
| RHT, 10, 12.2 |
| evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam // | Kontext |
| RHT, 4, 23.2 |
| tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati // | Kontext |
| RKDh, 1, 1, 67.6 |
| rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset / | Kontext |
| RMañj, 5, 43.2 |
| tārastho rañjano nāgo vātapittakaphāpahaḥ // | Kontext |
| RRÅ, V.kh., 10, 37.2 |
| rañjitaṃ jāyate tattu rasarājasya rañjakam // | Kontext |
| RRÅ, V.kh., 15, 21.3 |
| ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam // | Kontext |
| RRÅ, V.kh., 15, 22.3 |
| saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam // | Kontext |
| RRÅ, V.kh., 15, 25.0 |
| daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca // | Kontext |
| RRÅ, V.kh., 15, 90.1 |
| tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat / | Kontext |
| RRÅ, V.kh., 15, 110.1 |
| jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 15, 121.1 |
| tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt / | Kontext |
| RRÅ, V.kh., 16, 25.2 |
| tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam // | Kontext |
| RRÅ, V.kh., 16, 34.2 |
| tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet // | Kontext |
| RRÅ, V.kh., 18, 63.2 |
| pūrvavatkramayogena tato raṃjakabījakam // | Kontext |
| RRÅ, V.kh., 18, 66.1 |
| tato raṃjakabījāni dviguṇaṃ tasya jārayet / | Kontext |
| RRÅ, V.kh., 18, 68.2 |
| jārayetpūrvayogena tato raṃjakabījakam // | Kontext |
| RRÅ, V.kh., 18, 71.2 |
| ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet // | Kontext |
| RRÅ, V.kh., 18, 76.1 |
| tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam / | Kontext |
| RRÅ, V.kh., 18, 92.2 |
| dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam // | Kontext |
| RRÅ, V.kh., 4, 116.1 |
| jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ / | Kontext |
| RRÅ, V.kh., 4, 128.1 |
| siddhacūrṇena saṃyuktaṃ pūrvavat tārarañjanam / | Kontext |
| RRS, 10, 88.3 |
| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // | Kontext |
| RRS, 2, 143.3 |
| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Kontext |
| RRS, 8, 12.0 |
| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // | Kontext |
| RRS, 8, 15.2 |
| tārasya rañjanī cāpi bījarāgavidhāyinī // | Kontext |
| RRS, 8, 16.2 |
| rañjanī khalu rūpyasya bījānāmapi rañjanī // | Kontext |
| RRS, 8, 16.2 |
| rañjanī khalu rūpyasya bījānāmapi rañjanī // | Kontext |