| RCint, 3, 6.2 |
| nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ // | Kontext |
| RCūM, 10, 113.2 |
| śreṣṭhau siddharasau syātāṃ dehalohakarau parau // | Kontext |
| RCūM, 15, 60.2 |
| rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // | Kontext |
| RRÅ, V.kh., 1, 24.1 |
| atyantopavane ramye caturdvāropaśobhite / | Kontext |
| RRÅ, V.kh., 2, 38.2 |
| taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 4, 1.1 |
| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext |
| RRÅ, V.kh., 4, 12.2 |
| deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 4, 116.1 |
| jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ / | Kontext |
| RRS, 2, 144.2 |
| śreṣṭhau siddharasau khyātau dehalohakarau param // | Kontext |
| RRS, 5, 136.2 |
| siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ // | Kontext |
| RRS, 5, 138.1 |
| etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext |