| ÅK, 1, 25, 110.2 |
| mukhasthite rase nālyā lohasya dhamanātkhalu // | Kontext |
| ÅK, 1, 26, 90.2 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // | Kontext |
| ÅK, 1, 26, 169.1 |
| vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / | Kontext |
| RAdhy, 1, 246.1 |
| aparasyāṃ punarnālaṃ caturdaśāṅgulam / | Kontext |
| RAdhy, 1, 352.1 |
| nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam / | Kontext |
| RAdhy, 1, 367.1 |
| dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ / | Kontext |
| RAdhy, 1, 379.2 |
| luṇayuktyā tu nālena dvivelaṃ svedayettataḥ // | Kontext |
| RAdhy, 1, 418.1 |
| iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā / | Kontext |
| RAdhy, 1, 444.1 |
| vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ / | Kontext |
| RArṇ, 4, 2.3 |
| dhamanīlohayantrāṇi khallapāṣāṇamardakam // | Kontext |
| RArṇ, 4, 5.1 |
| vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ / | Kontext |
| RArṇ, 4, 5.1 |
| vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ / | Kontext |
| RArṇ, 4, 58.2 |
| bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // | Kontext |
| RCūM, 10, 78.2 |
| nalikādhmānayogena sattvaṃ muñcati niścitam // | Kontext |
| RCūM, 10, 121.1 |
| śanairāsphālayed bhūmau yathā nālaṃ na bhajyate / | Kontext |
| RCūM, 3, 7.1 |
| bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ / | Kontext |
| RCūM, 5, 24.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext |
| RCūM, 5, 24.2 |
| tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // | Kontext |
| RCūM, 5, 64.1 |
| prādeśamātranalikā mṛdāliptasusaṃdhikā / | Kontext |
| RCūM, 5, 89.2 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // | Kontext |
| RCūM, 5, 90.2 |
| nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet // | Kontext |
| RCūM, 5, 91.2 |
| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Kontext |
| RCūM, 5, 94.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext |
| RCūM, 5, 118.1 |
| vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam / | Kontext |
| RCūM, 5, 135.2 |
| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Kontext |
| RCūM, 5, 141.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā // | Kontext |
| RHT, 16, 11.1 |
| kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca / | Kontext |
| RHT, 16, 13.1 |
| kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / | Kontext |
| RHT, 16, 14.1 |
| aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā / | Kontext |
| RHT, 16, 16.1 |
| tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt / | Kontext |
| RHT, 16, 19.1 |
| vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe / | Kontext |
| RHT, 16, 22.2 |
| nalikā kāryā vidhinā ūrdhve sūtastvadho bījam // | Kontext |
| RHT, 18, 65.2 |
| saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam // | Kontext |
| RKDh, 1, 1, 49.2 |
| uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet // | Kontext |
| RKDh, 1, 1, 50.1 |
| ekāṃ tu nāḍikāṃ prājño yatnataḥ kuṇḍalīkṛtām / | Kontext |
| RKDh, 1, 1, 60.3 |
| tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ // | Kontext |
| RKDh, 1, 1, 63.3 |
| tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / | Kontext |
| RPSudh, 1, 57.1 |
| kanīyānudare chidraṃ chidre cāyasanālikām / | Kontext |
| RPSudh, 1, 57.2 |
| nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // | Kontext |
| RPSudh, 10, 21.1 |
| vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam / | Kontext |
| RPSudh, 5, 128.1 |
| bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate / | Kontext |
| RRÅ, R.kh., 7, 55.2 |
| nālikāṃ sampuṭe baddhvā śoṣayedātape khare // | Kontext |
| RRÅ, V.kh., 12, 31.1 |
| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | Kontext |
| RRÅ, V.kh., 14, 29.1 |
| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Kontext |
| RRÅ, V.kh., 19, 39.1 |
| pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / | Kontext |
| RRÅ, V.kh., 19, 40.2 |
| pravālā nalikāgarbhe jāyante padmarāgavat // | Kontext |
| RRÅ, V.kh., 19, 93.2 |
| śuṣkasya vaṃśanālasya sthūlasya tena codaram // | Kontext |
| RRÅ, V.kh., 19, 95.1 |
| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / | Kontext |
| RRÅ, V.kh., 19, 110.1 |
| taccūrṇamikṣudaṇḍasya kṛtanālasya codare / | Kontext |
| RRS, 10, 23.1 |
| vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / | Kontext |
| RRS, 10, 40.2 |
| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Kontext |
| RRS, 10, 45.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu / | Kontext |
| RRS, 2, 153.1 |
| śanairāsphālayedbhūmau yathā nālaṃ na bhajyate / | Kontext |
| RRS, 7, 6.2 |
| bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ // | Kontext |
| RRS, 9, 14.1 |
| bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / | Kontext |
| RRS, 9, 15.1 |
| nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet / | Kontext |
| RRS, 9, 16.1 |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Kontext |
| RRS, 9, 40.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext |
| RRS, 9, 47.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext |
| RRS, 9, 47.2 |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Kontext |