| BhPr, 1, 8, 4.2 | 
	| patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt // | Kontext | 
	| BhPr, 1, 8, 22.1 | 
	| śukraṃ yatkārttikeyasya patitaṃ dharaṇītale / | Kontext | 
	| BhPr, 1, 8, 87.1 | 
	| śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale / | Kontext | 
	| RArṇ, 1, 15.1 | 
	| kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām / | Kontext | 
	| RArṇ, 11, 141.2 | 
	| vedhayennātra saṃdeho giripātālabhūtalam // | Kontext | 
	| RArṇ, 12, 282.1 | 
	| śrīśaile śrīvanaprānte paryaṅkākhye śilātale / | Kontext | 
	| RArṇ, 6, 63.2 | 
	| yantrahaste susambadhya khoṭakaṃ ca śilātale // | Kontext | 
	| RArṇ, 9, 11.1 | 
	| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Kontext | 
	| RājNigh, 13, 177.1 | 
	| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Kontext | 
	| RCint, 3, 69.1 | 
	| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Kontext | 
	| RCint, 8, 244.1 | 
	| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Kontext | 
	| RCint, 8, 269.2 | 
	| sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam // | Kontext | 
	| RCūM, 14, 90.2 | 
	| tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam // | Kontext | 
	| RCūM, 16, 60.1 | 
	| samartho na rasasyāsya guṇān vaktuṃ mahītale / | Kontext | 
	| RCūM, 5, 61.2 | 
	| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Kontext | 
	| RCūM, 5, 154.1 | 
	| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Kontext | 
	| RHT, 5, 33.2 | 
	| svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale // | Kontext | 
	| RHT, 7, 7.1 | 
	| dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / | Kontext | 
	| RPSudh, 1, 46.2 | 
	| sūryātape mardito 'sau dinamekaṃ śilātale / | Kontext | 
	| RPSudh, 3, 10.2 | 
	| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Kontext | 
	| RPSudh, 3, 19.2 | 
	| satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak // | Kontext | 
	| RPSudh, 3, 27.1 | 
	| saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ / | Kontext | 
	| RPSudh, 3, 31.1 | 
	| viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ / | Kontext | 
	| RPSudh, 3, 63.2 | 
	| siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram // | Kontext | 
	| RPSudh, 4, 30.1 | 
	| tālenāmlena sahitāṃ marditāṃ hi śilātale / | Kontext | 
	| RPSudh, 7, 29.2 | 
	| saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // | Kontext | 
	| RPSudh, 7, 59.2 | 
	| arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // | Kontext | 
	| RRÅ, R.kh., 5, 5.2 | 
	| tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet // | Kontext | 
	| RRÅ, V.kh., 18, 182.1 | 
	| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Kontext | 
	| RRS, 10, 56.1 | 
	| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Kontext | 
	| RRS, 2, 156.2 | 
	| dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale / | Kontext | 
	| RRS, 9, 63.2 | 
	| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Kontext |