| RAdhy, 1, 133.3 | 
	| abhrake dviguṇe jīrṇe dhūmavyājena gacchati // | Kontext | 
	| RArṇ, 11, 208.1 | 
	| khoṭādayastu ye pañca vihāya jalukākṛti / | Kontext | 
	| RArṇ, 12, 55.2 | 
	| daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate // | Kontext | 
	| RArṇ, 12, 168.2 | 
	| pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ / | Kontext | 
	| RArṇ, 12, 253.2 | 
	| aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ // | Kontext | 
	| RArṇ, 12, 281.2 | 
	| yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet / | Kontext | 
	| RArṇ, 12, 297.3 | 
	| dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ // | Kontext | 
	| RArṇ, 12, 317.1 | 
	| udayādityasaṃkāśo medhāvī priyadarśanaḥ / | Kontext | 
	| RArṇ, 15, 13.1 | 
	| tārasya jāyate bhasma viśuddhasphaṭikākṛti / | Kontext | 
	| RArṇ, 15, 18.3 | 
	| tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham // | Kontext | 
	| RArṇ, 15, 42.3 | 
	| udayāruṇasaṃkāśaḥ sarvalohāni vedhayet // | Kontext | 
	| RArṇ, 15, 48.1 | 
	| raktavarṇamayaskāntaṃ lākṣārasasamaprabham / | Kontext | 
	| RArṇ, 15, 48.2 | 
	| bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / | Kontext | 
	| RArṇ, 15, 50.1 | 
	| pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham / | Kontext | 
	| RArṇ, 7, 43.2 | 
	| kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // | Kontext | 
	| RArṇ, 7, 49.2 | 
	| sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ // | Kontext | 
	| RCūM, 12, 8.2 | 
	| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext | 
	| RCūM, 14, 84.1 | 
	| yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / | Kontext | 
	| RCūM, 15, 6.2 | 
	| apakṣibhāvasaṃkṣubdhaṃ smarasmerāvalokitam // | Kontext | 
	| RCūM, 15, 50.1 | 
	| itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ / | Kontext | 
	| RHT, 16, 13.1 | 
	| kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / | Kontext | 
	| RPSudh, 1, 14.1 | 
	| kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā / | Kontext | 
	| RRĂ…, V.kh., 4, 114.2 | 
	| indragopakasaṃkāśaṃ jāyate pūjayecchivam // | Kontext | 
	| RRS, 2, 156.3 | 
	| sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // | Kontext | 
	| RRS, 3, 91.2 | 
	| khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // | Kontext | 
	| RRS, 5, 79.1 | 
	| pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / | Kontext |