RAdhy, 1, 133.3 |
abhrake dviguṇe jīrṇe dhūmavyājena gacchati // | Kontext |
RArṇ, 11, 208.1 |
khoṭādayastu ye pañca vihāya jalukākṛti / | Kontext |
RArṇ, 12, 55.2 |
daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate // | Kontext |
RArṇ, 12, 168.2 |
pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ / | Kontext |
RArṇ, 12, 253.2 |
aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ // | Kontext |
RArṇ, 12, 281.2 |
yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet / | Kontext |
RArṇ, 12, 297.3 |
dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ // | Kontext |
RArṇ, 12, 317.1 |
udayādityasaṃkāśo medhāvī priyadarśanaḥ / | Kontext |
RArṇ, 15, 13.1 |
tārasya jāyate bhasma viśuddhasphaṭikākṛti / | Kontext |
RArṇ, 15, 18.3 |
tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham // | Kontext |
RArṇ, 15, 42.3 |
udayāruṇasaṃkāśaḥ sarvalohāni vedhayet // | Kontext |
RArṇ, 15, 48.1 |
raktavarṇamayaskāntaṃ lākṣārasasamaprabham / | Kontext |
RArṇ, 15, 48.2 |
bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / | Kontext |
RArṇ, 15, 50.1 |
pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham / | Kontext |
RArṇ, 7, 43.2 |
kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // | Kontext |
RArṇ, 7, 49.2 |
sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ // | Kontext |
RCūM, 12, 8.2 |
khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext |
RCūM, 14, 84.1 |
yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / | Kontext |
RCūM, 15, 6.2 |
apakṣibhāvasaṃkṣubdhaṃ smarasmerāvalokitam // | Kontext |
RCūM, 15, 50.1 |
itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ / | Kontext |
RHT, 16, 13.1 |
kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / | Kontext |
RPSudh, 1, 14.1 |
kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā / | Kontext |
RRÃ…, V.kh., 4, 114.2 |
indragopakasaṃkāśaṃ jāyate pūjayecchivam // | Kontext |
RRS, 2, 156.3 |
sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // | Kontext |
RRS, 3, 91.2 |
khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // | Kontext |
RRS, 5, 79.1 |
pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / | Kontext |