| ÅK, 1, 26, 48.2 |
| gartasya paritaḥ kuryātpālikāmaṅgulocchrayām // | Kontext |
| ÅK, 1, 26, 49.1 |
| tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext |
| ÅK, 1, 26, 54.1 |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
| ÅK, 1, 26, 54.2 |
| gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam // | Kontext |
| ÅK, 1, 26, 170.1 |
| aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / | Kontext |
| BhPr, 2, 3, 171.1 |
| adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet / | Kontext |
| RAdhy, 1, 83.2 |
| tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // | Kontext |
| RAdhy, 1, 107.1 |
| bījapūrasya sadvṛntaṃ protsārya kuru randhrakam / | Kontext |
| RAdhy, 1, 196.1 |
| kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet / | Kontext |
| RAdhy, 1, 198.1 |
| sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam / | Kontext |
| RAdhy, 1, 199.1 |
| sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ / | Kontext |
| RAdhy, 1, 246.2 |
| mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm // | Kontext |
| RAdhy, 1, 276.2 |
| bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam / | Kontext |
| RAdhy, 1, 283.1 |
| tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / | Kontext |
| RAdhy, 1, 285.1 |
| nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam / | Kontext |
| RArṇ, 15, 39.2 |
| baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // | Kontext |
| RArṇ, 4, 8.2 |
| īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām // | Kontext |
| RArṇ, 4, 41.2 |
| saiva chidrānvitā mandā gambhīrā sāraṇocitā // | Kontext |
| RCint, 2, 7.0 |
| no preview | Kontext |
| RCint, 3, 86.1 |
| śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā / | Kontext |
| RCint, 3, 158.2 |
| saiva chidrānvitā madhye gambhīrā sāraṇocitā // | Kontext |
| RCint, 8, 68.2 |
| kṛtvā lohamaye pātre sārdre vā liptarandhake // | Kontext |
| RCint, 8, 137.1 |
| antarghanataram ardhaṃ suṣiraṃ paripūrya dahanamāyojya / | Kontext |
| RCint, 8, 139.2 |
| tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // | Kontext |
| RCint, 8, 162.1 |
| bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam / | Kontext |
| RCūM, 10, 123.1 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Kontext |
| RCūM, 11, 36.2 |
| sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā // | Kontext |
| RCūM, 11, 37.2 |
| ekapraharamātraṃ hi randhramācchādya gomayaiḥ // | Kontext |
| RCūM, 11, 38.1 |
| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / | Kontext |
| RCūM, 11, 45.1 |
| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Kontext |
| RCūM, 12, 6.1 |
| randhrakārkaśyamālinyaraukṣyavaiśadyasaṃyutam / | Kontext |
| RCūM, 14, 200.1 |
| kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet / | Kontext |
| RCūM, 3, 9.2 |
| sūkṣmachidrasahasrāḍhyā dravyacālanahetave // | Kontext |
| RCūM, 5, 36.2 |
| tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // | Kontext |
| RCūM, 5, 39.2 |
| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // | Kontext |
| RCūM, 5, 48.2 |
| gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām // | Kontext |
| RCūM, 5, 49.1 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext |
| RCūM, 5, 49.1 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext |
| RCūM, 5, 54.1 |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
| RCūM, 5, 54.2 |
| gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // | Kontext |
| RCūM, 5, 55.2 |
| samyak toyamṛdā ruddhvā samyaggartoccamānayā // | Kontext |
| RCūM, 5, 89.2 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // | Kontext |
| RCūM, 5, 119.1 |
| aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā / | Kontext |
| RCūM, 5, 129.1 |
| ekabhittau caredgartaṃ vitastyābhogasaṃmitam / | Kontext |
| RHT, 11, 13.2 |
| dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Kontext |
| RHT, 16, 11.2 |
| tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā // | Kontext |
| RHT, 16, 17.2 |
| aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā // | Kontext |
| RHT, 16, 19.2 |
| uttānaikā kāryā niśchidrā chidramudritā ca tanau // | Kontext |
| RHT, 5, 10.1 |
| vihitacchidratritayā śastā caturaṃgulordhvachidreṣu / | Kontext |
| RHT, 5, 10.1 |
| vihitacchidratritayā śastā caturaṃgulordhvachidreṣu / | Kontext |
| RKDh, 1, 1, 62.1 |
| tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam / | Kontext |
| RKDh, 1, 1, 64.2 |
| snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake / | Kontext |
| RKDh, 1, 1, 65.2 |
| sacchidram iti chidraṃ cātra pātrādhastājjñeyam / | Kontext |
| RKDh, 1, 1, 65.2 |
| sacchidram iti chidraṃ cātra pātrādhastājjñeyam / | Kontext |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext |
| RKDh, 1, 1, 76.3 |
| koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā / | Kontext |
| RKDh, 1, 1, 95.2 |
| garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext |
| RMañj, 2, 25.1 |
| sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet / | Kontext |
| RMañj, 5, 38.2 |
| trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare // | Kontext |
| RPSudh, 1, 57.1 |
| kanīyānudare chidraṃ chidre cāyasanālikām / | Kontext |
| RPSudh, 1, 57.1 |
| kanīyānudare chidraṃ chidre cāyasanālikām / | Kontext |
| RPSudh, 1, 122.2 |
| anyā pidhānikā mūṣā sunimnā chidrasaṃyutā // | Kontext |
| RPSudh, 10, 22.1 |
| aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā / | Kontext |
| RPSudh, 10, 31.1 |
| veṣṭitā mṛṇmayenātha ekabhittau ca gartakam / | Kontext |
| RPSudh, 10, 38.2 |
| upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam // | Kontext |
| RRÅ, V.kh., 12, 28.2 |
| gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 19, 21.1 |
| chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake / | Kontext |
| RRÅ, V.kh., 19, 53.2 |
| chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // | Kontext |
| RRÅ, V.kh., 3, 25.2 |
| saiva chidrānvitā madhyagambhīrā sāraṇocitā // | Kontext |
| RRÅ, V.kh., 6, 75.2 |
| gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // | Kontext |
| RRÅ, V.kh., 8, 81.2 |
| sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // | Kontext |
| RRÅ, V.kh., 8, 115.2 |
| sacchidre vālukāyantre kūpyāmāropitaṃ pacet // | Kontext |
| RRS, 10, 24.1 |
| aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / | Kontext |
| RRS, 2, 157.2 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Kontext |
| RRS, 3, 80.2 |
| sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā // | Kontext |
| RRS, 3, 81.2 |
| ekapraharamātraṃ hi randhramācchādya gomayaiḥ // | Kontext |
| RRS, 3, 82.1 |
| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / | Kontext |
| RRS, 3, 88.1 |
| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Kontext |
| RRS, 4, 12.1 |
| randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam / | Kontext |
| RRS, 7, 9.1 |
| sūkṣmacchidrasahasrāḍhyā dravyagālanahetave / | Kontext |
| RRS, 9, 14.1 |
| bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / | Kontext |
| RRS, 9, 17.2 |
| īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām // | Kontext |
| RRS, 9, 58.1 |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
| RRS, 9, 58.2 |
| gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam // | Kontext |
| ŚdhSaṃh, 2, 12, 31.2 |
| adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet // | Kontext |