| BhPr, 2, 3, 243.1 |
| triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake / | Kontext |
| RArṇ, 12, 109.2 |
| niśāsu prajvalennityaṃ nāhni jvalati pārvati / | Kontext |
| RArṇ, 12, 194.1 |
| pūrṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ / | Kontext |
| RArṇ, 16, 85.2 |
| triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca // | Kontext |
| RCint, 3, 206.1 |
| sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi / | Kontext |
| RCint, 8, 140.2 |
| kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // | Kontext |
| RCint, 8, 258.1 |
| rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ / | Kontext |
| RCūM, 10, 126.2 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam // | Kontext |
| RCūM, 11, 28.2 |
| bhajedrātrau tathā vahniṃ samutthāya tataḥ prage // | Kontext |
| RCūM, 14, 129.1 |
| rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Kontext |
| RCūM, 14, 203.2 |
| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Kontext |
| RMañj, 5, 10.1 |
| agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam / | Kontext |
| RMañj, 6, 171.2 |
| pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi // | Kontext |
| RPSudh, 2, 66.2 |
| pratyahaṃ kṣālayedrātrau rasenoktena vai divā // | Kontext |
| RPSudh, 5, 132.1 |
| lohapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RPSudh, 6, 46.1 |
| vahninā svedayedrātrau prātarutthāya mardayet / | Kontext |
| RRÅ, R.kh., 5, 25.1 |
| niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake / | Kontext |
| RRÅ, R.kh., 5, 25.1 |
| niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake / | Kontext |
| RRÅ, R.kh., 6, 21.2 |
| evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi // | Kontext |
| RRÅ, R.kh., 9, 28.2 |
| divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai // | Kontext |
| RRÅ, V.kh., 4, 59.1 |
| pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / | Kontext |
| RRÅ, V.kh., 4, 60.1 |
| rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca / | Kontext |
| RRS, 2, 161.1 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RRS, 3, 40.1 |
| bhajedrātrau tathā vahniṃ samutthāya tathā prage / | Kontext |
| RRS, 5, 128.2 |
| divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi / | Kontext |
| ŚdhSaṃh, 2, 12, 78.1 |
| agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / | Kontext |
| ŚdhSaṃh, 2, 12, 120.2 |
| pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi // | Kontext |
| ŚdhSaṃh, 2, 12, 273.2 |
| khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā // | Kontext |