| BhPr, 2, 3, 16.2 | 
	| saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ // | Kontext | 
	| BhPr, 2, 3, 134.1 | 
	| no preview | Kontext | 
	| BhPr, 2, 3, 135.1 | 
	| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Kontext | 
	| BhPr, 2, 3, 140.1 | 
	| evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / | Kontext | 
	| RAdhy, 1, 265.2 | 
	| tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ // | Kontext | 
	| RAdhy, 1, 268.2 | 
	| gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ // | Kontext | 
	| RArṇ, 12, 41.1 | 
	| narasārarasastanye bhāvanāḥ saptadhā pṛthak / | Kontext | 
	| RCint, 4, 39.1 | 
	| nijarasaśataparibhāvitakañcukikandotthaparivāpāt / | Kontext | 
	| RCint, 8, 228.2 | 
	| koṣṇe saptāhametena vidhinā tasya bhāvanāṃ // | Kontext | 
	| RCint, 8, 229.1 | 
	| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / | Kontext | 
	| RCūM, 9, 19.2 | 
	| proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane // | Kontext | 
	| RHT, 18, 44.1 | 
	| bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta / | Kontext | 
	| RHT, 3, 7.2 | 
	| paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam // | Kontext | 
	| RHT, 4, 2.1 | 
	| niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā / | Kontext | 
	| RHT, 8, 6.2 | 
	| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Kontext | 
	| RHT, 9, 10.2 | 
	| tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā // | Kontext | 
	| RKDh, 1, 2, 25.4 | 
	| saṃplāvitaḥ paraṃ mānaṃ bhāvanāyāḥ prakīrtitam // | Kontext | 
	| RKDh, 1, 2, 26.3 | 
	| bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā / | Kontext | 
	| RKDh, 1, 2, 26.4 | 
	| lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt / | Kontext | 
	| RKDh, 1, 2, 26.6 | 
	| dravaplāvanaṃ bhāvanā / | Kontext | 
	| RMañj, 2, 17.1 | 
	| bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet / | Kontext | 
	| RMañj, 6, 9.2 | 
	| ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ // | Kontext | 
	| RMañj, 6, 118.2 | 
	| bhāvanā tatra dātavyā gajapippalikāmbunā // | Kontext | 
	| RMañj, 6, 151.1 | 
	| pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / | Kontext | 
	| RMañj, 6, 207.1 | 
	| bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ / | Kontext | 
	| RMañj, 6, 228.1 | 
	| khalve nidhāya dātavyā punareṣāṃ ca bhāvanā / | Kontext | 
	| RMañj, 6, 230.1 | 
	| malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ / | Kontext | 
	| RRÅ, R.kh., 7, 31.1 | 
	| pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Kontext | 
	| RRÅ, V.kh., 2, 2.2 | 
	| bhāvanāyāṃ kvacic caiva nānāvargo nigadyate // | Kontext | 
	| RRS, 11, 59.1 | 
	| rasasya bhāvane svede mūṣālepe ca pūjitāḥ / | Kontext | 
	| RRS, 2, 140.0 | 
	| jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ // | Kontext | 
	| RRS, 5, 144.2 | 
	| triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 15.1 | 
	| saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 145.1 | 
	| bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 251.1 | 
	| pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / | Kontext |