| RAdhy, 1, 12.2 |
| vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ // | Kontext |
| RArṇ, 1, 32.3 |
| śrotumicchāmi deveśa vaktumarhasi tattvataḥ // | Kontext |
| RArṇ, 1, 60.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 10, 1.3 |
| tanna jānāmi deveśa vaktumarhasi tattvataḥ // | Kontext |
| RArṇ, 11, 221.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 12, 235.0 |
| nikṣiptā martyaloke sā samyak te kathayāmyaham // | Kontext |
| RArṇ, 14, 174.0 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 15, 140.1 |
| etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ / | Kontext |
| RArṇ, 15, 169.0 |
| ukto nigalabandho 'yaṃ putrasyāpi na kathyate // | Kontext |
| RArṇ, 15, 207.2 |
| tanmamācakṣva deveśi kimanyacchrotum icchasi // | Kontext |
| RArṇ, 16, 110.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 17, 1.3 |
| sāraṇaṃ krāmaṇaṃ caiva kramādākhyātumarhasi // | Kontext |
| RArṇ, 17, 166.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 4, 65.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 5, 45.1 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 6, 55.1 |
| sūtalohasya vakṣyāmi saṃskāram atisaukhyadam / | Kontext |
| RArṇ, 6, 139.2 |
| tanmamācakṣva deveśi kimanyacchrotum icchasi // | Kontext |
| RArṇ, 7, 154.2 |
| tanmamācakṣva deveśi kimanyacchrotumarhasi // | Kontext |
| RArṇ, 8, 88.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 9, 19.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RCint, 2, 1.0 |
| atha mūrcchanādhyāyaṃ vyācakṣmahe // | Kontext |
| RCint, 3, 1.1 |
| athāto bandhanādhyāyaṃ vyācakṣmahe / | Kontext |
| RCint, 3, 23.2 |
| rasasya mānāniyamāt kathituṃ naiva śakyate // | Kontext |
| RCint, 3, 100.1 |
| garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha / | Kontext |
| RCint, 4, 1.1 |
| athābhrīyaṃ vyācakṣmahe // | Kontext |
| RCint, 6, 1.0 |
| athātaḥ sarvalohādhyāyaṃ vyācakṣmahe // | Kontext |
| RCint, 7, 1.0 |
| atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe // | Kontext |
| RCint, 8, 1.1 |
| athātaḥ prayogīyam adhyāyaṃ vyācakṣmahe // | Kontext |
| RCint, 8, 12.0 |
| ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam // | Kontext |
| RCint, 8, 30.2 |
| rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // | Kontext |
| RCint, 8, 120.1 |
| kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat / | Kontext |
| RCūM, 11, 71.1 |
| kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ / | Kontext |
| RCūM, 12, 25.2 |
| nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi // | Kontext |
| RCūM, 12, 32.1 |
| anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ / | Kontext |
| RCūM, 4, 1.1 |
| kathyate somadevena mugdhavaidyaprabuddhaye / | Kontext |
| RCūM, 4, 71.3 |
| so'yaṃ śrīsomadevena kathito'tīva niścitam // | Kontext |
| RHT, 4, 26.1 |
| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Kontext |
| RMañj, 4, 28.0 |
| no preview | Kontext |
| RPSudh, 1, 5.1 |
| prathamaṃ pāradotpattiṃ kathayāmi yathātatham / | Kontext |
| RPSudh, 1, 27.2 |
| nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ // | Kontext |
| RPSudh, 1, 87.1 |
| tasmānmayā mānakarma kathitavyaṃ yathoditam / | Kontext |
| RPSudh, 2, 68.2 |
| khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // | Kontext |
| RPSudh, 2, 109.1 |
| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / | Kontext |
| RPSudh, 3, 65.2 |
| loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Kontext |
| RPSudh, 4, 58.2 |
| saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ // | Kontext |
| RPSudh, 5, 129.2 |
| viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam // | Kontext |
| RPSudh, 6, 58.2 |
| śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // | Kontext |
| RRÅ, V.kh., 1, 3.2 |
| rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram // | Kontext |
| RRÅ, V.kh., 1, 32.2 |
| sparśanātprāpyate muktiriti satyaṃ śivoditam / | Kontext |
| RRÅ, V.kh., 12, 70.0 |
| koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 14, 18.2 |
| kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat // | Kontext |
| RRÅ, V.kh., 14, 28.2 |
| atha śuddhasya sattvasya jārayetpūrvabhāṣitam / | Kontext |
| RRÅ, V.kh., 2, 54.1 |
| sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param / | Kontext |
| RRÅ, V.kh., 3, 1.1 |
| ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat / | Kontext |
| RRÅ, V.kh., 6, 1.4 |
| tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam // | Kontext |
| RRÅ, V.kh., 7, 6.2 |
| piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate // | Kontext |
| RRÅ, V.kh., 9, 130.2 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRS, 3, 2.2 |
| gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho // | Kontext |
| RRS, 5, 99.0 |
| ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Kontext |
| RRS, 8, 1.1 |
| kathyate somadevena mugdhavaidyaprabuddhaye / | Kontext |