| RArṇ, 1, 2.1 |
| kailāsaśikhare ramye nānāratnavibhūṣite / | Kontext |
| RArṇ, 12, 168.1 |
| meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ / | Kontext |
| RArṇ, 12, 345.1 |
| śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam / | Kontext |
| RArṇ, 12, 346.2 |
| vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam // | Kontext |
| RArṇ, 16, 85.1 |
| sevante candravadanāḥ sarvābharaṇabhūṣitāḥ / | Kontext |
| RArṇ, 7, 57.1 |
| śvetadvīpe purā devi sarvaratnavibhūṣite / | Kontext |
| RājNigh, 13, 191.2 |
| gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham // | Kontext |
| RCint, 8, 36.2 |
| kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // | Kontext |
| RPSudh, 1, 1.1 |
| śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam / | Kontext |
| RPSudh, 1, 14.1 |
| kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā / | Kontext |
| RPSudh, 3, 1.2 |
| sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam // | Kontext |
| RRÅ, V.kh., 1, 24.1 |
| atyantopavane ramye caturdvāropaśobhite / | Kontext |
| RRÅ, V.kh., 1, 26.1 |
| atiguptaṃ suvistīrṇakapāṭārgalabhūṣitam / | Kontext |
| RRÅ, V.kh., 1, 54.1 |
| kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam / | Kontext |
| RRÅ, V.kh., 1, 76.1 |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Kontext |
| RRS, 3, 3.2 |
| śvetadvīpe purā devi sarvaratnavibhūṣite / | Kontext |