| BhPr, 1, 8, 32.1 |
| siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam / | Context |
| BhPr, 1, 8, 32.1 |
| siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam / | Context |
| BhPr, 2, 3, 79.1 |
| siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam / | Context |
| BhPr, 2, 3, 198.2 |
| pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate // | Context |
| RAdhy, 1, 261.2 |
| ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite // | Context |
| RAdhy, 1, 413.1 |
| tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / | Context |
| RAdhy, 1, 451.1 |
| catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ / | Context |
| RArṇ, 14, 24.1 |
| pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ / | Context |
| RArṇ, 16, 91.1 |
| mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā / | Context |
| RArṇ, 7, 58.2 |
| siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ // | Context |
| RArṇ, 7, 64.0 |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Context |
| RArṇ, 7, 66.1 |
| iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / | Context |
| RCint, 8, 29.2 |
| trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // | Context |
| RCint, 8, 268.1 |
| asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham / | Context |
| RCint, 8, 268.1 |
| asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham / | Context |
| RCūM, 9, 28.3 |
| kāpālikāgaṇadhvaṃsī rasavādibhirucyate // | Context |
| RHT, 15, 1.1 |
| vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / | Context |
| RMañj, 1, 4.1 |
| sanmadhuvrataṃ vṛndānāṃ satataṃ cittahāriṇī / | Context |
| RPSudh, 3, 7.2 |
| uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // | Context |
| RPSudh, 3, 34.2 |
| kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // | Context |
| RPSudh, 6, 75.2 |
| rasendrajāraṇe śastā biḍamadhye sadā hitā // | Context |
| RPSudh, 7, 26.2 |
| nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak // | Context |
| RRÅ, V.kh., 20, 2.1 |
| tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / | Context |
| RRÅ, V.kh., 20, 143.1 |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Context |
| RRS, 3, 4.2 |
| siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // | Context |
| RRS, 3, 10.2 |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Context |
| RRS, 3, 12.1 |
| iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / | Context |
| ŚdhSaṃh, 2, 12, 159.1 |
| anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ / | Context |