| BhPr, 1, 8, 168.2 |
| pravālayuktānyetāni mahāratnāni vai nava // | Kontext |
| RAdhy, 1, 106.2 |
| ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam // | Kontext |
| RArṇ, 10, 7.1 |
| yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ / | Kontext |
| RArṇ, 12, 194.2 |
| candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam / | Kontext |
| RArṇ, 12, 209.2 |
| mudrayā mudrayettāṃ tu aghorāstreṇa yojitām // | Kontext |
| RArṇ, 12, 257.2 |
| siddhakanyāśatavṛto yāvat kalpān caturdaśa // | Kontext |
| RArṇ, 12, 345.1 |
| śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam / | Kontext |
| RArṇ, 7, 62.1 |
| vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā / | Kontext |
| RRĂ…, V.kh., 1, 43.2 |
| kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam // | Kontext |
| RRS, 3, 8.1 |
| vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā / | Kontext |