| ÅK, 1, 25, 28.2 |
| aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet // | Kontext |
| ÅK, 1, 26, 60.2 |
| mūṣā mūṣodarāviṣṭā ādyantasamavartulā // | Kontext |
| BhPr, 2, 3, 134.1 |
| no preview | Kontext |
| RArṇ, 12, 35.2 |
| tasya tu praviśejjīvo mṛtasyāpi varānane // | Kontext |
| RArṇ, 17, 165.2 |
| samānaṃ kurute devi praviśandehalohayoḥ // | Kontext |
| RArṇ, 6, 4.2 |
| pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // | Kontext |
| RArṇ, 6, 5.1 |
| dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / | Kontext |
| RArṇ, 6, 5.2 |
| agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // | Kontext |
| RArṇ, 6, 6.0 |
| agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // | Kontext |
| RArṇ, 7, 63.1 |
| evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / | Kontext |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext |
| RCint, 3, 28.1 |
| rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / | Kontext |
| RCint, 3, 107.1 |
| nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / | Kontext |
| RCūM, 4, 31.1 |
| aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet / | Kontext |
| RCūM, 5, 36.1 |
| pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam / | Kontext |
| RCūM, 5, 62.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām / | Kontext |
| RCūM, 5, 147.1 |
| yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / | Kontext |
| RHT, 11, 1.3 |
| praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān // | Kontext |
| RHT, 17, 1.2 |
| saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ // | Kontext |
| RHT, 17, 2.2 |
| evaṃ krāmaṇayogādrasarājo viśati loheṣu // | Kontext |
| RHT, 18, 1.1 |
| anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat / | Kontext |
| RHT, 2, 10.1 |
| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Kontext |
| RHT, 3, 28.2 |
| yāvadviśati na yonau tāvadbandhaṃ kuto bhajate // | Kontext |
| RRÅ, R.kh., 8, 3.2 |
| kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā // | Kontext |
| RRÅ, V.kh., 1, 52.3 |
| kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām // | Kontext |
| RRÅ, V.kh., 3, 98.1 |
| hastābhyāṃ svayamāyāti yāvadamlāntare tu tat / | Kontext |
| RRS, 10, 50.1 |
| yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ / | Kontext |
| RRS, 3, 9.1 |
| evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / | Kontext |
| RRS, 8, 28.1 |
| aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet / | Kontext |
| RRS, 9, 65.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām / | Kontext |