| ÅK, 1, 26, 210.2 |
| kiṃcit samunnataṃ bāhyagartābhimukhanimnakam // | Kontext |
| RArṇ, 11, 105.2 |
| ātmānamutthitaṃ paśyet divyatejomahābalam // | Kontext |
| RArṇ, 4, 40.2 |
| pidhānakasamāyuktā kiṃcid unnatamastakā // | Kontext |
| RArṇ, 7, 63.2 |
| kṣīrābdhimathane caitadamṛtena sahotthitam / | Kontext |
| RCūM, 12, 18.1 |
| niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Kontext |
| RCūM, 16, 44.2 |
| nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // | Kontext |
| RCūM, 5, 136.1 |
| kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam / | Kontext |
| RMañj, 6, 1.1 |
| kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam / | Kontext |
| RRS, 10, 41.1 |
| kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / | Kontext |
| RRS, 3, 9.2 |
| kṣīrābdhimathane caitadamṛtena sahotthitam // | Kontext |
| RRS, 4, 25.1 |
| niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Kontext |