| BhPr, 1, 8, 187.1 |
| kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām / | Kontext |
| BhPr, 2, 3, 134.1 |
| no preview | Kontext |
| RAdhy, 1, 477.1 |
| māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam / | Kontext |
| RCint, 8, 103.2 |
| tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ // | Kontext |
| RKDh, 1, 1, 224.1 |
| rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam / | Kontext |
| RKDh, 1, 2, 23.2 |
| te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva / | Kontext |
| RMañj, 1, 36.1 |
| sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param / | Kontext |
| RMañj, 5, 24.1 |
| na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext |
| RPSudh, 2, 64.2 |
| sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // | Kontext |
| RPSudh, 4, 2.1 |
| suvarṇaṃ rajataṃ ceti śuddhalohamudīritam / | Kontext |
| RRS, 3, 12.1 |
| iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / | Kontext |