| RājNigh, 13, 220.2 |
| teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā // | Kontext |
| RCūM, 11, 79.1 |
| puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam / | Kontext |
| RCūM, 3, 22.2 |
| kūpikā champikā siddhā golā caiva karaṇḍikā // | Kontext |
| RMañj, 6, 61.2 |
| jvararājaḥ prasiddho'yamaṣṭajvaravināśakaḥ // | Kontext |
| RMañj, 6, 181.2 |
| rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ // | Kontext |
| RMañj, 6, 201.2 |
| kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ / | Kontext |
| RPSudh, 6, 65.1 |
| puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā / | Kontext |
| RRĂ…, V.kh., 5, 27.2 |
| pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet // | Kontext |
| RRS, 3, 12.2 |
| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Kontext |
| ŚdhSaṃh, 2, 12, 247.2 |
| prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ // | Kontext |