| RAdhy, 1, 152.2 | 
	|   sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā // | Kontext | 
	| RAdhy, 1, 345.1 | 
	|   śuddharūpyasya patrāṇi amunā dravarūpiṇā / | Kontext | 
	| RArṇ, 12, 245.1 | 
	|   oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā / | Kontext | 
	| RArṇ, 12, 341.2 | 
	|   tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham // | Kontext | 
	| RArṇ, 14, 24.2 | 
	|   tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm // | Kontext | 
	| RArṇ, 14, 28.1 | 
	|   lakṣavedhena yā baddhā guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 29.1 | 
	|   daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 30.1 | 
	|   koṭivedhena yā baddhā guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 31.1 | 
	|   śatakoṭiprabhedena guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 32.1 | 
	|   dhūmāvalokane baddhā guṭikā śivarūpiṇī / | Kontext | 
	| RArṇ, 14, 33.1 | 
	|   śabdavedhena yā baddhā guṭikā śivarūpiṇī / | Kontext | 
	| RArṇ, 15, 54.1 | 
	|   tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet / | Kontext | 
	| RArṇ, 15, 59.1 | 
	|   tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet / | Kontext | 
	| RArṇ, 16, 87.2 | 
	|   taptahemanibhākāro bālārkasadṛśaprabhaḥ // | Kontext | 
	| RājNigh, 13, 171.2 | 
	|   vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam // | Kontext | 
	| RCint, 8, 218.2 | 
	|   jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu // | Kontext | 
	| RCint, 8, 248.3 | 
	|   caṇakābhā vaṭī kāryā syājjayā yogavāhikā // | Kontext | 
	| RCūM, 10, 12.1 | 
	|   sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / | Kontext | 
	| RCūM, 10, 121.2 | 
	|   vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // | Kontext | 
	| RCūM, 12, 46.2 | 
	|   cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā // | Kontext | 
	| RCūM, 14, 82.2 | 
	|   yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam // | Kontext | 
	| RHT, 2, 19.1 | 
	|   iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ / | Kontext | 
	| RHT, 8, 18.2 | 
	|   drutahemanibhaḥ sūto rañjati lohāni sarvāṇi // | Kontext | 
	| RKDh, 1, 1, 195.2 | 
	|   golamūṣeti sā proktā satvaraṃ dravarūpiṇī // | Kontext | 
	| RMañj, 2, 52.1 | 
	|   kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext | 
	| RRÅ, R.kh., 6, 24.0 | 
	|   piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 24.0 | 
	|   aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 25.3 | 
	|   pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 27.0 | 
	|   mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 30.2 | 
	|   vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet // | Kontext | 
	| RRS, 3, 13.1 | 
	|   sa cāpi trividho devi śukacañcunibho varaḥ / | Kontext | 
	| RRS, 4, 49.1 | 
	|   śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / | Kontext | 
	| RRS, 4, 49.2 | 
	|   kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // | Kontext | 
	| RRS, 4, 51.2 | 
	|   cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā // | Kontext | 
	| RRS, 4, 55.2 | 
	|   niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // | Kontext | 
	| RRS, 5, 76.2 | 
	|   pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // | Kontext |