| BhPr, 1, 8, 110.2 |
| vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ // | Kontext |
| RCint, 3, 216.2 |
| kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau // | Kontext |
| RCint, 5, 17.1 |
| gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt / | Kontext |
| RCūM, 14, 211.2 |
| etattailavilepena śvetakuṣṭhaṃ vinaśyati // | Kontext |
| RMañj, 3, 6.2 |
| vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ // | Kontext |
| RMañj, 6, 80.2 |
| gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca // | Kontext |
| RMañj, 6, 109.1 |
| sacandracandanarasollepanaṃ kuru śītalam / | Kontext |
| RRS, 3, 14.2 |
| śveto 'tra khaṭikāprokto lepane lohamāraṇe // | Kontext |
| ŚdhSaṃh, 2, 12, 193.1 |
| aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ / | Kontext |