| ÅK, 1, 26, 59.2 | 
	| nābhiyantramidaṃ proktaṃ nandinā tattvavedinā // | Kontext | 
	| BhPr, 1, 8, 196.2 | 
	| sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ // | Kontext | 
	| RAdhy, 1, 8.2 | 
	| tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // | Kontext | 
	| RArṇ, 1, 22.1 | 
	| satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam / | Kontext | 
	| RArṇ, 1, 32.3 | 
	| śrotumicchāmi deveśa vaktumarhasi tattvataḥ // | Kontext | 
	| RArṇ, 10, 1.3 | 
	| tanna jānāmi deveśa vaktumarhasi tattvataḥ // | Kontext | 
	| RArṇ, 10, 10.3 | 
	| iti yo vetti tattvena tasya sidhyati sūtakaḥ // | Kontext | 
	| RājNigh, 13, 176.1 | 
	| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Kontext | 
	| RCint, 3, 212.1 | 
	| satyena vacanaṃ brūyādapriyaṃ na vadedvacaḥ / | Kontext | 
	| RCint, 6, 16.2 | 
	| prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ // | Kontext | 
	| RCūM, 3, 30.2 | 
	| nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ // | Kontext | 
	| RMañj, 1, 12.1 | 
	| sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / | Kontext | 
	| RPSudh, 2, 34.1 | 
	| vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ / | Kontext | 
	| RPSudh, 2, 34.1 | 
	| vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ / | Kontext | 
	| RPSudh, 2, 64.2 | 
	| sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // | Kontext | 
	| RPSudh, 2, 108.2 | 
	| kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Kontext | 
	| RPSudh, 3, 65.2 | 
	| loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Kontext | 
	| RPSudh, 4, 17.1 | 
	| satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ / | Kontext | 
	| RPSudh, 4, 67.2 | 
	| nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā // | Kontext | 
	| RPSudh, 5, 44.2 | 
	| patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā // | Kontext | 
	| RPSudh, 5, 47.1 | 
	| mārdavaṃ kārayetsatyaṃ yogenānena sarvadā / | Kontext | 
	| RPSudh, 5, 66.1 | 
	| satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā / | Kontext | 
	| RPSudh, 5, 129.2 | 
	| viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam // | Kontext | 
	| RPSudh, 6, 29.2 | 
	| viśudhyantīha satataṃ satyaṃ guruvaco yathā / | Kontext | 
	| RPSudh, 6, 58.2 | 
	| śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // | Kontext | 
	| RPSudh, 7, 31.2 | 
	| śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // | Kontext | 
	| RRÅ, V.kh., 1, 32.2 | 
	| sparśanātprāpyate muktiriti satyaṃ śivoditam / | Kontext | 
	| RRÅ, V.kh., 12, 70.0 | 
	| koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam // | Kontext | 
	| RRÅ, V.kh., 14, 37.3 | 
	| sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 129.3 | 
	| medinī sā svarṇamayī bhavetsatyaṃ śivoditam // | Kontext | 
	| RRÅ, V.kh., 4, 1.3 | 
	| satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ // | Kontext | 
	| RRÅ, V.kh., 4, 1.3 | 
	| satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ // | Kontext | 
	| RRÅ, V.kh., 5, 56.2 | 
	| lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam // | Kontext | 
	| RRÅ, V.kh., 9, 41.0 | 
	| jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext | 
	| RRÅ, V.kh., 9, 64.3 | 
	| svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext | 
	| RRÅ, V.kh., 9, 130.2 | 
	| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext | 
	| RRS, 3, 17.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext | 
	| RRS, 7, 27.1 | 
	| dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ / | Kontext | 
	| RRS, 7, 32.1 | 
	| nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 159.1 | 
	| anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ / | Kontext |