| ÅK, 1, 26, 55.1 |
| tataścācchādayetsamyaggostanākāramūṣayā / | Kontext |
| ÅK, 1, 26, 80.1 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / | Kontext |
| ÅK, 1, 26, 85.1 |
| tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / | Kontext |
| BhPr, 2, 3, 37.2 |
| pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam // | Kontext |
| BhPr, 2, 3, 41.2 |
| dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam // | Kontext |
| BhPr, 2, 3, 98.1 |
| gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / | Kontext |
| RAdhy, 1, 59.2 |
| saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // | Kontext |
| RAdhy, 1, 73.2 |
| pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ // | Kontext |
| RAdhy, 1, 90.2 |
| kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca // | Kontext |
| RAdhy, 1, 107.2 |
| nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet // | Kontext |
| RAdhy, 1, 109.1 |
| baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / | Kontext |
| RAdhy, 1, 113.1 |
| itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt / | Kontext |
| RAdhy, 1, 276.3 |
| tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet // | Kontext |
| RAdhy, 1, 278.2 |
| pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // | Kontext |
| RAdhy, 1, 286.1 |
| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Kontext |
| RAdhy, 1, 288.2 |
| taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ // | Kontext |
| RAdhy, 1, 289.2 |
| veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // | Kontext |
| RAdhy, 1, 310.2 |
| tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet // | Kontext |
| RAdhy, 1, 361.2 |
| kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām // | Kontext |
| RAdhy, 1, 362.1 |
| ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake / | Kontext |
| RAdhy, 1, 372.2 |
| veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam // | Kontext |
| RājNigh, 13, 149.1 |
| dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / | Kontext |
| RājNigh, 13, 175.1 |
| bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam / | Kontext |
| RCint, 2, 29.2 |
| ācchādya mudrayitvā divasatritayaṃ pacedvidhinā // | Kontext |
| RCint, 3, 33.2 |
| ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // | Kontext |
| RCint, 3, 88.1 |
| aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ / | Kontext |
| RCint, 3, 88.3 |
| aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ // | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 4, 13.1 |
| yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca / | Kontext |
| RCint, 6, 60.2 |
| gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // | Kontext |
| RCint, 7, 6.1 |
| jvarahṛtsārṣapaṃ romasarṣapāmakaṇācitam / | Kontext |
| RCint, 8, 126.1 |
| cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya / | Kontext |
| RCint, 8, 139.2 |
| tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // | Kontext |
| RCint, 8, 140.2 |
| kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // | Kontext |
| RCint, 8, 253.1 |
| ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet / | Kontext |
| RCūM, 11, 13.2 |
| chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam // | Kontext |
| RCūM, 11, 36.2 |
| sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā // | Kontext |
| RCūM, 11, 37.2 |
| ekapraharamātraṃ hi randhramācchādya gomayaiḥ // | Kontext |
| RCūM, 11, 48.1 |
| bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / | Kontext |
| RCūM, 14, 3.1 |
| brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / | Kontext |
| RCūM, 14, 84.2 |
| nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam // | Kontext |
| RCūM, 14, 148.3 |
| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā / | Kontext |
| RCūM, 3, 19.1 |
| kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā / | Kontext |
| RCūM, 5, 43.1 |
| sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ / | Kontext |
| RCūM, 5, 55.1 |
| tataścācchādayetsamyaggostanākāramūṣayā / | Kontext |
| RCūM, 5, 73.1 |
| adhaḥśikhena pūrvoktapidhānena pidhāya ca / | Kontext |
| RCūM, 5, 81.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RCūM, 5, 86.2 |
| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext |
| RCūM, 5, 88.2 |
| svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext |
| RCūM, 5, 159.1 |
| adhastādupariṣṭācca krauñcikācchādyate khalu / | Kontext |
| RHT, 14, 3.2 |
| laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham // | Kontext |
| RHT, 14, 12.1 |
| mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena / | Kontext |
| RHT, 14, 12.1 |
| mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena / | Kontext |
| RHT, 14, 13.2 |
| madhye gartā kāryā sūtabhṛtācchāditā tadanu // | Kontext |
| RHT, 18, 33.2 |
| madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā // | Kontext |
| RHT, 18, 35.2 |
| gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā // | Kontext |
| RHT, 18, 50.1 |
| taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām / | Kontext |
| RHT, 5, 28.1 |
| kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva / | Kontext |
| RHT, 5, 40.1 |
| saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat / | Kontext |
| RHT, 5, 43.1 |
| athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ / | Kontext |
| RHT, 6, 17.1 |
| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Kontext |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext |
| RKDh, 1, 1, 62.2 |
| pidhāya pātrāntarato madhye svalpakacolake // | Kontext |
| RKDh, 1, 1, 126.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Kontext |
| RKDh, 1, 1, 128.2 |
| svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / | Kontext |
| RKDh, 1, 1, 129.2 |
| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext |
| RKDh, 1, 1, 148.8 |
| balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ // | Kontext |
| RMañj, 2, 4.2 |
| samaṃ bhāgaṃ tato dadyāccharāveṇa pidhāpayet // | Kontext |
| RMañj, 5, 53.2 |
| ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet // | Kontext |
| RPSudh, 10, 28.1 |
| bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ / | Kontext |
| RPSudh, 10, 42.1 |
| auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / | Kontext |
| RPSudh, 2, 86.1 |
| tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ / | Kontext |
| RPSudh, 4, 86.2 |
| tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // | Kontext |
| RPSudh, 4, 88.1 |
| cūrṇenācchādya yatnena chagaṇenātha pūrayet / | Kontext |
| RPSudh, 7, 60.2 |
| bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ // | Kontext |
| RRÅ, R.kh., 4, 41.2 |
| bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ // | Kontext |
| RRÅ, R.kh., 8, 59.2 |
| ācchādya dhustūrapatre ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 9, 48.2 |
| ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet // | Kontext |
| RRÅ, V.kh., 11, 30.2 |
| ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / | Kontext |
| RRÅ, V.kh., 12, 8.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext |
| RRÅ, V.kh., 15, 81.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext |
| RRÅ, V.kh., 18, 123.1 |
| tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet / | Kontext |
| RRÅ, V.kh., 18, 164.2 |
| ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā // | Kontext |
| RRÅ, V.kh., 19, 20.1 |
| sūryakāntenāpareṇa chāditaṃ gharmadhāritam / | Kontext |
| RRÅ, V.kh., 19, 40.1 |
| ācchādya pacyānmandāgnau ghaṭikānte samuddharet / | Kontext |
| RRÅ, V.kh., 19, 130.2 |
| ācchādayettu vastreṇa jalasiktena tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 19, 134.1 |
| kṛkalāsasya vāmākṣi hemnāveṣṭyābhimantritam / | Kontext |
| RRÅ, V.kh., 19, 135.1 |
| tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet / | Kontext |
| RRÅ, V.kh., 3, 55.1 |
| nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / | Kontext |
| RRÅ, V.kh., 3, 71.2 |
| ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // | Kontext |
| RRÅ, V.kh., 4, 4.2 |
| gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ // | Kontext |
| RRÅ, V.kh., 4, 9.1 |
| tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet / | Kontext |
| RRÅ, V.kh., 4, 10.2 |
| veṣṭyam aṅgulitailena sūryatāpena śoṣitam // | Kontext |
| RRÅ, V.kh., 4, 27.1 |
| ācchādya tena kalkena śarāveṇa nirudhya ca / | Kontext |
| RRÅ, V.kh., 4, 44.1 |
| vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ / | Kontext |
| RRÅ, V.kh., 6, 73.1 |
| marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / | Kontext |
| RRÅ, V.kh., 6, 74.2 |
| tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt // | Kontext |
| RRÅ, V.kh., 8, 34.2 |
| anena veṣṭayed golaṃ tadbahirnigaḍena ca // | Kontext |
| RRÅ, V.kh., 8, 85.1 |
| tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ / | Kontext |
| RRS, 10, 61.1 |
| adhastādupariṣṭācca krauñcikācchādyate khalu / | Kontext |
| RRS, 3, 26.1 |
| chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam / | Kontext |
| RRS, 3, 81.2 |
| ekapraharamātraṃ hi randhramācchādya gomayaiḥ // | Kontext |
| RRS, 3, 90.2 |
| bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / | Kontext |
| RRS, 5, 59.1 |
| channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet / | Kontext |
| RRS, 5, 79.2 |
| nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate // | Kontext |
| RRS, 5, 134.2 |
| ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet // | Kontext |
| RRS, 5, 173.2 |
| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā // | Kontext |
| RRS, 9, 5.2 |
| pidhāya pacyate yatra svedanīyantramucyate // | Kontext |
| RRS, 9, 11.1 |
| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Kontext |
| RRS, 9, 20.1 |
| sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru / | Kontext |
| RRS, 9, 33.1 |
| sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām / | Kontext |
| RRS, 9, 34.2 |
| tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // | Kontext |
| RRS, 9, 41.1 |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext |
| RRS, 9, 41.2 |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Kontext |
| RRS, 9, 59.1 |
| tataś cācchādayet samyag gostanākāramūṣayā / | Kontext |
| RRS, 9, 69.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RRS, 9, 74.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Kontext |
| ŚdhSaṃh, 2, 11, 50.1 |
| gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 90.2 |
| paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet // | Kontext |
| ŚdhSaṃh, 2, 12, 150.2 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 155.1 |
| ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet / | Kontext |