| ÅK, 1, 26, 94.1 | 
	| yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram / | Kontext | 
	| BhPr, 1, 8, 4.2 | 
	| patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt // | Kontext | 
	| BhPr, 1, 8, 22.1 | 
	| śukraṃ yatkārttikeyasya patitaṃ dharaṇītale / | Kontext | 
	| BhPr, 1, 8, 87.1 | 
	| śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale / | Kontext | 
	| BhPr, 2, 3, 206.2 | 
	| yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet / | Kontext | 
	| RAdhy, 1, 199.2 | 
	| śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // | Kontext | 
	| RArṇ, 12, 203.1 | 
	| bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ / | Kontext | 
	| RArṇ, 12, 203.2 | 
	| te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // | Kontext | 
	| RArṇ, 12, 290.2 | 
	| yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param // | Kontext | 
	| RArṇ, 12, 380.2 | 
	| dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / | Kontext | 
	| RArṇ, 6, 66.1 | 
	| pibatāṃ bindavo devi patitā bhūmimaṇḍale / | Kontext | 
	| RArṇ, 6, 125.1 | 
	| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Kontext | 
	| RArṇ, 7, 4.1 | 
	| ye tatra patitā bhūmau kṣatādrudhirabindavaḥ / | Kontext | 
	| RArṇ, 7, 18.1 | 
	| patito 'patitaśceti dvividhaḥ śaila īśvari / | Kontext | 
	| RCint, 3, 26.2 | 
	| upariṣṭātpuṭe datte jale patati pāradaḥ // | Kontext | 
	| RCūM, 14, 226.1 | 
	| tatra nipatitaṃ tailamādeyaṃ śvitranāśanam / | Kontext | 
	| RCūM, 5, 75.2 | 
	| pidhānalagnadhūmo 'sau galitvā nipatedrase // | Kontext | 
	| RHT, 2, 8.2 | 
	| tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // | Kontext | 
	| RKDh, 1, 1, 58.3 | 
	| yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram // | Kontext | 
	| RPSudh, 6, 50.1 | 
	| vidrutaḥ patate gaṃdho binduśaḥ kācabhājane / | Kontext | 
	| RRÅ, V.kh., 17, 23.2 | 
	| yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet // | Kontext | 
	| RRS, 3, 27.1 | 
	| dugdhe nipatito gandho galitaḥ pariśudhyati / | Kontext | 
	| RRS, 3, 30.3 | 
	| druto nipatito gandho binduśaḥ kācabhājane // | Kontext | 
	| RRS, 3, 44.2 | 
	| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext | 
	| RRS, 3, 51.1 | 
	| kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt / | Kontext | 
	| RRS, 5, 234.3 | 
	| tasminnipatitaṃ tailamādeyaṃ śvitranāśanam // | Kontext | 
	| RRS, 9, 13.2 | 
	| yasminnipatati sūtaḥ proktaṃ taddīpikāyantram // | Kontext | 
	| RRS, 9, 16.1 | 
	| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Kontext |