| BhPr, 1, 8, 125.2 |
| dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Kontext |
| BhPr, 2, 3, 218.2 |
| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Kontext |
| BhPr, 2, 3, 219.1 |
| aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt / | Kontext |
| RArṇ, 12, 254.2 |
| avadhyo devadaityānāṃ kalpāyuśca prajāyate // | Kontext |
| RArṇ, 12, 275.2 |
| snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam // | Kontext |
| RArṇ, 12, 298.2 |
| bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ // | Kontext |
| RArṇ, 12, 300.2 |
| valīpalitanirmuktaḥ sahasrāyuśca jāyate // | Kontext |
| RArṇ, 12, 301.2 |
| ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 321.2 |
| sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ // | Kontext |
| RArṇ, 12, 334.2 |
| koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // | Kontext |
| RArṇ, 12, 334.2 |
| koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // | Kontext |
| RArṇ, 12, 335.2 |
| yāvaccandrārkajīvitvam anantabalavīryavān // | Kontext |
| RArṇ, 12, 363.1 |
| aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ / | Kontext |
| RArṇ, 12, 374.2 |
| ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati // | Kontext |
| RArṇ, 12, 375.1 |
| tinduke dvisahasrāyuḥ jambīre trisahasrakam / | Kontext |
| RArṇ, 14, 27.2 |
| śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane // | Kontext |
| RArṇ, 14, 28.2 |
| caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati // | Kontext |
| RArṇ, 14, 29.2 |
| pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet // | Kontext |
| RArṇ, 14, 61.1 |
| saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ / | Kontext |
| RArṇ, 15, 106.3 |
| saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // | Kontext |
| RCint, 3, 157.3 |
| phalamasya kalpapramitamāyuḥ / | Kontext |
| RCint, 3, 197.1 |
| bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext |
| RCint, 3, 198.1 |
| bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext |
| RCint, 3, 198.2 |
| koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam / | Kontext |
| RCint, 3, 198.2 |
| koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam / | Kontext |
| RCint, 3, 198.3 |
| dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ // | Kontext |
| RCint, 3, 199.1 |
| bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext |
| RCint, 4, 15.2 |
| evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // | Kontext |
| RCūM, 11, 15.2 |
| gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Kontext |
| RCūM, 14, 25.3 |
| na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ // | Kontext |
| RHT, 15, 13.2 |
| ekenaiva palena tu kalpāyutajīvitaṃ kurute // | Kontext |
| RMañj, 3, 34.1 |
| āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / | Kontext |
| RMañj, 3, 38.2 |
| aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // | Kontext |
| RMañj, 3, 71.2 |
| saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam // | Kontext |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Kontext |
| RRÅ, R.kh., 5, 15.1 |
| aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca / | Kontext |
| RRÅ, R.kh., 6, 1.1 |
| aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / | Kontext |
| RRÅ, R.kh., 7, 1.2 |
| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| RRÅ, R.kh., 9, 1.1 |
| aśuddhamamṛtaṃ lauham āyurhānirujākaram / | Kontext |
| RRÅ, R.kh., 9, 60.2 |
| āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut / | Kontext |
| RRS, 11, 106.2 |
| liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // | Kontext |
| RRS, 3, 28.2 |
| gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Kontext |
| RRS, 5, 96.1 |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext |