| ÅK, 1, 26, 59.1 |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Context |
| ÅK, 1, 26, 80.2 |
| mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // | Context |
| ÅK, 1, 26, 85.2 |
| adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // | Context |
| ÅK, 1, 26, 140.1 |
| sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ / | Context |
| ÅK, 1, 26, 225.2 |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // | Context |
| BhPr, 1, 8, 37.2 |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Context |
| BhPr, 2, 3, 24.0 |
| vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam // | Context |
| RAdhy, 1, 54.1 |
| chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā / | Context |
| RAdhy, 1, 60.2 |
| tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // | Context |
| RAdhy, 1, 73.2 |
| pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ // | Context |
| RAdhy, 1, 222.1 |
| śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / | Context |
| RAdhy, 1, 252.2 |
| haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe // | Context |
| RAdhy, 1, 264.2 |
| karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam // | Context |
| RAdhy, 1, 268.1 |
| jvālayetkarpare śvetaṃ devadālyaṅgapañcakam / | Context |
| RAdhy, 1, 286.1 |
| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Context |
| RAdhy, 1, 388.2 |
| jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam // | Context |
| RArṇ, 17, 156.1 |
| upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca / | Context |
| RArṇ, 4, 12.2 |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Context |
| RArṇ, 4, 62.2 |
| dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // | Context |
| RArṇ, 8, 75.2 |
| dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // | Context |
| RCint, 3, 45.2 |
| dinamekaṃ rasendrasya yo dadāti hutāśanam // | Context |
| RCint, 8, 35.1 |
| tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / | Context |
| RCint, 8, 121.2 |
| vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra // | Context |
| RCint, 8, 137.1 |
| antarghanataram ardhaṃ suṣiraṃ paripūrya dahanamāyojya / | Context |
| RCūM, 11, 17.2 |
| dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ // | Context |
| RCūM, 14, 149.2 |
| palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet // | Context |
| RCūM, 4, 63.1 |
| agniṃ prajvālya soṣṇena kāñjikena praśoṣayet / | Context |
| RCūM, 5, 4.2 |
| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Context |
| RCūM, 5, 52.1 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / | Context |
| RCūM, 5, 56.1 |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Context |
| RCūM, 5, 65.2 |
| adho'gniṃ jvālayedetattulāyantramudāhṛtam // | Context |
| RCūM, 5, 82.1 |
| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ / | Context |
| RHT, 18, 62.1 |
| dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam / | Context |
| RHT, 5, 11.1 |
| saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim / | Context |
| RHT, 5, 38.1 |
| baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ / | Context |
| RKDh, 1, 1, 40.1 |
| mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / | Context |
| RKDh, 1, 1, 53.2 |
| ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ // | Context |
| RKDh, 1, 1, 127.1 |
| adhastājjvālayed agniṃ yantraṃ tat kandukābhidham / | Context |
| RKDh, 1, 1, 128.3 |
| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Context |
| RKDh, 1, 1, 130.1 |
| adho'gniṃ jvālayettatra tat syāt kandukayantrakam / | Context |
| RKDh, 1, 1, 149.2 |
| paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam // | Context |
| RMañj, 2, 42.3 |
| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Context |
| RMañj, 3, 14.0 |
| tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // | Context |
| RMañj, 6, 30.1 |
| śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike / | Context |
| RPSudh, 10, 42.2 |
| sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ // | Context |
| RPSudh, 10, 50.2 |
| upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ / | Context |
| RPSudh, 4, 10.1 |
| madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ / | Context |
| RPSudh, 6, 49.2 |
| dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām // | Context |
| RRÅ, R.kh., 2, 39.2 |
| prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // | Context |
| RRÅ, R.kh., 3, 5.1 |
| tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam / | Context |
| RRÅ, R.kh., 3, 10.2 |
| pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // | Context |
| RRÅ, R.kh., 5, 8.1 |
| tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Context |
| RRÅ, V.kh., 15, 43.1 |
| prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet / | Context |
| RRÅ, V.kh., 19, 123.1 |
| tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt / | Context |
| RRÅ, V.kh., 4, 31.1 |
| nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet / | Context |
| RRÅ, V.kh., 5, 52.2 |
| aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam // | Context |
| RRÅ, V.kh., 5, 53.2 |
| tadaṅgārān samādāya śītalāṃśca punardhamet // | Context |
| RRS, 10, 52.3 |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // | Context |
| RRS, 3, 30.2 |
| dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam / | Context |
| RRS, 3, 44.1 |
| tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm / | Context |
| RRS, 5, 174.2 |
| palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet // | Context |
| RRS, 9, 21.2 |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Context |
| RRS, 9, 48.2 |
| adhastādrasakumbhasya jvālayettīvrapāvakam // | Context |
| RRS, 9, 56.2 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ / | Context |
| RRS, 9, 64.1 |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Context |
| RRS, 9, 70.1 |
| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ / | Context |
| RRS, 9, 75.1 |
| adhastājjvālayedagniṃ yantraṃ tatkandukābhidham / | Context |
| RRS, 9, 76.3 |
| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Context |
| ŚdhSaṃh, 2, 11, 101.2 |
| kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet // | Context |
| ŚdhSaṃh, 2, 12, 11.2 |
| viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari // | Context |