| ÅK, 1, 25, 36.1 | 
	| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Kontext | 
	| ÅK, 1, 25, 81.2 | 
	| kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // | Kontext | 
	| ÅK, 1, 25, 102.2 | 
	| kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā // | Kontext | 
	| ÅK, 1, 25, 112.2 | 
	| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ // | Kontext | 
	| ÅK, 2, 1, 8.1 | 
	| sarjaguggululākṣāśca kṣārāśca lavaṇāni ca / | Kontext | 
	| BhPr, 2, 3, 159.2 | 
	| citrakorṇāniśākṣārakanyārkakanakadravaiḥ // | Kontext | 
	| BhPr, 2, 3, 183.1 | 
	| valmīkaṃ kṣāralavaṇaṃ bhāṇḍarañjakamṛttikām / | Kontext | 
	| BhPr, 2, 3, 223.1 | 
	| tataḥ punarnavākṣāraiḥ sthālyām ardhaṃ prapūrayet / | Kontext | 
	| KaiNigh, 2, 124.1 | 
	| kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ / | Kontext | 
	| RAdhy, 1, 81.2 | 
	| pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram // | Kontext | 
	| RAdhy, 1, 84.1 | 
	| tataśca caṇakakṣāraṃ dattvā copari naimbukam / | Kontext | 
	| RAdhy, 1, 87.1 | 
	| caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam / | Kontext | 
	| RAdhy, 1, 87.2 | 
	| sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca // | Kontext | 
	| RAdhy, 1, 87.2 | 
	| sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca // | Kontext | 
	| RAdhy, 1, 139.2 | 
	| kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca // | Kontext | 
	| RAdhy, 1, 188.1 | 
	| sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu / | Kontext | 
	| RArṇ, 10, 59.1 | 
	| kṣudrāmlalavaṇakṣārabhūkhagoṣaṇaśigrubhiḥ / | Kontext | 
	| RArṇ, 11, 22.2 | 
	| kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // | Kontext | 
	| RArṇ, 11, 27.1 | 
	| kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ / | Kontext | 
	| RArṇ, 11, 61.1 | 
	| paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam / | Kontext | 
	| RArṇ, 11, 61.3 | 
	| kṣārāranālataileṣu svedayenmṛdunāgninā // | Kontext | 
	| RArṇ, 12, 324.1 | 
	| raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam / | Kontext | 
	| RArṇ, 15, 165.1 | 
	| śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ / | Kontext | 
	| RArṇ, 15, 184.1 | 
	| lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam / | Kontext | 
	| RArṇ, 16, 20.2 | 
	| tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet // | Kontext | 
	| RArṇ, 16, 100.1 | 
	| kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam / | Kontext | 
	| RArṇ, 17, 99.1 | 
	| śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ / | Kontext | 
	| RArṇ, 17, 107.1 | 
	| kṣārodakaniṣekācca tadvad bījamanekadhā / | Kontext | 
	| RArṇ, 4, 5.2 | 
	| snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // | Kontext | 
	| RArṇ, 4, 43.1 | 
	| mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau / | Kontext | 
	| RArṇ, 5, 43.1 | 
	| sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ / | Kontext | 
	| RArṇ, 6, 21.1 | 
	| dhānyāmlake paryuṣitaṃ niculakṣāravāriṇi / | Kontext | 
	| RArṇ, 6, 34.1 | 
	| vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ / | Kontext | 
	| RArṇ, 6, 34.1 | 
	| vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ / | Kontext | 
	| RArṇ, 6, 97.2 | 
	| apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // | Kontext | 
	| RArṇ, 6, 132.1 | 
	| athavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ / | Kontext | 
	| RArṇ, 6, 134.1 | 
	| mokṣamoraṭapālāśakṣāragomūtrabhāvitam / | Kontext | 
	| RArṇ, 7, 17.1 | 
	| mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā / | Kontext | 
	| RArṇ, 7, 21.1 | 
	| kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / | Kontext | 
	| RArṇ, 7, 35.1 | 
	| kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ / | Kontext | 
	| RArṇ, 7, 76.1 | 
	| vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā / | Kontext | 
	| RArṇ, 7, 90.2 | 
	| ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ / | Kontext | 
	| RArṇ, 7, 106.1 | 
	| snuhyarkakṣīralavaṇakṣārāmlaparilepitam / | Kontext | 
	| RArṇ, 7, 114.1 | 
	| palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ / | Kontext | 
	| RArṇ, 7, 133.2 | 
	| kadalī potakī dālī kṣārameṣāṃ tu sādhayet // | Kontext | 
	| RArṇ, 8, 21.1 | 
	| snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt / | Kontext | 
	| RArṇ, 9, 8.2 | 
	| kṣārairmūtraiśca vipacedayaṃ jvālāmukho viḍaḥ // | Kontext | 
	| RArṇ, 9, 9.2 | 
	| bhāvito niculakṣāraḥ sarvasattvāni jārayet // | Kontext | 
	| RArṇ, 9, 16.1 | 
	| koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ / | Kontext | 
	| RArṇ, 9, 17.1 | 
	| mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / | Kontext | 
	| RArṇ, 9, 18.1 | 
	| haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā / | Kontext | 
	| RājNigh, 13, 157.1 | 
	| lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam / | Kontext | 
	| RCint, 3, 66.1 | 
	| mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam / | Kontext | 
	| RCint, 3, 67.1 | 
	| mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / | Kontext | 
	| RCint, 3, 73.2 | 
	| atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti / | Kontext | 
	| RCint, 3, 77.1 | 
	| bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ / | Kontext | 
	| RCint, 3, 103.1 | 
	| paṭvamlakṣāragomūtrasnuhīkṣīrapralepite / | Kontext | 
	| RCint, 3, 103.3 | 
	| kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak // | Kontext | 
	| RCint, 3, 115.2 | 
	| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // | Kontext | 
	| RCint, 3, 221.1 | 
	| kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam / | Kontext | 
	| RCint, 3, 226.1 | 
	| kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam / | Kontext | 
	| RCint, 3, 226.1 | 
	| kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam / | Kontext | 
	| RCint, 6, 9.3 | 
	| rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // | Kontext | 
	| RCint, 6, 11.2 | 
	| sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā // | Kontext | 
	| RCint, 6, 18.2 | 
	| rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / | Kontext | 
	| RCint, 6, 53.1 | 
	| kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / | Kontext | 
	| RCint, 7, 70.1 | 
	| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Kontext | 
	| RCint, 7, 91.2 | 
	| āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt // | Kontext | 
	| RCint, 7, 112.1 | 
	| lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / | Kontext | 
	| RCint, 8, 185.2 | 
	| koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam // | Kontext | 
	| RCūM, 10, 57.1 | 
	| nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / | Kontext | 
	| RCūM, 10, 60.2 | 
	| kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / | Kontext | 
	| RCūM, 10, 103.1 | 
	| kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ / | Kontext | 
	| RCūM, 10, 136.1 | 
	| triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam / | Kontext | 
	| RCūM, 11, 23.1 | 
	| kṣārāmlatailasauvīravidāhidvidalaṃ tathā / | Kontext | 
	| RCūM, 11, 35.1 | 
	| svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / | Kontext | 
	| RCūM, 11, 53.2 | 
	| kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // | Kontext | 
	| RCūM, 11, 61.1 | 
	| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram / | Kontext | 
	| RCūM, 11, 89.1 | 
	| kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / | Kontext | 
	| RCūM, 11, 95.2 | 
	| kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // | Kontext | 
	| RCūM, 12, 57.1 | 
	| rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā / | Kontext | 
	| RCūM, 14, 45.1 | 
	| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / | Kontext | 
	| RCūM, 14, 126.2 | 
	| kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ // | Kontext | 
	| RCūM, 14, 136.2 | 
	| bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca // | Kontext | 
	| RCūM, 14, 150.2 | 
	| vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // | Kontext | 
	| RCūM, 14, 151.2 | 
	| dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // | Kontext | 
	| RCūM, 14, 193.2 | 
	| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // | Kontext | 
	| RCūM, 15, 42.1 | 
	| kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ / | Kontext | 
	| RCūM, 15, 57.1 | 
	| kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā / | Kontext | 
	| RCūM, 15, 61.2 | 
	| kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // | Kontext | 
	| RCūM, 15, 63.1 | 
	| caṇakakṣāratoyena rājanimbukavāriṇā / | Kontext | 
	| RCūM, 16, 10.2 | 
	| abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ // | Kontext | 
	| RCūM, 16, 19.2 | 
	| kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam // | Kontext | 
	| RCūM, 16, 32.1 | 
	| kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ / | Kontext | 
	| RCūM, 16, 33.1 | 
	| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Kontext | 
	| RCūM, 16, 87.1 | 
	| tattatkṣārāmlakasvedair yatnato vihitaścaret / | Kontext | 
	| RCūM, 16, 96.1 | 
	| pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ / | Kontext | 
	| RCūM, 4, 38.1 | 
	| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Kontext | 
	| RCūM, 4, 82.1 | 
	| kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi / | Kontext | 
	| RCūM, 4, 103.1 | 
	| kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā / | Kontext | 
	| RCūM, 4, 113.1 | 
	| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ / | Kontext | 
	| RCūM, 5, 12.2 | 
	| tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā // | Kontext | 
	| RCūM, 9, 31.1 | 
	| kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam / | Kontext | 
	| RHT, 10, 4.2 | 
	| dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān // | Kontext | 
	| RHT, 18, 36.2 | 
	| ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram // | Kontext | 
	| RHT, 3, 3.1 | 
	| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Kontext | 
	| RHT, 3, 5.1 | 
	| niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ / | Kontext | 
	| RHT, 4, 20.1 | 
	| taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ / | Kontext | 
	| RHT, 5, 7.1 | 
	| na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā / | Kontext | 
	| RHT, 5, 20.2 | 
	| ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti // | Kontext | 
	| RHT, 5, 27.2 | 
	| kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ // | Kontext | 
	| RHT, 5, 30.1 | 
	| ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca / | Kontext | 
	| RHT, 6, 1.2 | 
	| lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe // | Kontext | 
	| RHT, 6, 2.2 | 
	| sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā // | Kontext | 
	| RHT, 6, 19.2 | 
	| kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // | Kontext | 
	| RHT, 7, 5.1 | 
	| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Kontext | 
	| RHT, 7, 8.2 | 
	| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // | Kontext | 
	| RHT, 8, 10.1 | 
	| tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / | Kontext | 
	| RHT, 9, 9.1 | 
	| āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ / | Kontext | 
	| RHT, 9, 10.1 | 
	| svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati / | Kontext | 
	| RHT, 9, 12.1 | 
	| kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam / | Kontext | 
	| RHT, 9, 13.1 | 
	| tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ / | Kontext | 
	| RKDh, 1, 1, 19.3 | 
	| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ // | Kontext | 
	| RKDh, 1, 1, 78.1 | 
	| pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā / | Kontext | 
	| RMañj, 3, 87.1 | 
	| lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / | Kontext | 
	| RMañj, 5, 41.1 | 
	| kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / | Kontext | 
	| RPSudh, 1, 31.1 | 
	| kṣārau cāmlena sahitau tathā ca paṭupaṃcakam / | Kontext | 
	| RPSudh, 1, 68.1 | 
	| dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet / | Kontext | 
	| RPSudh, 1, 72.1 | 
	| kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi / | Kontext | 
	| RPSudh, 1, 74.1 | 
	| vyaktaṃ hi rasacukreṇa kṣāreṇa caṇakasya hi / | Kontext | 
	| RPSudh, 3, 60.1 | 
	| sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca / | Kontext | 
	| RPSudh, 4, 117.2 | 
	| kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param // | Kontext | 
	| RPSudh, 5, 55.1 | 
	| gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu / | Kontext | 
	| RPSudh, 5, 110.1 | 
	| amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ / | Kontext | 
	| RPSudh, 5, 125.2 | 
	| bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam // | Kontext | 
	| RPSudh, 6, 4.2 | 
	| kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā / | Kontext | 
	| RPSudh, 6, 15.2 | 
	| kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati / | Kontext | 
	| RPSudh, 6, 44.2 | 
	| apāmārgakṣāratoyaistailena maricena ca // | Kontext | 
	| RPSudh, 7, 9.2 | 
	| kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ // | Kontext | 
	| RPSudh, 7, 55.1 | 
	| kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim / | Kontext | 
	| RRÅ, R.kh., 8, 87.1 | 
	| vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet / | Kontext | 
	| RRÅ, R.kh., 8, 88.1 | 
	| taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 89.1 | 
	| dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha / | Kontext | 
	| RRÅ, V.kh., 1, 61.2 | 
	| viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca // | Kontext | 
	| RRÅ, V.kh., 10, 73.1 | 
	| etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet / | Kontext | 
	| RRÅ, V.kh., 10, 77.1 | 
	| bhāvayenniculakṣāraṃ devadālīdaladravaiḥ / | Kontext | 
	| RRÅ, V.kh., 10, 78.2 | 
	| samāṃśaṃ niculakṣāramamlavargeṇa saptadhā // | Kontext | 
	| RRÅ, V.kh., 10, 80.1 | 
	| mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam / | Kontext | 
	| RRÅ, V.kh., 13, 57.1 | 
	| kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam / | Kontext | 
	| RRÅ, V.kh., 15, 13.1 | 
	| apāmārgapalāśotthabhasmakṣāraṃ samāharet / | Kontext | 
	| RRÅ, V.kh., 17, 4.1 | 
	| kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam / | Kontext | 
	| RRÅ, V.kh., 17, 5.2 | 
	| anena kṣārakalkena pūrvapatrāṇi lepayet // | Kontext | 
	| RRÅ, V.kh., 17, 8.1 | 
	| kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam / | Kontext | 
	| RRÅ, V.kh., 17, 39.2 | 
	| niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // | Kontext | 
	| RRÅ, V.kh., 17, 43.2 | 
	| trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet // | Kontext | 
	| RRÅ, V.kh., 2, 6.1 | 
	| grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam / | Kontext | 
	| RRÅ, V.kh., 2, 39.2 | 
	| kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī // | Kontext | 
	| RRÅ, V.kh., 4, 57.2 | 
	| ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet // | Kontext | 
	| RRÅ, V.kh., 8, 56.1 | 
	| taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt / | Kontext | 
	| RRÅ, V.kh., 8, 93.1 | 
	| arkāpāmārgakadalīkṣāramamlena lolitam / | Kontext | 
	| RRÅ, V.kh., 8, 96.1 | 
	| palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam / | Kontext | 
	| RRÅ, V.kh., 9, 12.1 | 
	| kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet / | Kontext | 
	| RRÅ, V.kh., 9, 22.2 | 
	| meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // | Kontext | 
	| RRS, 10, 69.1 | 
	| palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā / | Kontext | 
	| RRS, 10, 69.1 | 
	| palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā / | Kontext | 
	| RRS, 10, 69.2 | 
	| tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam // | Kontext | 
	| RRS, 10, 97.1 | 
	| kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam / | Kontext | 
	| RRS, 11, 17.0 | 
	| na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ // | Kontext | 
	| RRS, 2, 63.1 | 
	| vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā / | Kontext | 
	| RRS, 2, 66.1 | 
	| mocamoraṭapālāśakṣāragomūtrabhāvitam / | Kontext | 
	| RRS, 2, 81.1 | 
	| triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam / | Kontext | 
	| RRS, 2, 97.1 | 
	| mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam / | Kontext | 
	| RRS, 2, 110.0 | 
	| kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // | Kontext | 
	| RRS, 2, 112.1 | 
	| kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ / | Kontext | 
	| RRS, 3, 35.1 | 
	| kṣārāmlatailasauvīravidāhi dvidalaṃ tathā / | Kontext | 
	| RRS, 3, 51.1 | 
	| kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt / | Kontext | 
	| RRS, 3, 53.1 | 
	| kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Kontext | 
	| RRS, 3, 68.0 | 
	| kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // | Kontext | 
	| RRS, 3, 74.1 | 
	| snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā / | Kontext | 
	| RRS, 3, 100.1 | 
	| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram / | Kontext | 
	| RRS, 3, 120.1 | 
	| āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ / | Kontext | 
	| RRS, 3, 134.2 | 
	| kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // | Kontext | 
	| RRS, 3, 161.1 | 
	| nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / | Kontext | 
	| RRS, 4, 63.1 | 
	| rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā / | Kontext | 
	| RRS, 5, 49.1 | 
	| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / | Kontext | 
	| RRS, 5, 132.1 | 
	| taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam / | Kontext | 
	| RRS, 5, 144.2 | 
	| triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet // | Kontext | 
	| RRS, 5, 159.2 | 
	| bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca / | Kontext | 
	| RRS, 5, 175.2 | 
	| gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // | Kontext | 
	| RRS, 5, 176.2 | 
	| dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // | Kontext | 
	| RRS, 5, 227.2 | 
	| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // | Kontext | 
	| RRS, 8, 36.1 | 
	| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Kontext | 
	| RRS, 8, 62.1 | 
	| kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / | Kontext | 
	| RRS, 8, 86.1 | 
	| kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā / | Kontext | 
	| RRS, 8, 97.1 | 
	| kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext | 
	| RRS, 9, 39.1 | 
	| tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet / | Kontext | 
	| RRS, 9, 87.1 | 
	| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā / | Kontext | 
	| RSK, 1, 11.1 | 
	| tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / | Kontext | 
	| RSK, 2, 65.1 | 
	| kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 21.2 | 
	| athavā kaṭukakṣārau rājī lavaṇapañcakam // | Kontext |