| RAdhy, 1, 74.1 |
| pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai / | Kontext |
| RAdhy, 1, 74.2 |
| pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā // | Kontext |
| RAdhy, 1, 91.2 |
| kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam // | Kontext |
| RAdhy, 1, 109.2 |
| pratyahaṃ mātuliṅgaiś ca navyair mukham // | Kontext |
| RAdhy, 1, 140.1 |
| khalvamadhye tataḥ kṣiptvā mardayet prativāsaram / | Kontext |
| RAdhy, 1, 390.2 |
| saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet // | Kontext |
| RAdhy, 1, 402.1 |
| yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ / | Kontext |
| RArṇ, 11, 174.2 |
| caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet // | Kontext |
| RCint, 7, 21.2 |
| tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // | Kontext |
| RCūM, 11, 25.1 |
| tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau / | Kontext |
| RCūM, 14, 129.1 |
| rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Kontext |
| RCūM, 16, 35.1 |
| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Kontext |
| RCūM, 16, 41.1 |
| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Kontext |
| RCūM, 16, 89.2 |
| sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham / | Kontext |
| RMañj, 2, 15.1 |
| pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / | Kontext |
| RMañj, 4, 12.2 |
| tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // | Kontext |
| RPSudh, 1, 2.2 |
| sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām // | Kontext |
| RPSudh, 2, 66.2 |
| pratyahaṃ kṣālayedrātrau rasenoktena vai divā // | Kontext |
| RRÅ, R.kh., 2, 8.2 |
| pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet // | Kontext |
| RRÅ, V.kh., 2, 1.1 |
| bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / | Kontext |
| RRÅ, V.kh., 20, 137.2 |
| guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / | Kontext |
| RRS, 11, 107.2 |
| liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // | Kontext |
| RRS, 3, 37.1 |
| tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau / | Kontext |
| ŚdhSaṃh, 2, 12, 292.1 |
| gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ / | Kontext |