| RAdhy, 1, 402.1 | |
| yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ / | Kontext |
| RArṇ, 12, 301.1 | |
| yaḥ pibet prātarutthāya śailāmbuculukatrayam / | Kontext |
| RArṇ, 12, 309.1 | |
| dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ / | Kontext |
| RCūM, 11, 28.2 | |
| bhajedrātrau tathā vahniṃ samutthāya tataḥ prage // | Kontext |
| RMañj, 4, 30.1 | |
| uttiṣṭhati savegena śikhābandhena dhārayet / | Kontext |
| RPSudh, 6, 46.1 | |
| vahninā svedayedrātrau prātarutthāya mardayet / | Kontext |
| RRS, 3, 40.1 | |
| bhajedrātrau tathā vahniṃ samutthāya tathā prage / | Kontext |