| BhPr, 1, 8, 146.2 |
| cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham // | Kontext |
| BhPr, 1, 8, 156.3 |
| kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ // | Kontext |
| KaiNigh, 2, 125.1 |
| dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ / | Kontext |
| KaiNigh, 2, 129.2 |
| prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt // | Kontext |
| MPālNigh, 4, 29.1 |
| gairikaṃ dāhapittāsrakaphahikkāviṣāpaham / | Kontext |
| RCint, 8, 239.1 |
| kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut / | Kontext |
| RCint, 8, 246.1 |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext |
| RCūM, 11, 63.1 |
| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Kontext |
| RCūM, 11, 86.0 |
| svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // | Kontext |
| RCūM, 12, 13.1 |
| kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / | Kontext |
| RCūM, 12, 53.1 |
| vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext |
| RCūM, 14, 164.1 |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext |
| RMañj, 6, 26.2 |
| jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // | Kontext |
| RPSudh, 4, 110.1 |
| raktapittaharā rūkṣā kṛmighnī rītikā matā / | Kontext |
| RPSudh, 6, 24.1 |
| sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / | Kontext |
| RPSudh, 6, 26.1 |
| snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ / | Kontext |
| RPSudh, 6, 82.2 |
| svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // | Kontext |
| RPSudh, 7, 13.1 |
| pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca / | Kontext |
| RPSudh, 7, 51.1 |
| raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam / | Kontext |
| RRS, 3, 48.1 |
| svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut / | Kontext |
| RRS, 4, 20.1 |
| kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / | Kontext |
| RRS, 4, 59.1 |
| vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext |
| RRS, 5, 193.1 |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext |
| ŚdhSaṃh, 2, 12, 77.2 |
| raktapitte kaphe śvāse kāse ca svarasaṃkṣaye // | Kontext |