| BhPr, 2, 3, 215.2 |
| trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ // | Kontext |
| RCint, 3, 105.1 |
| malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / | Kontext |
| RCūM, 11, 80.1 |
| sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet / | Kontext |
| RCūM, 14, 203.2 |
| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Kontext |
| RCūM, 16, 31.2 |
| saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // | Kontext |
| RKDh, 1, 1, 65.1 |
| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Kontext |
| RMañj, 3, 29.1 |
| pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai / | Kontext |
| RMañj, 3, 40.2 |
| trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // | Kontext |
| RRÅ, V.kh., 15, 40.1 |
| alaktakena saṃsiktaṃ kārpāsapatravatkṛtam / | Kontext |
| RRÅ, V.kh., 19, 130.2 |
| ācchādayettu vastreṇa jalasiktena tatkṣaṇāt // | Kontext |
| RRS, 3, 51.1 |
| kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt / | Kontext |
| RRS, 3, 55.0 |
| sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Kontext |