| ÅK, 1, 25, 35.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext |
| BhPr, 2, 3, 212.1 |
| veṣṭayed arkapatraiśca samyaggajapuṭe pacet / | Kontext |
| BhPr, 2, 3, 215.1 |
| pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale / | Kontext |
| RAdhy, 1, 277.1 |
| bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā / | Kontext |
| RAdhy, 1, 386.2 |
| kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // | Kontext |
| RArṇ, 12, 200.2 |
| trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // | Kontext |
| RArṇ, 12, 220.2 |
| gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ // | Kontext |
| RArṇ, 12, 256.0 |
| svedayet saptarātraṃ tu trilohena ca veṣṭayet // | Kontext |
| RArṇ, 12, 329.2 |
| pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // | Kontext |
| RArṇ, 12, 330.1 |
| triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ / | Kontext |
| RArṇ, 12, 343.1 |
| trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / | Kontext |
| RArṇ, 12, 348.2 |
| strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // | Kontext |
| RArṇ, 12, 349.1 |
| secayettat tathāveṣṭya guhyasthāne nidhāpayet / | Kontext |
| RArṇ, 12, 371.1 |
| tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Kontext |
| RArṇ, 14, 51.2 |
| eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet // | Kontext |
| RArṇ, 14, 164.1 |
| veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet / | Kontext |
| RArṇ, 14, 164.1 |
| veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet / | Kontext |
| RArṇ, 14, 172.1 |
| saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale / | Kontext |
| RArṇ, 15, 143.2 |
| piṣṭikāṃ bandhayitvā tu gandhataile vipācayet // | Kontext |
| RArṇ, 15, 185.1 |
| piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu / | Kontext |
| RArṇ, 15, 187.2 |
| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā // | Kontext |
| RArṇ, 15, 190.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 192.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 194.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 196.1 |
| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā / | Kontext |
| RArṇ, 16, 4.2 |
| taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ // | Kontext |
| RArṇ, 16, 64.2 |
| krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet // | Kontext |
| RArṇ, 16, 65.2 |
| krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ // | Kontext |
| RArṇ, 16, 97.1 |
| veṣṭayeddevadeveśi golena nigalena ca / | Kontext |
| RArṇ, 16, 101.2 |
| veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet // | Kontext |
| RArṇ, 16, 101.2 |
| veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet // | Kontext |
| RCint, 3, 14.1 |
| rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet / | Kontext |
| RCint, 3, 80.1 |
| śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike / | Kontext |
| RCint, 3, 103.2 |
| bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam / | Kontext |
| RCint, 3, 173.1 |
| tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ / | Kontext |
| RCint, 4, 19.1 |
| veṣṭayedarkapatraistu samyaggajapuṭe pacet / | Kontext |
| RCint, 6, 57.2 |
| mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // | Kontext |
| RCint, 7, 75.1 |
| tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet / | Kontext |
| RCint, 7, 80.1 |
| bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā / | Kontext |
| RCint, 8, 270.2 |
| eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam // | Kontext |
| RCūM, 11, 16.2 |
| aratnimātre vastre tadviprakīrya viveṣṭya tat // | Kontext |
| RCūM, 11, 17.1 |
| sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / | Kontext |
| RCūM, 11, 46.2 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // | Kontext |
| RCūM, 11, 48.1 |
| bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / | Kontext |
| RCūM, 12, 30.2 |
| sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca // | Kontext |
| RCūM, 12, 60.2 |
| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Kontext |
| RCūM, 12, 61.1 |
| punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / | Kontext |
| RCūM, 14, 4.1 |
| brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / | Kontext |
| RCūM, 14, 50.2 |
| jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca // | Kontext |
| RCūM, 14, 61.2 |
| tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // | Kontext |
| RCūM, 14, 167.1 |
| nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / | Kontext |
| RCūM, 14, 225.1 |
| rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare / | Kontext |
| RCūM, 16, 21.1 |
| tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ / | Kontext |
| RCūM, 16, 21.2 |
| karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ // | Kontext |
| RCūM, 4, 37.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike / | Kontext |
| RCūM, 4, 67.1 |
| sakāñjikena saṃveṣṭya puṭayogena śoṣayet / | Kontext |
| RCūM, 5, 3.1 |
| vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / | Kontext |
| RHT, 10, 16.2 |
| godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ // | Kontext |
| RHT, 17, 1.2 |
| saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ // | Kontext |
| RHT, 18, 8.1 |
| tattailārdrapaṭena sthagayet palalena bhasmanā vāpi / | Kontext |
| RHT, 6, 2.1 |
| dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam / | Kontext |
| RMañj, 2, 24.2 |
| saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet // | Kontext |
| RMañj, 2, 31.1 |
| saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā / | Kontext |
| RMañj, 2, 42.1 |
| kalkādiveṣṭitaṃ kṛtvā upadaṃśake / | Kontext |
| RMañj, 2, 44.2 |
| naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ // | Kontext |
| RMañj, 2, 45.2 |
| ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet // | Kontext |
| RMañj, 3, 8.1 |
| sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RMañj, 3, 40.1 |
| pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale / | Kontext |
| RMañj, 3, 46.2 |
| veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // | Kontext |
| RMañj, 6, 69.1 |
| saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet / | Kontext |
| RMañj, 6, 98.1 |
| saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu / | Kontext |
| RMañj, 6, 186.1 |
| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / | Kontext |
| RMañj, 6, 236.2 |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| RMañj, 6, 255.2 |
| saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // | Kontext |
| RMañj, 6, 256.1 |
| gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet / | Kontext |
| RMañj, 6, 296.2 |
| yāmadvayaṃ pacedājye vastre baddhvātha mardayet // | Kontext |
| RMañj, 6, 297.2 |
| veṣṭayennāgavallyā ca niḥkṣipet kācabhājane // | Kontext |
| RPSudh, 1, 33.2 |
| triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet // | Kontext |
| RPSudh, 1, 109.2 |
| saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ // | Kontext |
| RPSudh, 2, 14.2 |
| gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // | Kontext |
| RPSudh, 2, 77.2 |
| triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram // | Kontext |
| RPSudh, 3, 27.2 |
| dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm // | Kontext |
| RPSudh, 3, 56.2 |
| praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // | Kontext |
| RPSudh, 4, 82.1 |
| cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ / | Kontext |
| RRÅ, R.kh., 3, 22.2 |
| kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet // | Kontext |
| RRÅ, R.kh., 4, 2.1 |
| naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ / | Kontext |
| RRÅ, R.kh., 4, 3.1 |
| ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet / | Kontext |
| RRÅ, R.kh., 4, 11.1 |
| kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet / | Kontext |
| RRÅ, R.kh., 4, 12.1 |
| śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham / | Kontext |
| RRÅ, R.kh., 4, 12.1 |
| śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham / | Kontext |
| RRÅ, R.kh., 4, 18.2 |
| sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet // | Kontext |
| RRÅ, R.kh., 4, 37.1 |
| athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam / | Kontext |
| RRÅ, R.kh., 5, 5.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RRÅ, R.kh., 5, 42.1 |
| liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet / | Kontext |
| RRÅ, R.kh., 5, 44.1 |
| kṛṣṇakarkaṭamāṃsena veṣṭayed bahiḥ / | Kontext |
| RRÅ, R.kh., 5, 45.2 |
| piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam // | Kontext |
| RRÅ, R.kh., 6, 9.2 |
| baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha // | Kontext |
| RRÅ, R.kh., 6, 12.2 |
| evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe // | Kontext |
| RRÅ, R.kh., 7, 3.1 |
| vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet / | Kontext |
| RRÅ, R.kh., 7, 6.1 |
| tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet / | Kontext |
| RRÅ, R.kh., 7, 27.2 |
| tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet / | Kontext |
| RRÅ, R.kh., 8, 15.2 |
| baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam // | Kontext |
| RRÅ, V.kh., 1, 41.1 |
| sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam / | Kontext |
| RRÅ, V.kh., 19, 35.2 |
| veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak // | Kontext |
| RRÅ, V.kh., 2, 5.1 |
| samāloḍya jalairvastrairbaddhvā grāhyamadhojalam / | Kontext |
| RRÅ, V.kh., 3, 48.1 |
| nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam / | Kontext |
| RRÅ, V.kh., 3, 53.1 |
| aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam / | Kontext |
| RRÅ, V.kh., 3, 54.2 |
| tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // | Kontext |
| RRÅ, V.kh., 3, 55.3 |
| taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 58.1 |
| patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / | Kontext |
| RRÅ, V.kh., 3, 58.2 |
| veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 60.2 |
| vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // | Kontext |
| RRÅ, V.kh., 3, 97.2 |
| vastre baddhvā sāranāle bhāṇḍamadhye vimardayet // | Kontext |
| RRÅ, V.kh., 3, 99.2 |
| kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // | Kontext |
| RRÅ, V.kh., 4, 5.1 |
| vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe / | Kontext |
| RRS, 10, 57.2 |
| baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // | Kontext |
| RRS, 2, 21.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext |
| RRS, 3, 29.2 |
| aratnimātre vastre tad viprakīrya viveṣṭya tat // | Kontext |
| RRS, 3, 30.1 |
| sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / | Kontext |
| RRS, 3, 77.1 |
| vastre caturguṇe baddhvā dolāyantre dinaṃ pacet / | Kontext |
| RRS, 3, 89.1 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / | Kontext |
| RRS, 3, 90.2 |
| bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / | Kontext |
| RRS, 4, 36.2 |
| sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet // | Kontext |
| RRS, 4, 66.2 |
| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Kontext |
| RRS, 4, 66.2 |
| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Kontext |
| RRS, 4, 67.1 |
| punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / | Kontext |
| RRS, 5, 4.1 |
| brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / | Kontext |
| RRS, 5, 5.1 |
| brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / | Kontext |
| RRS, 5, 162.1 |
| bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam / | Kontext |
| RRS, 5, 198.1 |
| nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / | Kontext |
| RRS, 5, 234.1 |
| rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare / | Kontext |
| RRS, 5, 236.2 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // | Kontext |
| RRS, 8, 35.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext |
| RSK, 1, 11.1 |
| tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / | Kontext |
| ŚdhSaṃh, 2, 11, 62.2 |
| veṣṭayedarkapatraiśca samyaggajapuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 90.1 |
| teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet / | Kontext |
| ŚdhSaṃh, 2, 12, 197.2 |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| ŚdhSaṃh, 2, 12, 241.1 |
| kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset / | Kontext |
| ŚdhSaṃh, 2, 12, 291.1 |
| viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet / | Kontext |
| ŚdhSaṃh, 2, 12, 293.2 |
| khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā // | Kontext |