| ÅK, 1, 25, 107.1 | 
	| lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā / | Kontext | 
	| ÅK, 1, 26, 197.2 | 
	| viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // | Kontext | 
	| ÅK, 1, 26, 198.1 | 
	| prakāśāyāṃ prakurvīta yadi vāṅgāralepanam / | Kontext | 
	| ÅK, 1, 26, 199.1 | 
	| lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / | Kontext | 
	| BhPr, 1, 8, 148.1 | 
	| lepādetadguṇā proktā bhakṣitā mṛttikāsamā / | Kontext | 
	| BhPr, 2, 3, 65.2 | 
	| mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ // | Kontext | 
	| BhPr, 2, 3, 83.1 | 
	| tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ / | Kontext | 
	| RAdhy, 1, 225.2 | 
	| tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // | Kontext | 
	| RArṇ, 10, 12.1 | 
	| ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt / | Kontext | 
	| RArṇ, 11, 78.1 | 
	| bālastu pattralepena kalkayogena yauvanaḥ / | Kontext | 
	| RArṇ, 11, 89.1 | 
	| snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet / | Kontext | 
	| RArṇ, 12, 9.1 | 
	| tārasya pattralepena ardhārdhakāñcanottamam / | Kontext | 
	| RArṇ, 12, 10.1 | 
	| punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / | Kontext | 
	| RArṇ, 12, 12.2 | 
	| lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye / | Kontext | 
	| RArṇ, 12, 14.2 | 
	| lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet // | Kontext | 
	| RArṇ, 12, 117.2 | 
	| snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // | Kontext | 
	| RArṇ, 12, 141.2 | 
	| pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // | Kontext | 
	| RArṇ, 12, 231.1 | 
	| etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru / | Kontext | 
	| RArṇ, 13, 21.2 | 
	| krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ / | Kontext | 
	| RArṇ, 14, 4.0 | 
	| pādāṃśena suvarṇasya pattralepaṃ tu kārayet // | Kontext | 
	| RArṇ, 14, 153.2 | 
	| mūṣālepagataṃ prānte vajramelāpakaḥ sukhī // | Kontext | 
	| RArṇ, 14, 160.1 | 
	| mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet / | Kontext | 
	| RArṇ, 14, 161.2 | 
	| stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet // | Kontext | 
	| RArṇ, 15, 51.2 | 
	| strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet // | Kontext | 
	| RArṇ, 15, 57.2 | 
	| marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet // | Kontext | 
	| RArṇ, 15, 61.2 | 
	| gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet // | Kontext | 
	| RArṇ, 15, 167.2 | 
	| mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ // | Kontext | 
	| RArṇ, 15, 168.2 | 
	| kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet // | Kontext | 
	| RArṇ, 16, 22.1 | 
	| mūṣālepādisaṃyogāt baddhahemno hi jāraṇam / | Kontext | 
	| RArṇ, 16, 104.1 | 
	| baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / | Kontext | 
	| RArṇ, 4, 18.2 | 
	| mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // | Kontext | 
	| RArṇ, 4, 41.1 | 
	| pattralepe tathā raṅge dvaṃdvamelāpake tathā / | Kontext | 
	| RArṇ, 4, 44.2 | 
	| raktavargakṛtālepā sarvaśuddhiṣu śobhanā // | Kontext | 
	| RArṇ, 4, 45.2 | 
	| śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // | Kontext | 
	| RArṇ, 4, 47.1 | 
	| viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet / | Kontext | 
	| RArṇ, 4, 47.2 | 
	| prakāśāyāṃ prakurvīta yadi vāṅgāralepanam // | Kontext | 
	| RArṇ, 6, 62.2 | 
	| mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam // | Kontext | 
	| RArṇ, 6, 88.1 | 
	| anena siddhakalkena mūṣālepaṃ tu kārayet / | Kontext | 
	| RArṇ, 6, 90.3 | 
	| mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Kontext | 
	| RArṇ, 7, 129.3 | 
	| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Kontext | 
	| RArṇ, 7, 130.1 | 
	| punarlepaṃ tato dadyāt paricchinnārasena tu / | Kontext | 
	| RArṇ, 7, 131.1 | 
	| punarlepaṃ prakurvīta lāṅgalīkandasambhavam / | Kontext | 
	| RArṇ, 7, 131.2 | 
	| tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // | Kontext | 
	| RArṇ, 8, 21.2 | 
	| mṛtāhe dhūpanāyantre dhūpagandhānulepanāt / | Kontext | 
	| RArṇ, 8, 34.2 | 
	| mūṣālepena kurute sarvadvaṃdveṣu melanam // | Kontext | 
	| RArṇ, 8, 63.2 | 
	| candrārkapattralepena śatabhāgena vedhayet // | Kontext | 
	| RCint, 2, 18.2 | 
	| kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ // | Kontext | 
	| RCint, 3, 26.1 | 
	| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / | Kontext | 
	| RCint, 3, 144.2 | 
	| ito nyūnajīrṇasya pattralepārdhakāra eva // | Kontext | 
	| RCint, 3, 178.2 | 
	| karmāsya tridhā patralepeneti jñeyam // | Kontext | 
	| RCint, 6, 10.3 | 
	| vārān dvādaśa tacchudhyellepāttāpācca secanāt // | Kontext | 
	| RCint, 6, 24.2 | 
	| lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet / | Kontext | 
	| RCint, 7, 81.2 | 
	| lauhapattryā bahirlepo bhaktāṅgārarasena ca // | Kontext | 
	| RCūM, 11, 2.2 | 
	| śveto'tra khaṭikā prokto lepane lohamāraṇe // | Kontext | 
	| RCūM, 11, 51.3 | 
	| sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // | Kontext | 
	| RCūM, 14, 197.2 | 
	| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext | 
	| RCūM, 4, 107.2 | 
	| lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā // | Kontext | 
	| RCūM, 9, 22.1 | 
	| śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu / | Kontext | 
	| RHT, 11, 13.2 | 
	| dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Kontext | 
	| RHT, 18, 9.2 | 
	| pādādijīrṇabījo yujyate patralepena // | Kontext | 
	| RHT, 18, 20.1 | 
	| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Kontext | 
	| RHT, 18, 59.2 | 
	| vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu / | Kontext | 
	| RHT, 18, 74.2 | 
	| tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi // | Kontext | 
	| RHT, 5, 5.2 | 
	| tārāriṣṭaṃ kurute varakanakaṃ pattralepena // | Kontext | 
	| RHT, 6, 1.2 | 
	| lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe // | Kontext | 
	| RHT, 6, 17.1 | 
	| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Kontext | 
	| RKDh, 1, 1, 34.1 | 
	| rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / | Kontext | 
	| RKDh, 1, 1, 149.1 | 
	| kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam / | Kontext | 
	| RKDh, 1, 1, 210.2 | 
	| phenatulyaṃ ca ḍamaruyantralepe mṛducyate // | Kontext | 
	| RKDh, 1, 1, 218.1 | 
	| viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet / | Kontext | 
	| RKDh, 1, 1, 218.2 | 
	| prakāśāyāṃ prakurvīta yadi vāṃgāralepanam // | Kontext | 
	| RKDh, 1, 1, 219.2 | 
	| lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ // | Kontext | 
	| RMañj, 5, 61.1 | 
	| lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet / | Kontext | 
	| RMañj, 6, 74.2 | 
	| vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam // | Kontext | 
	| RPSudh, 4, 52.1 | 
	| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Kontext | 
	| RPSudh, 6, 31.1 | 
	| śvetastu khaṭikākāro lepanāllohamāraṇam / | Kontext | 
	| RRÅ, R.kh., 3, 27.1 | 
	| piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet / | Kontext | 
	| RRÅ, R.kh., 8, 48.1 | 
	| vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt / | Kontext | 
	| RRÅ, V.kh., 10, 57.2 | 
	| mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā // | Kontext | 
	| RRÅ, V.kh., 13, 83.2 | 
	| maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 13, 85.3 | 
	| anena pūrvavallepāddhemābhraṃ milati kṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 13, 87.2 | 
	| nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 13, 89.2 | 
	| mūṣālepamanenaiva kṛtvā tatra vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 13, 95.2 | 
	| strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 15, 15.1 | 
	| mūṣālepamanenaiva kṛtvā kuryādbiḍena ca / | Kontext | 
	| RRÅ, V.kh., 15, 15.2 | 
	| lepamaṅgulamānena mūṣāyantramidaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 15, 45.2 | 
	| amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 20, 67.1 | 
	| ityevaṃ saptadhā kuryāllepatāpaniṣecanam / | Kontext | 
	| RRÅ, V.kh., 4, 70.1 | 
	| pūrvavallepayogena pratyekena tu kārayet / | Kontext | 
	| RRÅ, V.kh., 4, 73.1 | 
	| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Kontext | 
	| RRÅ, V.kh., 4, 96.1 | 
	| ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 4, 106.1 | 
	| uddhṛtya tena tārasya patralepaṃ tu kārayet / | Kontext | 
	| RRÅ, V.kh., 4, 138.1 | 
	| pūrvavallepayogena pratyekena tu kārayet / | Kontext | 
	| RRÅ, V.kh., 4, 141.1 | 
	| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Kontext | 
	| RRÅ, V.kh., 5, 15.1 | 
	| lepanātpuṭapākācca divyaṃ bhavati kāṃcanam / | Kontext | 
	| RRÅ, V.kh., 6, 16.2 | 
	| ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam // | Kontext | 
	| RRÅ, V.kh., 6, 34.1 | 
	| vidhāya lepakalkena tato mūṣāṃ nirudhya ca / | Kontext | 
	| RRÅ, V.kh., 6, 35.2 | 
	| lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 6, 46.2 | 
	| marditaṃ tena tāmrasya patralepaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 6, 49.2 | 
	| bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 6, 54.1 | 
	| śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / | Kontext | 
	| RRÅ, V.kh., 7, 1.1 | 
	| dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam / | Kontext | 
	| RRÅ, V.kh., 7, 19.1 | 
	| mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet / | Kontext | 
	| RRÅ, V.kh., 8, 11.1 | 
	| patrādilepasekaṃ ca saptavārāṇi secayet / | Kontext | 
	| RRÅ, V.kh., 9, 4.0 | 
	| mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam // | Kontext | 
	| RRÅ, V.kh., 9, 5.3 | 
	| piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam // | Kontext | 
	| RRÅ, V.kh., 9, 8.1 | 
	| strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet / | Kontext | 
	| RRÅ, V.kh., 9, 100.2 | 
	| athavā patralepena divyaṃ bhavati kāṃcanam // | Kontext | 
	| RRÅ, V.kh., 9, 122.1 | 
	| etāsāṃ dravamādāya mūṣālepaṃ tu kārayet / | Kontext | 
	| RRS, 10, 87.3 | 
	| śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu // | Kontext | 
	| RRS, 11, 59.1 | 
	| rasasya bhāvane svede mūṣālepe ca pūjitāḥ / | Kontext | 
	| RRS, 11, 108.2 | 
	| kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // | Kontext | 
	| RRS, 3, 65.2 | 
	| sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // | Kontext | 
	| RRS, 8, 91.1 | 
	| lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā / | Kontext | 
	| RRS, 9, 11.1 | 
	| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Kontext | 
	| RRS, 9, 29.2 | 
	| mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // | Kontext | 
	| RRS, 9, 38.1 | 
	| antaḥkṛtarasālepatāmrapātramukhasya ca / | Kontext | 
	| ŚdhSaṃh, 2, 11, 36.0 | 
	| tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ // | Kontext |