| ÅK, 1, 25, 84.1 | 
	| tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam / | Context | 
	| RAdhy, 1, 34.1 | 
	| vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / | Context | 
	| RCūM, 15, 24.1 | 
	| bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / | Context | 
	| RCūM, 15, 43.2 | 
	| kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam // | Context | 
	| RCūM, 4, 84.2 | 
	| tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam // | Context | 
	| RRS, 11, 22.2 | 
	| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Context | 
	| RRS, 11, 25.1 | 
	| bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca / | Context | 
	| RRS, 8, 64.2 | 
	| tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam // | Context | 
	| RSK, 1, 6.1 | 
	| malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ / | Context |