| BhPr, 2, 3, 111.2 |
| atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // | Kontext |
| RAdhy, 1, 10.2 |
| śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye // | Kontext |
| RCint, 3, 10.2 |
| kṛṣṇadhattūrakadrāvaiś cāñcalyavinivṛttaye // | Kontext |
| RCint, 3, 11.1 |
| triphalākanyakātoyair viṣadoṣopaśāntaye / | Kontext |
| RCint, 6, 42.3 |
| puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // | Kontext |
| RCint, 7, 2.0 |
| viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati // | Kontext |
| RCūM, 11, 52.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // | Kontext |
| RCūM, 14, 206.1 |
| takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / | Kontext |
| RCūM, 15, 3.2 |
| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext |
| RCūM, 15, 37.2 |
| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // | Kontext |
| RCūM, 4, 89.1 |
| rodhanāllabdhavīryasya capalatvanivṛttaye / | Kontext |
| RMañj, 6, 20.1 |
| kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye / | Kontext |
| RRÅ, R.kh., 2, 5.1 |
| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye / | Kontext |
| RRÅ, V.kh., 19, 86.2 |
| gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye // | Kontext |
| RRS, 11, 36.2 |
| uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye // | Kontext |
| RRS, 3, 66.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // | Kontext |
| ŚdhSaṃh, 2, 12, 82.1 |
| madhunā lehayecchardihikkākopopaśāntaye / | Kontext |