| ÅK, 1, 26, 79.1 |
| tanūni svarṇapatrāṇi tasyāmupari vinyaset / | Kontext |
| ÅK, 2, 1, 49.2 |
| svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram // | Kontext |
| BhPr, 2, 3, 206.1 |
| vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet / | Kontext |
| RArṇ, 11, 167.1 |
| kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari / | Kontext |
| RCint, 6, 31.2 |
| kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet // | Kontext |
| RCint, 6, 44.2 |
| vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape // | Kontext |
| RCint, 8, 143.1 |
| tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam / | Kontext |
| RCūM, 11, 32.2 |
| svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram // | Kontext |
| RCūM, 5, 80.1 |
| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / | Kontext |
| RCūM, 5, 80.2 |
| tanūni svarṇapattrāṇi tāsāmupari vinyaset // | Kontext |
| RPSudh, 2, 72.1 |
| bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca / | Kontext |
| RRÅ, V.kh., 15, 39.1 |
| tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet / | Kontext |
| RRÅ, V.kh., 4, 50.1 |
| kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet / | Kontext |
| RRS, 3, 71.1 |
| svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram / | Kontext |
| RRS, 5, 14.1 |
| kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / | Kontext |
| RRS, 9, 68.1 |
| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / | Kontext |
| RRS, 9, 68.2 |
| tanūni svarṇapattrāṇi tāsāmupari vinyaset // | Kontext |
| ŚdhSaṃh, 2, 12, 86.2 |
| bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet // | Kontext |