| BhPr, 1, 8, 37.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti / | Kontext |
| BhPr, 1, 8, 44.1 |
| jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam / | Kontext |
| BhPr, 1, 8, 202.1 |
| viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Kontext |
| BhPr, 1, 8, 203.1 |
| tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / | Kontext |
| BhPr, 2, 3, 88.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti / | Kontext |
| BhPr, 2, 3, 253.1 |
| viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Kontext |
| BhPr, 2, 3, 254.1 |
| tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / | Kontext |
| RArṇ, 12, 35.2 |
| tasya tu praviśejjīvo mṛtasyāpi varānane // | Kontext |
| RArṇ, 12, 79.2 |
| nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca / | Kontext |
| RCint, 3, 202.2 |
| maithunāccalite śukre jāyate prāṇasaṃśayaḥ // | Kontext |
| RCint, 6, 77.2 |
| prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt // | Kontext |
| RCint, 8, 59.2 |
| jīvitārogyamanvicchannārado'pṛcchadīśvaram // | Kontext |
| RMañj, 6, 24.1 |
| malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam / | Kontext |
| RPSudh, 5, 29.1 |
| yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā / | Kontext |
| RRÅ, V.kh., 18, 57.2 |
| tathā ca jīvayogena khyāte'yaṃ liptamūṣikā // | Kontext |
| RRÅ, V.kh., 6, 22.1 |
| gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān / | Kontext |
| RRS, 11, 107.2 |
| liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // | Kontext |
| RRS, 3, 75.1 |
| aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt / | Kontext |
| RRS, 3, 124.1 |
| bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // | Kontext |